SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ . 14 अनन्तजिनस्तुतयः कलितमोदमनं तरसाऽऽश्रये शिवपदे स्थितमस्तभवापदम् / त्रिदशपूज्यमनन्तजितं जिनं कलितमोदमनन्तरसाश्रये // 1 // जिनवरा गततापदरोचितां प्रददतां पदवीं मम शाश्वतीम् / दुरितद्वचना न कदाचनाजिनवरागततापदरोचिताम् // 2 // सुरसमानसदक्षरहस्य ! ते मधुरिमागम ! सोऽस्तु शिवाय नः / जगति येन सुधाऽपि घनप्रभासुरसमानसदक्षर ! हस्यते // // सदसिरक्षतिभा सुरवा जिनं जगदिता फलकेषुधनुर्धरा / जयति येयमिह प्रणताऽच्युता सदसि रक्षति भासुरवाजिनम् // 4 15 श्रीधर्मजिनस्तुतयः श्रीधर्म ! तव कर्मद्रु-वारणस्य सदायते ! / स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते // 1 // गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या / श्रिया जीयाज्जिनाली सा, भासमानाऽतताऽनया // 2 // वचः पापहरं दत्त-सातं केवलिनोदितम् / भवे त्राणाय गहने, सातङ्केऽबंलिनोदितम् // 3 // दधुः प्रसादाः प्रज्ञप्त्याः, शक्तिमत्या जिता दराः / तस्या यया द्विषां सर्वे, शक्तिमत्याजितादराः . . 16 श्रीशान्तिजिनस्तुतयः अस्याभूद् व्रतघाति नातिरुचिरं यच्छ्रेयसे सेवनादक्षोदं भरतस्य वैभवमयं साराजितं तन्वतः / लिप्सो:(प्सो !) शान्तिजिनस्य शासनरुचिं सौख्यं जयद् ब्रह्म भोदक्षोऽदम्भरतस्य वै भवमयं साराजितं तन्वतः // 1 // 200 // 4 //
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy