SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ // 4 // जैनी गीः सा जयतात् न यया शमितामिता मिताक्षररुच्या / किं सन्तः समवतरन्नयया शमिताऽमिताऽमिताक्षररुच्या // 3 // दलयतु काञ्चनकान्तिर्जनतामहिता हिता हि तारागमदा। इह वज्रशृङ्खला दुर्जनतामहिताऽऽहिताऽहिताऽरागमदा 4 अभिनन्दनजिनस्तुतयः त्वमभिनन्दन ! दिव्यगिरा निराकृतसभाजनसाध्वस ! हारिभिः। अहतधैर्य ! गुणैर्जय राजितः कृतसभाजन ! साध्वसहारिभिः // 1 // भगवतां जननस्य जयन्निहाऽऽशु भवतां तनुतां परमुत्करः ! त्रिजगतीदुरितोपशमे पटुः शुभवतां तनुतां परमुत्करः // 2 // त्रिदिवमिच्छति यश्चतुरः स्फुरत्सुरसमूहमयं मतमर्हताम् / / स्मरतु चारु ददत् पदमुच्चकैः सुरसमूहमयं मतमर्हताम् // 3 // धृतसकाण्डधनुर्घतु तेजसा न रहिता सदया रुचिराजिता। मदहितानि परिह रोहिणी नरहिता सदया रुचिराऽजिता // 4 // 5 श्रीसुमतिजिनस्तुतयः नम नमदमरसदमरससुमतिं सुमतिं सदसदरमुदारमुदा। ज़निताऽजनितापदपदविभवं विभवं नरकान्तं नर ! कान्तम् // 1 // भवभवभयदाऽभयदावली बलीयोदयोदयाऽमायामा / दद्यादद्याऽमितमितशमा शमादिष्टदिष्टबीजाऽबीजा // 2 // दमदमसुगमं सुगमं सदा सदानन्दनं दयाविद्याविद् ! / परमपरमस्मर ! स्मर महामहा धीरधीर ! समयं समयम काली कालीरसरसभावाभावाय नयनसुखदाऽसुखदा। महिमहितनुता तनुतादिताऽदिताऽमानमानरुच्या रुच्या // 3 // // 4 // 201
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy