SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ............. .............. . // 1 / // 2 // // श्रीशमीनपार्श्वस्तोत्रम् // ........... ............. ............. .............. / ................ कल्यद्रुमोऽद्य फलितो लेभे चिन्तामणिर्मया। .. प्राप्तः कामघटः सद्यो मज्जातं तव दर्शनम् // 1 / क्षीयते सकलं पापं दर्शनेन जिनेश ! ते। तृण्या प्रलीयते किं न ज्वलितेन हविर्भुजा? मूर्तिः स्फूर्तिमती भाति प्रत्यक्षा तव कामधुक्। .... सम्पूरयन्ती भविनां सर्वं चेतःसमीहितम् लोचने लोचने ह्येते ये त्वन्मूर्तिविलोकिनी। यद् ध्यायति त्वां सततं मानसं मानसं च तत् सती वाणी च सा वाणी या त्वन्नुतिविधायिनी। येन प्रणम्रौ त्वत्पादौ मौलिमौलिः स एव हि . // 5 // मुखस्फूर्ति तवोद्वीक्ष्य ज्योस्नामिव विसृत्वरीम् / मुखानि कैरवाणीव हसन्ति नियतं सताम् घटी पटीयसी सैव तद् गलवृजिनं दिनम्। समयोऽसौ रसमयो यत्र त्वदर्शनं भवेत् श्रीशमीनाभिधः पार्श्वः पार्श्वयक्षनिषेवितः / इति स्तुतो वितनुतां यशोविजयसम्पदम् // 8 // .. // 4 // - | // 7 // 170
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy