Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600440/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ | / / arham / / श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 1 ॥ ॥shriimdvijyraamcndrsuuriishvrsmRti-ग्र्न्थ्माला-आग्मान्ग्क्ः-4-ग्र्न्थान्ग्क्ः-4॥ श्रीमत्सुधर्मस्वामिगणभृद्विरचितं चान्द्रकुलीननवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवर्यविरचितटीकोपेतं श्रीमत्समवायाङ्गसूत्रम् । प्रकाशकः श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-400006. वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 . .. i.sa. 2012 प्रतयः 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 2 ॥ ॥ श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-4-ग्रन्थाङ्कः-4 ॥ ॥ प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ ऐं न्म्ः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः । / ॥ पश्चमगणधर-श्रीमत्सुधर्मस्वामिने न्म्ः॥ ॥ तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः । / श्रीमत्सुधर्मस्वामिगणभृद्विरचितं । चान्द्रकुलीननवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवर्यविरचितटीकोपेतं श्रीमत्समवायाङ्गसूत्रम् । धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातारः ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदव-श्रीमद्विजयमहोदयसूरीश्वरा: प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शका: pU.A.bha.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-pU.A.bha.श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: pU.A.bha.श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादकाः पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ आशीर्वादः श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 3 ॥ ॥ गच्छाधिपतीनां aashiirvaadH॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् । यत्रशास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम् । भगवतांजिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधना साध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतांशास्त्राणामध्ययनार्थं पात्रतानिवार्या । द्विविधा किल शास्त्रश्रेणिः । मूलागमरूपा, तदितररूपा च । तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति । तदितररूपाणिशास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति । इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् । यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् । तथापि बहुसंख्यक-श्रमण-2 श्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीन गीतार्थ:स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणांमुद्रणंनादृतमित्ययं विवेकः सुस्पष्टः । इह सवृत्तिकानामागमशास्त्राणां सम्पुटः सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्च सायुज्येन । इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणिसम्पादितानि । तत् परम्परायामिदंसम्पादनं स्वयंसिद्धां विशिष्टिं धारयतीत्येतत् prtykssmsti। atra दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य shriimdvijymhodysuuriishvraannaanyc| प्रेरकत्वञ्चात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् । श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति । अग्रेऽपि सङ्घो ॥ 3 ॥ Page #6 -------------------------------------------------------------------------- ________________ आशीर्वादः ॥ 4 ॥ zrIsamavAyAGgaM'yamevameva लाभान्वितो भवत्विति bhRshmaashaasyte| श्रीअभय0 अमीषामागमग्रन्थानामध्ययनं प्रसरतु shrmnnsNghe। वृत्तियुतम् श्रमणैश्चागमानाममीषामुपनिषद्भूत उपदेशः प्रसरतु सकलश्रीसंघे- ityaashiirvaadH| तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विज्य्हेम्भूस्स्न्न्सूरिः। कान्दीवली, मुंबई. विक्रम saM0 2064 वीर saM02534 पोष सुद 13 ॥ 4 ॥ Page #7 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 5 ॥ ॥prkaashkiiym // प्रकाशकीयम् ॥shriipaalngrmnnddn श्रीआदिनाथस्वामिने न्म्ः||||shriipaalngrmnnddn श्रीमुनिसुव्रतस्वामिने न्म्ः॥ ॥न्मामि नित्यं गुरुरामचन्द्रम् । / प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे। श्रीपालनगर नामने सार्थक करतुं अमाउंट्रस्ट नवा नवा सीमांकनोने अंकित krtuNrmuche। vi.सं. 2056 नीसालमांट्रस्टना ज्ञानद्रव्यना सव्यय माटेविनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओ आगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो । ज्ञानखाताना द्रव्यनो सद्व्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन एअमनो हेतु ह्तो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजी-8 महाराजा पासे जई आज्ञा मेळवी, संपादनकार्य माटेमुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्ति-8 विजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत् रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद vyakta kryo|suNdr अनेटकाउ कागळ तेमज सुवाच्यटाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योर्नुसतत मार्गदर्शन अने श्रीयुत् रमणभाईनी जहमत अत्यंत स्तुत्य ch। ॥ 5 ॥ श्रीपालनगर उपाश्रयमांज अलगरीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयुं, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टि, सिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित क्री। पवित्रताना हेतुथी बहेनो ef Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 6 ॥ पासे आ कार्यनो प्रतिषेध निर्णीत को अने आगमकक्षमां पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र पुरुषवर्गनां आपरेटरो-एडीटरो द्वारा कराववानो अमल कर्यो । दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुंस्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास क्र्यो। जो के आकार्य तो मात्र पुनःसम्पादननु ch। प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथाग प्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिको छे जेनो श्रेय तो तेओना फाळेज जाय छ । अन्य संशोधको अने संपादनोनो आ संपादनमां उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोजेको ch। ____ गणिपिटक अटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त स्ण्प्त्ति। तेनो दुरुपयोग न थाय माटे साधु-साध्वीभगवंतोने उपयोगमां आवतां ज्ञानभंडारो तथा पू. आचार्यादि गुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की क्र्युछे। ट्रस्टीगण श्री श्रीपालनगर जैन zve0 मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन zve0 मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम saM0 2063 वीर saM02533 ॥ 6 Page #9 -------------------------------------------------------------------------- ________________ सम्पादकीयम् |श्रीसमवाया श्रीअभय0 वृत्तियुतम् । ॥ 7 ॥ ॥स्म्पाद्कीय्म्॥ ___ A-समन्तात् गम्यते मोक्षं प्रति येन स आगमः । देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्य-2 देवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्र्स्तूय्ते। सम् +अव +अय = सम्यक् आधिक्येन अयनमिति समवायः । जीवाजीवादिपदार्थसार्थस्य परिच्छेदो यस्मिन्नसौ स्म्वाय्ः। एकादियावच्छतादिपदार्थसार्थस्य परिच्छेदो अस्मिन् चतुर्थाङ्गेप्ररूपितः । पदार्थानांप्रकटीकरणे विविधा भङ्गाः सन्ति, सङ्ख्यया पदार्थानां प्रकटीकरणे स्मृतिकरणे स्थिरीकरणे च इयंरीतिः सुकरा भवति । पू.श्रुतोपासकमुनिराजश्रीजम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठाः टीप्पण्यां (mu0) संज्ञया स्थापिताः स्न्ति। श्रीमद्भगवदभयदेवसूरिणावृत्तिकृता इमांसुकरांरीतिं कृत्वा भव्यजीवेषु म्हानुप्कारोकृत्ः। एकस्य जीवस्य प्ररूपणायां किय्न्त्ः। भेदाः प्रवर्तन्ते तन्नवतत्त्वे प्ररूपितं यथा- 'एगविह दुविह तिविहा' तथाऽत्रापिएकस्यांसंख्यायां कियन्तः पदार्थाः समवतरन्तीति nidrshitm। पदार्थबोधरूपसम्यग्ज्ञानेन विरतिं प्रति समवायनं स्यादेवं भव्यजीवाः समवायाङ्गं पठित्वा मोक्षं प्रति समवायनं कुर्युः। मुनिपुन्न्य्कीर्तिविज्योग्न्निः। श्री श्रीपालनगर जैन zve0 मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर,मुबई-400006. विक्रम saM02063वीर saM02533 Page #10 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् श्रीमत्समवायाङ्क सूत्रस्य विषया ॥ 1 ॥ पृष्ठः नुक्रमः 14-15 ॥shriimtsmvaayaanggsuutrsy विस्स्यानुक्र्म्ः॥ सूत्रसंख्या श्लोक 1667 वृत्तिः 3575 उभयोर्मीलनेन 5242 क्रम: विषयः सूत्रम् पृष्ठः । क्रमः विषयः सूत्रम् 1. मङ्गलाभिधेयसम्बन्धाः । आत्मानात्म च्यासाहारार्थाः, भव्यभवाः । दण्डादण्ड-क्रियाऽक्रिया-लोकालोक 4. कषाय-ध्यान-विकथा-सञ्ज्ञा-बन्धधर्मा-धर्म-पुण्य-पाप-बन्धमोक्षा-'ऽश्रव योजनगव्यूतानि अनुराधादि तारकाः, संवर-वेदना-निर्जराः,-जम्बूद्वीपाऽप्रतिष्ठान प्रथम-तृतीयपृथ्व्यसुर-सौधर्मादिपालक- सर्वार्थसिद्धा-यामविष्कम्भः, कल्पचतुष्टयस्थितिः, कृष्ट्यादिआर्द्रादितारकाः, प्रथम-द्वितीयनरकाऽसुर स्थित्युच्छासाहारार्थाः भ्व्य्भ्वाः। 4 भौमेया-'संख्येयवर्षायुष्कनरतिर्यग-व्यन्तर क्रिया-महाव्रत-कामगुणा-55ज्योतिष्क-सौधर्मेशानस्थितिः, सागरादिविमान श्रवसंवरद्वार-निर्जरास्थान-समित्यस्तिकायाः, स्थित्युच्छासाहारार्थाः, भ्व्य्भ्वाः। 1 1 -12 रोहिण्यादितारकाः, रत्नप्रभादिस्थितिः,वातादि2. दण्ड-राशि-बन्धनानि पूर्वाफाल्गुन्यादितारकाः, स्थित्युच्छ्रासाहारार्थाः, भ्व्य्भ्वाः। 5 प्रथम-द्वितीयपृथ्व्यसुर-भौमेया-उसनववर्षायुस्तिर्यग्नर- 6. लेश्या-जीवनिकाय-बाह्याभ्यन्तरतसौधर्मेशान सनत्कुमार-माहेन्द्रस्थितयः, शुभादि पश्छाद्मस्थिकसमुद्धाताऽर्थावग्रहाः, स्थित्युच्छ्रासाहारार्थाः,भ्व्य्भ्वाः। 2 12-13 कृत्तिकाऽऽश्लेषातारकाः, रत्नप्रभादिदण्ड-गुप्ति-गौरव-विराधनाः, मृगशिरआदितारकाः, स्थितिः स्वयंभ्वादिस्थित्युच्छाप्रथम-द्वितीया-तृतीयपृथ्व्यसुराऽसंख्येयवर्षायुस्तिर्यग्नर साहारार्था:, भ्व्य्भ्वाः। सौधर्मेशान- सनत्कुमार-माहेन्द्रस्थितयः,आभङ्करादिस्थित्यु- 7. भयस्थान-समुद्धात-वीरोच्चत्व 15-16 17-19 ॥ 1 // 19-21 Page #11 -------------------------------------------------------------------------- ________________ क्रमः पृष्ठः वाया श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 2 ॥ 28-30 सत्रस्या विषया नुक्रमः 32-37 12. विषयः सूत्रम् पृष्ठः जम्बूवर्षधर-वर्ष-क्षीणमोह-कर्मप्रकृतयः, मघातारकाः,पूर्वादिद्वाराणि नक्षत्राणि, रत्नप्रभादिब्रह्मलोकान्त स्थितिः, स्मादिस्थित्युच्छ्रासाहाराः,भ्व्य्भ्वाः। 7 21-23 मदस्थान-प्रवचनमातृ-व्यन्तरचैत्य वृक्षाः जम्बूकूटशाल्मली-जगत्युच्चत्वम्, केवलिसमुद्धातसमयाः, पार्श्वगणगणधराः, प्रमर्दयोगिनक्षत्राणि, रत्नप्रभादिस्थितिः, अर्चिरादिस्थित्यादि। 8 23-24 ब्रह्मचर्यगुप्तयः पार्बोच्चत्वमभिजिद्योगमुहूर्ताः, उत्तरयोगिनक्षत्राणि तारकरूपचाराबाधा, जम्बूद्वीपप्रवेशिमत्स्यमानम्, विजयभीमाः, व्यन्तरसभोच्चत्वम्, दर्शनावरणप्रकृतयः, रत्नप्रभादिस्थितिः, प्क्स्स्मादिस्थित्यादि। 9 25-27 श्रमणधर्माः, चित्तसमाधिस्थानानि, मन्दरमूलविष्कम्भः, नेमिकृष्णरामोच्चत्वम्, ज्ञानवृद्धिकराणि नक्षत्राणि, अकर्मभूमिकल्पवृक्षाः, प्रथमा-चतुर्थी-पञ्चम्यसुर-भौमेय-वनस्पति-व्यन्तरसौधर्मेशान-ब्रह्म-लान्तकस्थितिः, क्रम: विषयः सूत्रम् घोस्सादिस्थित्यादि। 11. उपासकप्रतिमाः, मन्दर-लोकान्त ज्योतिष्काबाधा, वीरगणधर- मूलतारकाः, अधस्तनप्रैवेयकविमानानि मन्दरपरिहाणिः, रत्नप्रभादिस्थितिः, ब्र्ह्मादिस्थित्यादि। 11 भिक्षुप्रतिमाः, सम्भोगाः, द्वादशावर्ताः, विजयराजधान्यायामविष्कम्भः, रामायुः, मेरुचलिका-जम्बूद्वीपवेदिकामूलविष्कम्भः, जघन्यादिरात्रिदिनमुहूर्ताः, सर्वार्थसिद्भ्यन्तरम्, सिद्धिनामानि, रत्नप्रभादिस्थितिः, माहेन्द्रादिस्थित्यादि। 12 13. क्रियास्थानानि, सौधर्मेशानप्रस्तटाः, तदवतंसकायामविष्कम्भः, जलचरकुलकोटयः, प्राणायुर्वस्तूनि गर्भजतिर्यकप्रयोगाः, सूर्यबिम्बमानम्, रत्नप्रभादिस्थितिः, व्जादिस्थित्यादि। 13 14. भूतग्रामाः, पूर्वाः-'ग्राणीयवस्तु वीरश्रमण-गुणस्थान-भरतैरावतजीवाचक्रिरत्न-लवणसमागत-नदी-रत्नप्रभादि 37-43 43-45 ॥ 2 // Page #12 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 3 ॥ श्रीमत्समवायाङ्ग सूत्रस्य विषया नुक्रमः क्रमः विषयः सूत्रम् पृष्ठः क्रमः विषयः सूत्रम् पृष्ठः स्थिति-shriikaantaadisthityaadi| 14 45-49 शुक्रचार्यनक्षत्र-कला-'गारवासिजिनपरमाधार्मिक-नम्युच्चत्वा-'ऽवार्य-मोच्यभाग र्त्न्प्र्भादिस्थित्यान्तादिस्थित्यादीनि। 1963-65 पञ्चदशमुहूर्त्तनक्षत्र-चैत्राश्विनदिवसरात्रिमुहूर्त असमाधिस्थान-सुव्रतोच्चत्व-घनोदविद्याप्रवादस्तु-मनुष्यप्रयोग-रत्नप्रभादिस्थिति धिबाह्ल्य्-प्रान्न्त्सामानिक्-न्पुण्स्क्वेद्स्थितिन्न्दादिस्थित्यादीनि। 49-54 प्रत्याख्यानवस्तूत्सर्पिण्यवसर्पिणीकालमान16. गाथाषोडशकाध्ययन-कषाय-मेरुनाम रत्नप्रभादिस्थिति-सातादिस्थित्यादीनि । 20 पाश्रमणा-'ऽत्मप्रवादवस्तु-चमरबल्युपरि 21. शबलभेद-निवृत्तिबादरमोहनीयकालयनायामलवणोत्सेध-रत्नप्रभादि stkrmaash-pnycm-sssstthaarkmaan-rtnprbhaadisthitisthityaavrttaadisthityaadiini| 16 54-56 shriivtsaadisthityaadiini| 21 68-70 17. असंयम-संयम-मानुषोत्तरवेलन्धरा 22. परीषह-च्छिन्नाछेदनकादिसूत्रनुवेलन्धरावास-लवणोच्चत्व-चारणोत्पात पुद्गलपरिणामरत्नप्रभादिस्थितितिगिञ्छि-रुचकेन्द्रोच्चत्वा-'ऽवीच्यादि म्हितादिस्थित्यादीनि। 22 मरणभेद-सूक्ष्मसम्परायबध्यप्रकृति-रत्नप्रभादि 23. सूत्र्कृद्ध्य्य्न्-tryoviNshtijinjnyaankaalsthiti-स्मानादिस्थित्यादीनि। 17 56-61 पूर्वभवैकादशाङ्गित्व- मण्डलिकराजत्वब्रह्मचर्य-नेमिश्रमण-व्रतषट्कादिस्थाना ऋषभचतुर्दशपूर्वि-ratnaprabhAdisthiti''cArAGgapada-ब्राह्मीलेखविधानाऽस्तिनास्ति ग्रैवेय्क्स्थित्यादीनि। वस्तु-धूमप्रभाबाहल्य-पौषाषाढदिवसरात्रिमुहूर्त देवाधिदेव-हिमवच्छिखरिजीवा-सेन्द्ररत्नप्रभादिस्थिति-कालादिस्थित्यादीनि । 1861-63 देवस्थानोत्तरायण-पौरुषीछाया-गङ्गासिन्ध्वादि19. ज्ञाताध्ययन-सूर्यतापा-'परोदित प्र्वाः-र्त्न्प्र्भादिस्थित्यादीनि। 24 75-76 Page #13 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 4 ॥ श्रीमत्समवायाङ्गसूत्रस्य विषया नुक्रमः 32 क्रमः विषयः सूत्रम् पृष्ठः । क्रमः विषयः सूत्रम् पृष्ठः 25. महाव्रतभावना-मल्लिवैताढ्योच्चत्व सामानिक-पार्श्ववीरागारवासशर्कराप्रभा-नरकावासा-'ऽचाराध्ययन र्त्न्प्र्भान्र्कावास्-स्थित्यादीनि। 3088-98 मिथ्यादृष्टिबध्यप्रकृति-गङ्गादिप्रपात-लोक 31. सिद्धादिगुणाः, मन्दरधरणीविष्कम्भः, बिन्दुव्स्तु-र्त्न्प्र्भादिस्थित्यादीनि। 25 76-79 सूर्यबाह्यमण्डलचक्षुःस्पर्शाऽभिवर्द्धितादशाकल्पव्यवहारोद्देशा-'भव्यसिद्धिमोह दित्य्मास्दिन्र्त्न्प्र्भास्थित्यादीनि। 31 stkrmaaNsh-र्त्न्प्र्भादिस्थित्यादीनि। 26 79-80 32. योगसंग्रह-देवेन्द्र-कुन्थुकेवलिअनगारगुण-व्यवहार्यनक्षत्र-नक्षत्रमास सौधर्मविमान-रेवती-तारक-नाट्यरात्रिंदिव-सौधर्मेशानविमानपृथ्वीबाहल्य र्त्न्प्र्भास्थित्यादीनि। 100-103 वेदकसम्यक्त्वबन्धोपरतसत्कर्मांशप्रकृति 33. आशातना-चमरचञ्चाभौम-विदेहविष्कम्भश्रावणशुक्लसप्तमीपौरुषीछाया-रत्नप्रभादि बाह्यान्तरचक्षुःस्पर्श-रत्नप्रभास्थित्यादीनि । 33 103 स्थित्यादीनि। 80-82 - 34. जिनातिशय-विजयदीर्घवैताढ्योत्कृष्टआचारप्रकल्प-भव्यमोहसत्कर्माश पदजिनचमरभवन-प्रथमपृथ्व्यादिमतिभेदेशानविमान-देवगत्यादिप्रकृति न्र्कावासाः। 34 106-110 र्त्न्प्र्भादिस्थित्यादीनि॥ 2882-85 वचनगुण-कुन्थु-दत्त-नन्दनोच्चत्व-वज्रमयसमुद्रकपापश्रुतप्रसंगा-'ऽषाढादिदिन-चन्द्र स्थान्-द्वितीय्च्तुर्थ्पृथिवीन्र्काः। 351 दिनमुहूर्त-तीर्थकृदादिप्रकृतिरत्न 36. उत्त्राध्य्य्न्-च्म्र्स्मोच्च्त्व्-वीरार्याप्र्भादिस्थित्यादीनि। 85-87 caitraashvinpaurussiicchaayaa:| 36 मोहनीयस्थान-मण्डितश्रामण्या 37. कुन्थुगणधर-हैमवतादिजीवा-vijayAdirAjadhAnI'horAtramuhUrttanAmA-उरोच्चत्व-सहस्रार प्राकारोच्चत्व-क्षुद्रविमानप्रविभक्तिप्रथमवर्गोद्देशन ॥ 4 ॥ 30. Page #14 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 पृष्ठः श्रीमत्समवायाङ्ग वृत्तियुतम् सूत्रस्य विषयानुक्रमः 120 120-121 क्रमः विषयः सूत्रम् काल्-कार्तिक्कृस्स्न्न्पौरुस्सीच्छायाः। 37 पार्याइ-हैम्व्तादिध्नुःपृस्स्त्थ्-मेरुद्वितीय्कान्न्द्दोच्च्त्व्-kssudrvimaanprvibhktidvitiiyvrnnoddeshnkaalaaH| 38 न्म्य्व्धिज्ञ्यानि-स्म्य्क्स्सेत्र्कुल्प्र्व्त्द्वितीयादिपृथ्वीन्र्कावास्ज्ञ्यानाव्र्न्नादिप्र्कृत्य्ः। 39 नेम्यार्या-मन्दरचूला-शान्त्युच्चत्वभूतानन्दभवन-क्षुद्रविमानप्रविभक्तितृतीयवर्णोद्देशनकाल-कार्तिकफाल्गुन पौरुस्सीच्छाया-mhaashukrvimaanaani| 40 41. नम्यार्या-रत्नप्रभादिनरकावास-महाविमान prvibhktiprthmvrgoddeshnkaalaaH| 41 वीरश्रामण्य-गोस्तूपान्तर-कालोदधिचन्द्रसूर्यसंमूर्छिमभुजपरिसर्पस्थिति-नामप्रकृत्यभ्यन्तरवेलाधारक-महाविमानप्रविभक्तिद्वितीय vrgoddeshnkaal-दुस्स्स्स्मादिमान्म्। 42 43. कर्मविपाकाध्ययन-प्रथमादिनरका वास-गोस्तूपादिपूर्वान्ताबाधा-महावि पृष्ठः । क्रम: विषयः सूत्रम् 114 maanprvibhktitRtiiyvrnnoddeshnkaalaaH| 43 44. ऋषिभाषिताध्ययन-विमलयुगान्त कृभूमिधरणेन्द्रभवन-महाविमान114-115 prvibhkticturthvrgoddeshnkaalaaH| 44 45. समयक्षेत्राद्यायाम-धर्मोच्चत्व-मेर्वबाधा व्यर्धक्षेत्रनक्षत्रमुहूर्त-महाविमान115-116 प्रविभक्तिपञ्चमवर्गोद्देशनकाला: 46. दृष्टिवादमातृकापद-ब्राह्मीमातृकाक्षर प्र्भ्न्य्ज्ञ्भ्व्नानि। 47. अभ्यन्तरमण्डलचक्षुःस्पर्शाऽग्निभूत्य116 गार्वासी। 48. चक्रिपत्तन-धर्मगण-गणधर-सूर्य116-117 विस्स्क्म्भाः। 49. स्प्त्स्प्त्मिकाभिक्स्सा-कुरुन्र्बाल्य्काल्-त्रीन्द्रिय्स्थित्य्ः। 49 50. सुव्रतार्याः, अनन्त-पुरुषोत्तमोच्चत्व117-119 दीर्घवैतादयविष्कम्भ-लान्तकविमान-तिमिस्रा द्यायाम-काञ्चनशिखरविष्कम्भाः । 50 51. ब्रह्मचर्योद्देशनकाल-चमर-बलि 121-122 122 22-123 123 // 5 // 123-124 Page #15 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् पृष्ठः श्रीमत्समवायाङ्गसूत्रस्य विषयानुक्रमः ॥ 6 ॥ 130-131/ 131 131-133 क्रमः विषयः सूत्रम् पृष्ठः क्रम: विषयः सूत्रम् स्भास्त्म्भ्-suprbhaayurdrshnaadiprkRtyH| 51 124-125/ 59. चन्द्रर्तृदिन-संभवागारवास-मल्ल्य52. मोहनाम-गोस्तूपपूर्वान्तमहा व्धिज्ञ्यानिन्ः। 59 पातालपश्चिमान्ताबाधा-ज्ञाना 60. सूर्य्म्न्न्द्द्ल्मुहूर्ताग्रोद्क्धार्क्व्र्न्नादिप्र्कृति-सौध्र्मादिविमानानि। 52 विमलोच्चत्व-बलिब्रह्मेन्द्रसामानिककुरु-महाहिमवद्-रुक्मिजीवा saudhrmeshaanvimaanaani|| संवत्सरपर्यायवीरानुत्तरगतानगार 61. युग्र्तुमास्-मेरुप्र्थ्म्कान्न्द्दोच्च्त्व्स्ण्मूर्छिमोर्ःप्रिस्र्प्स्थित्य्ः। 53 126-127 च्न्द्र्सूर्य्-म्न्न्द्द्ल्भोगाः। 61 54. भरताद्युत्तमपुरुष-नेमिच्छाआस्थ्य 62. युग्पूर्न्निमादि-वासुपूज्य्ग्न्न्-ग्न्न्ध्र्वीर्व्याक्र्न्नाऽन्न्त्जिद्र्न्न्ध्राः। 54 चन्द्रदिन-वृद्धिहानि-प्रथमप्रस्तटमल्ल्यायुर्मन्दरविजयादिद्वाराबाधा प्र्थ्माव्लिकाविमान्-विमान्प्र्स्त्त्ताः। 62 वीरान्त्यरात्र्यध्ययनव्याकरण-प्रथम द्वितीयपृथिवी 63. ऋस्स्भ्राज्य्-hrivrssrmykbaalytvnrkaavaasdrshnaavrnnaadiprkRtyH| 55 127-128 निस्स्ध्नील्व्त्सूर्योद्याः। ज्म्बून्क्स्स्त्र्-विम्ल्ग्न्न्-ग्न्न्ध्राः। 56 128-129 64. अष्टाष्टमिकाभिक्षाऽसुरावास-चमरगणिपिटकत्रयाध्ययन-गोस्तूप सामानिक-दधिमुखविष्कम्भपातालमध्याबाधा-मल्लिमनःपर्यव सौध्र्मादिविमान्-च्क्रिहार्य्स्स्त्त्य्ः। 64 / / ज्ञ्यानि-म्हाहिम्व्द्रुक्मिजीवाः। 65. सूर्यमण्डल-मौर्यागारत्व-विमानभीमाः । 65 प्रथमादिनरकावास-ज्ञानवरणादि 66. दक्षिणोत्तरार्द्धनरक्षेत्रचन्द्रादि-श्रेयांसप्रकृति-गोस्तूपादिपश्चिमान्त ग्न्न्ग्न्न्ध्राऽभिनिबोधिक्स्थित्य्ः। 66 पाताल्म्ध्याबाधाः। 67. युगनक्षत्रमास-हैमवतैरावतबाहा 135 136-137 137-138 Page #16 -------------------------------------------------------------------------- ________________ पृष्ठः श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 7 ॥ श्रीमत्समवायाङ्गसूत्रस्य विषया. नुक्रमः 75 148-149 149 149-150 क्रमः विषयः सूत्रम् मन्दरगौतम-पूर्वान्ताबाधा-नक्षत्र सीमाविस्स्क्म्भाः। 68. धातकीखण्ड-पुष्करार्द्धविजयराज धान्यहंदादिविमलश्रमणाः । 69. अमन्दरसमयक्षेत्रवर्षधर-मन्दरगौतम pshcimaantaabaadhaa'mohprkRtyH| vrssaavaasgtshessraatridinpryussnnaakaal-paarshvshraamnny-वासुपूज्योच्च्त्व्मोह्निस्सेक्-माहेन्द्र्-सामानिका। 70 चतुर्थचन्द्रवर्ष-सूर्यावृत्तिदिन-वीर्यप्रवाद प्राभृताऽजित्स्ग्रागारित्वानि। 71 72. सुवर्णकुमारावास-बाह्यवेलाधारक वीराच्ल्भ्रात्रायुर्भ्य्न्त्र्-पुस्स्क्रार्द्ध्च्न्द्र्सूर्य्-च्क्रिपुर्व्र्-न्र्क्लास्ण्मूच्छिम्ख्च्र्स्थित्य्ः। 72 73. ह्रिव्र्स्स्र्म्य्क्जीवा-विज्यायुस्सी। agnibhuutyaayurnissdhshiitodaaniilvtsiitottrdkssinnaabhimukhgmnaa'cturthiinrkaavaasaa:| 74 पृष्ठ: / क्रमः विषयः सूत्रम् 75. सुविधिकेवलि-शीतल138-140 shaantygaaritvaani| 76. विद्युत्कुमाराद्यावासाः। 76 140-141 77. भरतकुमारत्व-प्रव्रजिताङ्गवंशनृप गर्दतोयतुषितपरिवार-मुहूर्तलवाः । 77 141-142 78. वैश्रमणायत्तसुवर्णकुमाराऽकम्पित सर्वायुरुत्तरदक्षिणायनैकोनचत्वारिंश न्म्न्न्द्द्ल्दिन्रात्रिवृद्धिहान्य्ः। 78 / 142-143, 79. पातालाधोऽन्तरत्नप्रभाऽधोन्त-षष्ठीमध्य घ्नोद्ध्य्न्त्-ज्म्बूद्वीप्द्वाराबाधाः। 79 143-144 80. श्रेयांस-त्रिपृष्ठा-'बचलोच्चत्व त्रिपृष्ठमहाराजत्वा-डब्बहुलकाण्डबाहल्येशानसामानिक-जम्बूद्वीप ग्त्सूर्याव्गाह्ः। 144-147 81. नवनवमिकाभिक्षा-कुन्थुमनःपर्यव ज्ञ्यानि-व्याख्या-प्र्ज्ञ्य्प्तिम्हायुग्मानि। 81 जम्बूद्वीपस्थद्विकृत्व:क्राम्यमण्डल-गर्भापहार प्राक्काल-रुक्मि-महाहिमवत्सौगन्धिकोपरि147-148 त्नाध्स्त्नान्ताबाघाः। 82 150-152 15 2-154 154 147 154-155 82. // 7 // 155-156 Page #17 -------------------------------------------------------------------------- ________________ विषयः पृष्ठः श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 8 ॥ श्रीमत्समवायाङ्गसूत्रस्य विषयानुक्रमः 164-165 165 165-167 क्रमः विषयः सूत्रम् पृष्ठः क्रमः सूत्रम् 83. गर्भापहारदिन-शीतलगण-गणधर shesskaal-ह्रिस्सेन्न्च्क्रित्व्म्न्न्द्दिकायुरृस्स्भ्-भ्र्तागारित्वानि। 83 156-157/ shaantyaaryaaH| 89 84 नरकावास-ऋषभ-भरत-बाहुबलिब्राह्मीसुन्दरी । 90. शीतलोच्चत्वा-जितशान्तिगणगणश्रेयांसत्रिपृष्ठायु-शक्रसामानिकबाह्य धर-स्वयम्भूविजयवृत्तवैताढ्यमेर्वजनोच्चत्व-हरिरम्यकजीवा-पङ्कोपरित shikhrsaugndhikaadhstnaantaabaadhaaH| 90 नाधस्तनान्ताबाधा-भगवतीपदाग्रनाग 91. वैयावृत्त्यप्रतिमा-कालोदपरिक्षेप-. कुमारावास-प्रकीर्णकयोनि-पूर्वादि कुन्थ्ववधिज्ञान्यायुर्गोत्रवर्जकर्मप्रकृतयः । 91 -गुन्नाकार्-Rssbhshrmnn-विमानानि। 84 157-160 92. प्रतिमेन्द्रभूत्यायु-मन्दरमध्यगोस्तूआचारोद्देशनकाल-धातकी-मेरुरुचक paadipshcimaantaabaadhaaH| न्न्द्न्-सौग्न्धिकाध्स्त्नान्ताबाधाः। 85 160-161 93. चन्द्रप्रभगणगणधर-शान्तिचतुर्दशसुविधिगणगणधर-सुपार्श्ववादि पूर्विविस्स्माहोरात्र्म्न्न्द्द्लानि। द्वितीयाम्ध्य्घ्नोद्ध्य्ध्स्त्नान्ताबाधाः। 86 161-162 94. निषध-नीलवजीवाऽजितावधिज्ञानिनः । 94 मन्दरपूर्वादिगोस्तूपादिपश्चिमान्ताबाधा 95. सुपार्श्वगण-गणधर-jambUdvIpa''nAdyantyakarmottaraprakRti-महाहिमवद् पातालाबाधाल्व्न्नोद्वेधोत्सेध्हानिरुक्मिकूत्त्-सौग्न्धिकाध्स्त्नान्ताबाधाः|87 162-163 कुन्थु-मौर्यायूण्स्सि। महाग्रह-दृष्टिवादसूत्र-मन्दरगोस्तूपादि 96. चक्रिग्राम-वायुकुमारभवन-दण्डापूर्वान्ताबाधोत्तरदक्षिणायनचतुश्चत्वारिंशन्मण्डल घ्न्ग्गुलाभ्य्न्त्रादिमुहूर्त्त्च्छायाः। दिव्स्रात्रिहानिवृद्ध्य्ः। 88 163-164 97. मन्दरगोस्तूपादिपश्चिमान्ताबाधोत्तर89. ऋषभवीरनिर्वाणतृतीयतुर्यारक प्रकृतिहरिकेशागारत्वानि । 167-169 169 169-170 10-171 171-172 172 Page #18 -------------------------------------------------------------------------- ________________ क्रमः श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 9 ॥ श्रीमत्समवायाङ्कसूत्रस्य विषयानुक्रमः विषयः सूत्रम् पृष्ठः क्रमः विषयः सूत्रम् पृष्ठः 98. नन्दनोपरितनपाण्डुकाधस्तनान्तमेरुपश्चिम 105. paarshvcturdshpuurvybhinndnocctve(350)|105 177 गोस्तूपादिपूर्वान्ताबाधा-भरतधनुःपृष्ठोत्तर 106. संभवोच्चत्व-निषधनीलवत्तदासन्नदक्षिणायनैकोनपञ्चाशन्मण्डलदिनरात्रिवृद्धिहानि स्र्व्व्क्स्स्स्कारोच्च्त्वोद्वेधा-'ऽन्त्रेव्त्यादिप्र्थ्म्ज्येस्स्त्थान्त्न्क्स्स्त्र्तार्काः। 98 172-174 प्राणतविमान-वीरवादिनः (400) / 106 177-178 मन्दरोच्चत्व-नन्दनपूर्वापरोत्तर 107. अजित-सगरोच्चत्वे (450) / 107 178 दक्षिणान्ताबाधा-प्रथमद्वितीयतृतीय 108. मेर्वासन्नवक्षस्कारशीताशीतोदासर्वमण्डलायामा-'ञ्जनाधास्तनान्त vrssdhrkuutt-Rssbh-bhrtocctv-सौम्न्स्ग्न्ध्माद्न्व्य्न्त्रोप्रित्नान्ताबाधाः। 99 174-175 विद्युत्प्रभ-माल्यवन्त-हरि-हरिस्सहवक्षस्कार100. दशदशमिकाभिक्षा-शतभिषक्तारक कूट-बलकूट-नन्दनकूट-सौधर्मेशानविमानोसुविध्युच्चत्व-पार्श्वसुधर्मायु वैताठ्यक्षुल्लहिमवच्छि चत्वोद्वेधायामविष्कम्भाः (500) / 108 खरिकाञ्चनकोच्चत्वोद्वेधमूलविष्कम्भाः । 100 175-176 109. सनत्कुमार-माहेन्द्रविमानोच्चत्व101. चन्द्रप्रभोच्चत्वा-'ऽरणाच्युत हिमवच्छिखरिकूटधरणितलाबाधाविमानानि (150) / पार्श्ववाद्यभिचन्द्रोच्चत्ववासुपूज्य102. सुपाचोच्चत्व-सर्वमहाहिमवद्रुक्म्यु प्रव्रज्यापरिवाराः (600) / 109 179-180 च्त्वोद्वेध्ज्म्बूद्वीप्कान्य्च्न्का:(200)| 102 176 110. ब्रह्म-लान्तकविमानोच्चत्व-वीर103. पद्मप्रभा-'सुरप्रासादोच्चत्वे (250) / 103 176 केवलि-वैक्रियलब्धिमत-नेमिकेवलित्व104. सुमत्युच्चत्व-नेमिकुमारत्व-विमान म्हाहिम्व्द्रुक्मिकूत्त्त्लाबाधाः(700)|110 180 प्रकारोचत्व-वीरचतुर्दशपूर्वी-पञ्च 111. महाशुक्र-सहस्रारविमानोच्चत्वधनुःशतसिद्धावगाहनाः (300) / 104 177 प्रथमकाण्डव्यन्तरस्थान-वीरा Page #19 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 10 ॥ विषया 112. क्रम: विषयः सूत्रम् पृष्ठ: / क्रम: विषयः सूत्रम् पृष्ठः श्रीमत्सम वायाङ्गनुत्तरौपपातिक-सूर्यचारान्तनेमि(6000), रक्तकाण्डोपरितनपुल सूत्रस्य वादिनः (800) / 111 180-181 काधस्तनान्ताबाधा (7000), आनतादिविमानोच्चत्व-निषधनीलहरिवर्षरम्यकविस्तारः (8000), नुक्रमः वत्कूटतलाबाधा-विमलवाहनोच्चत्व दक्षिणार्द्धभरतायामः (9000), तारकचार-निषध-नीलवत्-शिखर मन्दरधरणितलविष्कम्भः (10000), प्रथमकाण्डमध्यभागाबाधाः (900) / 112 181 जम्बूद्वीपायामः (लक्षम्), लवणचक्रवाल ग्रैवेयकविमान-यमकपर्वत-चित्र -विष्कम्भः (द्वे लक्षे), पार्श्वश्राविकाः विचित्रकूट-वृत्त-वैताढ्यहरिहरिस्सह (लक्षत्रयम्),धातकीचक्रवालविष्कम्भः बलकूटोच्चत्वोद्वेधायाम-विष्कम्भ (4 लक्षाणि), लवणपूर्वापरान्ताबाधा नेम्यायुः-पार्श्वकेवलि-पाहूदपुण्डरी (5 लक्षाणि), भरतराज्यम् (6 लक्षाणि), कायामाः (1000) / 113 181-182 जम्बूपूर्ववेदिकान्तधातकीपश्चिमान्ताबाधा 114. अनुत्तरविमानोच्चत्व-पार्श्ववैक्रिय (7 लक्षाणि), अजितावधिज्ञानिनः । लब्धिमन्तः (1100) / 114182 (9000), पुरुषसिंहायुः (10 लक्षाणि), 115. महापद्म-महापुण्डरीकहूदायामः(2000) पोट्टिलश्रामण्यं (वर्षकोटी), ऋषभ/135.वज्रकाण्डोपरितनलोहिता वर्धमानान्तरम् (सागरोपमकोटाक्षाधस्तनान्ताबाधा (3000), कोत्ती)| 115/135 182-1868 तिगिच्छहदायामः (4000), 136. आचाराङ्गाधिकारः । 136 187-191 ॥ 10 // रुचकनाभिमेरुचतुर्दिगन्ताबाधा 137. सूत्र्कृतान्ग्गाधिकार्ः। 137 191-195 (5000), सहस्रारविमानानि 138. स्थानान्ग्गाधिकार्ः। 138 195-197 Page #20 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 11 ॥ - - - 145 क्रमः विषयः सूत्रम् 139. स्म्वायान्ग्गाधिकार्ः। 140. व्याख्याप्र्ज्ञ्य्प्त्य्धिकार्ः। 140 141. ज्ञ्याताध्र्म्क्थान्ग्गाधिकार्ः। 141 142. upaaskdshaanggaadhikaarH| 143. antkRddshaanggaadhikaarH| 144. अनुत्तरौपपातिकाधिकारः । 145. prshnvyaakrnnaadhikaarH| 146. vipaakshrutaadhikaarH| 146 147. दृस्स्त्तिवादाधिकार्ः। 147 148. dvaadshaanggiiviraadhnaaraadhnaaphltnnitytv-विस्स्याः। 148 149. जीवाजीवादिराशिनिरूपणं नरका वगाह-नरकावास-वेदनिरूपणं c। 150. असुर्कुमार्-वैमानिकावास्निरूप्न्न्म्। 150 151. नार्कादिस्थितिः। 152. शरीर-तद्भेदावगाहस्वामिनः । 152 153. भ्व्प्र्त्य्य्यिकाव्धि-वेद्ना-leshyaa''haaraaH| 153 154. आयुर्ब्न्धोप्पातादिविर्हायुराक्र्स्साः। 154 पृष्ठः क्रमः विषयः सूत्रम् पृष्ठः 197-200 155. संहनन-संस्थानानि । 155 260-262 200-203 156. वेदाधिकार्ः॥ 156 203-208/157. कल्पसमवसरणम्, कुलकर-तद्धार्याः, 209-211 जिन-पितृ-मातृ-तीर्थकर-तत्पूर्वभव211-213 शिबिकानिष्क्रमणोपधि-परिवार-तपो213-216 भिक्षा-भिक्षादायक-चैत्यवृक्ष216-219 prthmshissy-shissyaaH| 157 219-224 158. चक्रवर्तिपितृ-मातृ-स्त्रीरत्न-बलदेव224-231 वासुदेव-पितृ-मातृ-नाम-दशार मण्डलवर्णन-पूर्वभवनाम-धर्माचार्य231-233 निदान्-भूमि-prtishtrvH। 158 265-267 159 ऐरावततीर्थकरोत्सर्पिणीभरतकुल233-238 क्र्-तीर्थ्क्राः। 159 267-270 238-245 - व्याख्या। 0-278 245-247 - प्रशस्तिः । -280 247-254 254-257 // इति श्रीमत्समवायाङ्गसूत्रस्यसूत्रस्यानुक्रमः । / 257-260 149 151 Page #21 -------------------------------------------------------------------------- ________________ मङ्गलम श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् ॥ 1 ॥ ॥ अहम् ॥ ॥ श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-4-ग्रन्थाङ्कः-4 ॥ ॥प्र्थ्म्तीर्थ्प्ति-shriiaadinaathsvaamine नमः ॥ ऐं न्म्ः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः । / ॥pnycmgnndhr-shriimtsudhrmsvaamine nmH|| // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो न्म्ः॥ श्रीमत्सुधर्मस्वामिगणभृद्विरचितं चान्द्रकुलीननवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवर्यविरचितटीकोपेतं श्रीमत्समवायाङ्गसूत्रम् । श्रीवर्द्धमानमानम्य, समवायाङ्गवृत्तिका । विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात् ॥ 1 ॥ दुःसम्प्रदायादसदूहनाद्वा, भणिष्यते यद्वितथं मयेह । तद्धीधनैर्मामनुकम्पयद्भिः, शोध्यं मतार्थक्षतिरस्तु मैव ॥ 2 ॥ इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो भवतीति सोऽधुना समारभ्यते, तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवदवसेया~, नवरं समुदायार्थोऽयमस्य, समिति- सम्यक् अवेत्याधिक्येन अयनमयःपरिच्छेदो जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः समवयन्ति वा-समवतरन्ति संमिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवाय इति, सच प्रवचनपुरुषस्याङ्गमिवाङ्गमिति समवायाङ्गम्, तत्र किल (r) व्योगवत् क्रमादवसेया (mu0)| (r) स्याङ्गमिति (mu0)| Page #22 -------------------------------------------------------------------------- ________________ सूत्रम् 1समवायः आत्मानात्मादिः । ॥ 2 ॥ श्रीसमवायाङ्गं श्रीश्रमणमहावीरवर्द्धमानस्वामिसम्बन्धी पञ्चमोगणधर आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामानमभि समवायाङ्गार्थमभिश्रीअभय0 धित्सुःभगवति धर्माचार्ये बहुमानमाविर्भावयन् स्वकीयवचने च समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितवृत्तियुतम् महावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदमिति शिष्यस्य मतिं चारोपयन्निदमादावेव सम्बन्धसूत्रमाह सुयं मे आउसंतेणं भगवया एवमक्खायं-(इह खलु समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोअगरेणं अभयदएणं चक्खुदएणं मग्गदएणंसरणदएणंजीवदएणं धम्मदएणं धम्मदेसएणं धम्मनायगेणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदसणधरेणं वियदृच्छउमेणं जिणेणं जाणएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वन्नुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पन्नत्ते, तंजहा-आयारे 1सूयगडे 2 ठाणे 3 समवाए 4 विवाहपन्नत्ती 5नायाधम्मकहाओ 6 उवासगदसाओ7 अंतगडदसाओ 8 अणुत्तरोववाइदसाओ9 पण्हावागरणं 10 विवागसुए 11 दिट्ठिवाए 12, तत्थ णंजे se cautthe अंगे समवाएत्ति आहिते तस्स णं अयमढे पन्नत्ते, तंजहा-) एगे आया एगे अणाया एगे दंडे एगे अदंडे एगा किरिआ एगा अकिरिआ एगे लोए एगे अलोए एगे धम्मे एगे अधम्मे एगे पुण्णे एगे पावे एगे बंधे एगे मोक्खे एगे आसवे एगे संवरे एगा वेयणा एगा णिज्जरा, 18 / जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते, अप्पइट्ठाणे नरए एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, पालए जाणविमाणे एगं (r)स्वामिन: सम्बन्धी (mu0)10 जम्बूनामानमिह सम0 (pra0)10 नि:श्रिततया (mu0)|म्तिमारोप्0 (mu0)|जावेन्न्ण् (mu0)| 0 रावित्तिसिद्धि (mu0)| एगे पुण्णे एगे अपुण्णे एगे बंधे (pr0)| चक्कवालविक्खंभेणं (pr0)| 2000000000000000000008888880000000RRARABB00000000000000888888888888888HARE // 2 // Page #23 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 3 ॥ सूत्रम् 1समवायः आत्मानात्मादिः जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, सव्वट्ठसिद्धे महाविमाणे एगंजोयणसयसहस्सं आयामविक्खंभेणं प्न्न्त्ते। अद्दानक्खत्ते एगतारे पन्नते, चित्तानक्खत्ते एगतारे पन्नत्ते, सातिनक्खत्ते एगतारे पन्नत्ते । इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं एग पलिओवमं ठिई पन्नत्ता, इमीसे णं रयणप्पहाए पुढवीए neraiANaM उक्कोसेणं एगं सागरोवमं ठिई पन्नत्ता, दोच्चाए पुढवीए नेरइयाणं जहन्नेणं एगं सागरोवमं ठिई पन्नत्ता, असुरकुमाराणं देवाणं अत्थेगैयाणं एगं पलिओवमं ठिई पन्नत्ता, असुरकुमाराणं देवाणं उक्कोसेणं एगं साहियं सागरोवमं ठिई पन्नत्ता, असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्थेगइआणं एगं पलिओवमं ठिई पन्नत्ता, असंखिज्जवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं अत्थेगइआणं एगं पलिओवमं ठिई पन्नत्ता, असंखिज्जवासाउयगब्भवक्वंतियसंणिमणुयाणं अत्थेगैयाणं एगंपलिओवमं ठिई पन्नत्ता, वाणमंतराणं देवाणं उक्कोसेणं एगं पलिओवर्म ठिई पन्नत्ता, जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समब्भहियं ठिई पन्नत्ता, सोहम्मे कप्पे देवाणंजहन्नेणं एगं पलिओवमं ठिई पन्नत्ता, सोहम्मे कप्पे देवाणं अत्थेगैयाणं एगं सागरोवमं ठिई पन्नता, ईसाणे कप्पे देवाणं जहन्नेणं साइरेगं एगं पलिओवमं ठिई पन्नता, ईसाणे कप्पे देवाणं अत्थेगइआणं एगं सागरोवमं ठिई पन्नत्ता, जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एगं सागरोवमं ठिई पन्नत्ता, ते णं देवा एगस्स अद्धमासस्सू आणमंति वा पाणमंति वा उस्ससंतिवानीससंतिवा, तेसिणंदेवाणंएगस्सवाससहस्सस्स आहारतुसमुपजइ, संतेगैया भवसिद्धिया~ जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति 18 ॥ सूत्रम् 1 ॥ सुयं मे इत्यादि, श्रुतंआकर्णितं मे मया हे आयुष्मन्! चिरजीवित! जम्बूनामन्! तेणं ति योऽसौ निर्मूलोन्मूलितरागद्वेषादि0 भवसिद्धिया जे जीवा ते एगेणं (mu0)| (c) 'सुयं मेऽइत्यादि (mu0) नास्ति। ॥ 3 ॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 4 ॥ सूत्रम् 1 1समवायः आत्मानात्मादिः विषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च tribhuvanabhavanaprAGgaNaprasapa'tsudhAdhavalayazorAzistena महावीरेण भगवता-समग्रैश्वर्यादियुक्तेन एव मिति वक्ष्यमाणेन प्रकारेणाख्यातं-अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते, अथवा आउसंतेणं ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीविना भगवतेति, अथवा मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा-संस्पृशता मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा आउसंतेणं ति आजुषमाणेन प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते-'एगे आया' इत्यादि, कस्यांचिद्वाचनायामपरमपि संबन्धसूत्रमुपलभ्यते, यथा- इह खलु समणेणं भगवया इत्यादि, तामेव च वाचनां बृहत्तरत्वाव्याख्यास्यामः, इदं च द्वितीयसूत्रं सङ्घहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम्, अस्य चैवंगमनिका-इह अस्मिंल्लोके निर्ग्रन्थतीर्थेवा, खलुर्वाक्यालङ्कारे अवधारणे वा, तथा च इहैव, न शाक्यादिप्रवचनेषु, श्राम्यति- तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सह(ज)सन्मतिसम्पन्नं नामान्तरमेव, यदाह-सहसंमुइयाए समणे (AcA0 sU0743)त्ति, भगवतेति पूर्ववत्, महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपनिपातेऽप्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम्, आह च-अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से णाम) कए महावीरे (पर्युषणा0) त्ति, कथंभूतेनेत्याह- आदौ- प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन, तथा तरन्ति तेन संसारसागरमिति चिरजीवितवता भगवतेति, अथवा पाठान्तरेण मयेत्य0 (mu0)| 0 करकुकलाभ्यां (pra0)10मिति आजुषमाणेन वा प्रीति0 (pr0)| मिति यद्वा..... माणेन वा प्रीति0 (mu0)| 0 सहसम्पन्नं (mu0)| 0 सहसन्मत्या shrmnnH। 9 परीषहोपसर्गनि0 (mu0)| 0 अचलो भयभैरवयोः क्षान्तिक्षमः परिषहोपसर्गाणां प्रतिमानां पारगो देवैः कृतो महावीर इति । Page #25 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 5 ॥ सूत्रम्1 1समवायः आत्मानात्मादिः तीर्थं प्रवचनम्, तदव्यतिरेकादिह सङ्घस्तीर्थं तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह- स्वयं- आत्मनैव नान्योपदेशतः, सम्यग्बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति स्वयंसंबुद्धस्तेन, स्वयंसंबुद्धत्वं चास्य न प्राकृतस्येवासंभाव्य पुरुषोत्तमत्वादस्येत्यत आह-पुरुषाणांमध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद् ऊर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह- सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्येस उपमानं कृतः,शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहत प्रवर्द्धमानामरशरीरकुब्जताकरणाच्च इत्यतस्तेन, तथा वरं च तत्पुण्डरीकं च वरपुण्डरीकं- धवलं सहस्रपत्रं पुरुष एव वरपुण्डरीकं पुरुषवरपुण्डरीकम्, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभैरनुभावैः शुभत्वादित्यतस्तेन, तथा वरश्चासौगन्धहस्ती च वरगन्धहस्ती पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनोगन्धेनैव सर्वगजाभज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षजनमरकादीनि दुरितानि शतयोजनमध्ये नश्यन्तीति अतस्तेन पुरुषवरगन्धहस्तिना, न भगवान् पुरुषाणामेवोत्तमः किन्तु सकलजीव-8 लोकस्यापीत्यत आह- लोकस्य-तिर्यग्नरनरकिनाकिलक्षणजीवलोकस्योत्तमः- चतुस्त्रिंशद्रुद्धातिशयाद्यसाधारणगुणगणोपेततया सकलसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमस्तेन, लोकोत्तमत्वमेवास्य पुरस्कुर्वन्नाह-लोकस्यसंज्ञिभव्यलोकस्य नाथः,- प्रभुर्लोकनाथस्तेन, नाथत्वं चास्य योगक्षेमकृन्नाथ इति वचनादप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन. लब्धस्य तस्यैव पालनेन चेति, लोकनाथत्वं च तात्त्विकं तद्धितत्वे सति सम्भवतीत्याह-लोकस्य- एकेन्द्रियादिप्राणिगणस्य (r)स्येव संभाव्यं (mu0)| OM प्रहति0 (mu0)| 0 शुद्धत्वा0 (mu0)| 0 जनडमर0 (mu0)| 9 नरनारकनाकि0 (mu0)| ॥ 5 Page #26 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 6 ॥ सूत्रम् 1समवायः आत्मानात्मादिः हितः- आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकूलवृत्तिर्लोकहितस्तेन, यदेतन्नाथत्वं हितत्वंवा तद्भव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह- लोकस्य विशिष्टतिर्यग्नरामररूपस्यान्तरतिमिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वत्प्रदीप इव प्रदीपो लोकप्रदीपस्तेन, इदं च विशेषणं द्रष्टुलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह- लोकस्यलोक्यते इति लोक इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरस्तेन, ननु लोकनाथत्वादिविशेषणयोगी हरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायांतद्विशेषाभिधानायाह- न भयं दयते प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः, अभया वा- सर्वप्राणिभयपरिहारवती दया घृणा यस्य सोऽभयदयों, हरिहरादिस्तु नैवमिति, तेनाभयदयेन, न केवलमसावपकारकारिणामप्यनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिं करोतीति दर्शयन्नाह-चक्षुरिव चक्षुः- श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन् महोपकारी भवत्येवमिहापीति दर्शयन्नाह- मार्गसम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षुरुद्धाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्ता निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपद्रुताना तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयस्तेन, यथा हि लोके चक्षुर्मार्गशरणदानात् दुःस्थानां जीवितव्यं ददाति एवमिहापीति दर्शयन्नाह-जीवनं जीवो- भावप्राणधारणममरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा 0कूलवर्ती लोक0 (mu0)| 7 तद्भव्यात्मनां (pr0)| (c) दृश्यलोक0 (mu0)| 0 यस्यासावभ0 (mu0)| 9वोपहता0 (mu0)| ॥ 6 Page #27 -------------------------------------------------------------------------- ________________ पवाया श्रीअभय वृत्तियुतम् ॥ 7 ॥ सूत्रम् 1समवायः आत्मानात्मादिः दया यस्य स जीवदयोऽतस्तेन, इदं चानन्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात्सम्पन्नमिति धर्मात्मकतामस्य विशेषणपञ्चकनाह- धर्म- श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधरणस्वभावं दयते- ददातीति धर्मदयस्तेन, तद्दानं चास्य तद्देशनादेवेत्यत आह-धर्म- उक्तलक्षणं देशयति- कथयतीति धर्मदेशकस्तेन, धर्मदेशकत्वं चास्य धर्मस्वामित्वे सति न पुनर्यथा नटस्येति दर्शयन्नाह- धर्मस्य- क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायक:- स्वामी यथावत्पालनाद्धर्मनायकस्तेन, तथा धर्मस्य सारथिर्धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति तेन धर्मसारथिना, तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः पृथिव्याः पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतॄणांमध्ये सातिशयत्वात् तथोच्यत इति तेन धर्मवरचातुरन्तचक्रवर्त्तिना, एतच्च धर्मदायकत्वादिविशेषणपञ्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आह-अप्रतिहते-कटकुड्यपर्वतादि-8 भिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे- प्रधाने ज्ञानदर्शने केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरस्तेन, एवंविधसंवेदनसंपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वान्नोपकारीति निश्छद्मताप्रतिपादनायास्याह, अथवा कथमस्याप्रतिहतसंवेदनत्वं सम्पन्नं?, अत्रोच्यते, आवरणाभावाद्, एतदेवाह-व्यावृत्तं- निवृत्तमपगतं छद्म- शठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछाना, मायावरणयोश्चाभावोऽस्य रागादिजयाज्जात इत्यत आह- जयति- निराकरोति रागद्वेषादि(r)तामस्यान्यविशे0 (mu0)| (c) धारण (mu0)| 0 अन्ताः-पर्यन्ताः (mu0)| Page #28 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 8 ॥ सूत्रम् 1 1समवायः आत्मानात्मादिः रूपानरातीनिति जिनस्तेन, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकस्तेन, अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तः, अधुना स्वार्थसम्पत्तिपूर्वकं परार्थसम्पादकत्वं विशेषणषट्केनाह- तीर्ण इव तीर्णः, संसारसागरमिति गम्यते तेन, तथा तारयति परानप्युपदेशवर्त्तिन इति तारकस्तेन, तथा बुद्धेन जीवादितत्त्वम्, तथा बोधकेन जीवादितत्त्वमेवपरेषाम्, तथा मुक्तेन बाह्याभ्यन्तरग्रन्थबन्धनात्, मोचकेन तत एव परेषाम्, तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात्, अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात्, अरुजं- अविद्यमानरोगम्, शरीरमनसोरभावात्, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात्, अक्षयं- अनाशं साद्यपर्यवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात् अपुनरावर्तकं अविद्यमानपुनर्भवावतारम्, तद्बीजभूतकर्माभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयम्, तिष्ठति यस्मिन् कर्मकृतविकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं संप्राप्तुकामेन- यातुमनसा न तु तत्प्राप्तेन, तत्प्राप्तस्याकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमैति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता इमं ति इदंच वक्ष्यमाणतया प्रत्यक्षमासन्नंच द्वादशाङ्गानि यस्मिंस्तद्वादशाङ्गंगणिनःआचार्यस्य पिटकमिव पिटकं गणिपिटकम्, यथा हि वालञ्जुकवाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य "ज्ञापक0 (mu0)100मेवापरेषां......ग्रन्थिबन्ध0 (mu0)| Page #29 -------------------------------------------------------------------------- ________________ श्रीसमवायात्र श्रीअभय0 वृत्तियुतम् ॥ 9 ॥ सूत्रम् 1समवायः आत्मानात्मादिः द्वादशाकंज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः, प्रज्ञप्तं तीर्थकरनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितम्, तद्यथे त्युदाहरणोपदर्शने, आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि, तत्थ णं ति तत्र द्वादशाङ्गे, णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थः- आत्मादिः अभिधेयो भवतीति गम्यते, तद्यथे ति वाच्नान्त्र्द्वितीय्स्ण्ब्न्ध्सूत्र्व्याख्येति। इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः, तत्राचार्य एकत्वादिसङ्ख्याक्रमसंबद्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनःसप्रतिपक्षत्वेन सप्रतिपक्षानेगे आया इत्यादिभिरष्टादशभिः सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किश्चिदुच्यते- एक आत्मा, कथञ्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयम्, तत्र प्रदेशार्थतया असङ्ख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं पूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्तभेदोऽपि * कालत्रयानुगामिचैतन्यमात्रापेक्षया एक एव आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनानन्तत्वेऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपापेक्षयैकत्वमात्मन इति। तथा न आत्मा अनात्मा-घटादिपदार्थः, सोऽपि प्रदेशार्थतया सङ्खयेयासङ्खयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एक एव, एवं सन्तानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैकस्वभावयुक्तत्वात्कथञ्चिद्भिन्नस्वरूपाणामपि ध्र्मास्तिकायादीनाम्नात्म्नामेक्त्व्म्व्सेय्मिति। तथा एको दण्डो दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामानं वा, एकत्वं चास्य सामान्यनयादेशाद्, एवं सर्वत्रैकत्वमवसेयम् । त्थैकोऽद्न्न्द्द्ः-prshstyogtrymhiNsaamaatrNvaa| तथैका क्रिया-कायिक्यादिका आस्तिक्यमानं वा। तथैका अक्रिया योगनिरोधलक्षणा नास्तिकत्वं O0पक्षानेव (pr0)| ॥ 9 ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 10 ॥ सूत्रम् 1समवायः आत्मानात्मादिः वा । तथैको लोकः, त्रिविधोऽप्यसङ्ख्येयप्रदेशोऽपि वा द्रव्यार्थतया । तथा एकोऽलोकः, अनन्तप्रदेशोऽपि द्रव्यार्थतया, अथवैते लोकालोकयोर्बहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्ते च कैश्चिद्बहवो लोकाः, अतस्तद्विलक्षणा अलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या। नवरं धर्मो- धर्मास्तिकायः, अधर्मः- अधर्मास्तिकायः, पुण्यं- शुभं कर्म, पापंअशुभं कर्म, बन्धो- जीवस्य कर्मपुद्गलसंश्लेषः, स चैकः सामान्यतः, सर्वकर्मबन्धव्यवच्छेदावसरे वा पुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति । इह चानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वं प्रज्ञाप्य पुनर्लोकादितया यदेकत्वप्ररूपणं तत्सामान्यविशेषापेक्षमवगन्तव्यमिति । एवं चात्मादीनां सकलशास्त्रप्रपञ्झ्यानामर्थानां प्रत्येकमेकत्वमभिधाय अधुनाऽऽत्मानात्मपरिणामरूपाणामर्थानां तदेवाह- जम्बू इत्यादि सूत्रसप्तकमाश्रयविशेषाणां तथा इमीसे णमि त्यादिसूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणां प्रतिपादनपरं सुबोधम्, नवरं जम्बुद्दीवे दीवे इह सूत्रे आयामविक्खंभेणं ति क्वचित्पाठो दृश्यते, क्वचित्तु चक्कवालविक्खंभेणं ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः- चक्रवालविष्कम्भेण- वृत्तव्यासेन, इदं च प्रमाणयोजनमवसेयम्, यदाह-आयङ्गुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई मिणसु पमाणगुलेणं tu॥1॥(bRhtsN0 gA0349) तथा पालक-यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रियम्, यानं-गमनंतदर्थं विमानं यायते वाऽनेनेति यानंतदेव विमानं यानविमानं पारियानिकमिति यदुच्यते, अत्थी त्यादि, अस्ति- विद्यते एकेषां- केषाञ्चिन्नैरयिकाणामेकं पल्योपमं स्थितिरितिकृत्वा प्रज्ञप्ता प्रवेदिता मया अन्यैश्च जिनैः, सा च चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रवन्ध्यानाम0 (pra0) प्रपश्चाना0 (mu0)|-नात्म्प्रि (mu0) 0 आत्माङ्गुलेन वस्तु उत्सेधाङ्गुलप्रमाणतो मिनु देहम् । नगपृथ्वीविमानानि मिनु प्रमाणाङ्गुलेनैव ॥ Page #31 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । ॥ 11 ॥ सूत्रम् 1 1समवायः आत्मानात्मादिः प्रस्तटे उत्कृष्टा स्थितिरिति । असुरिन्दवज्जियाणं ति चमरबलिवर्जितानां भोमेजाणं ति भवनवासिनां भूमौ पृथिव्यां रत्नप्रभाभि-8 धानायां भवत्वात्तेषामिति, तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत उत्कृष्टा देशोने द्वे पल्योपमे सा, आह च- दाहिण दिवड्ड पलियं दो देसूणुत्तरिल्लाणं (बृहत्सं0 gA0 5) ति, असंखेज्जे त्यादि, असङ्खयेयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्चसमनस्कास्तेच ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्खयेयवर्षायुः संज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषां केषाञ्चिद्ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थितिः, एवं मनुष्यसूत्रमपि, नवरंग:-गर्भाशये व्युत्क्रान्तिः- उत्पत्तिर्येषां तेगर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः |वान्न्म्ण्त्रान्न्ण् देवाणं ति, देवानामेव न तु देवीनाम्, तासामर्द्धपल्योपमस्य प्रतिपादितत्वात्, जोइसियाणं देवाणं ति चन्द्रविमानदेवानाम्, न सूर्यादिदेवानाम्, नापि चन्द्रादिदेवीनाम्, पलियं च सयसहस्सं चन्दाणवि आउयं जाण इतिवचनात्, सोहम्मे कप्पे देवाणं ति इह देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, सोहम्मे कप्पे अत्थेगैयाणं देवाणं एगं सागरोवम मिति, अत्र देवानामेव ग्रहणं न देवीनाम्, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्योपमस्थितिकत्वात्, तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषां सप्तमप्रस्तटे म्ध्य्माव्सेया। ईसाणे कप्पे देवाण मित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति, ईसाणे कप्पे देवाणं अत्थेगैयाण मित्यत्र देवानामेव ग्रहणं न देवीनाम्, तत्र तासामुत्कर्षतोऽपि पञ्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागरं-सागराभिधानमेवं दाक्षिणात्यानां सार्धं पल्योपमं द्वे देशोने उत्तरत्यानाम् । OM पल्योपमं च शतसहस्राधिकं च्न्द्रान्नाम्प्यायुर्जानीहि। देवानामेव ग्रहणं न तु देवीनाम्, तत्र तासां सागरोपमं स्थितिरिति (pr0)| ॥ 11 ॥ Page #32 -------------------------------------------------------------------------- ________________ सूत्रम् 2 श्रीअभय0 वृत्तियुतम् ॥ 12 ॥ 2समवायः दण्डराशिबन्धनानि सुसागरं सागरकान्तं भवं मनुं मानुषोत्तरं लोकहितमिह चकारो द्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं- देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात्, उत्पन्ना जातास्तेषां देवानामेकं सागरोपमं स्थितिरिति, एतानि च विमानानि स्प्त्म्प्र्स्त्त्तेऽव्सेयानि। स्थित्यनुसारेण च देवानामुच्छ्रासादयो भवन्तीति तान् दर्शयन्नाहते ण मित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवा णमित्यलङ्कारे अर्द्धमासस्यान्ते इति शेषः, आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह- उच्छ्रसन्ति निःश्वसन्ति, वाशब्दाः विकल्पार्थाः, तथा तेषामेव वर्षसहस्रस्यान्ते इति शेषः, आहारार्थः-8 आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह- जस्स जै सागरोवमाई ठिई तस्स तत्तिएहि~ पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ॥ 1 ॥ (बृहत्सं0 gA0 214) त्ति, सन्तिविद्यन्ते एगैया एके केचन भवसिद्धिय त्ति भवा- भाविनी सिद्धिः- मुक्तिर्येषां ते भवसिद्धिका:- भव्याः भवग्गहणेणं ति भवस्य-मनुष्यजन्मनो ग्रहणं- उपादानं भवग्रहणं तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्त्या भोत्स्यन्ते केवलज्ञानेन तत्त्वं मोक्ष्यन्ते काशैः परिनिर्वास्यन्ति- कर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति?- सर्वदुःखानामन्तं करिष्यन्ती ति॥1॥ सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणाद् द्वित्वेनाह दो दंडा पन्नत्ता, taM0- अट्ठादंडे चेव अणट्ठादंडे चेव, दुवे रासी पण्णत्ता, तंजहा-जीवरासी चेव अजीवरासी चेव, दुविहे बंधणे पन्नत्ते, तंजहा- रागबंधणे चेव दोसबंधणे चेव, पुवाफग्गुणीनक्खत्ते दुतारे pa0, उत्तराफग्गुणी नक्खत्ते दुतारे pa0, पुव्वाभद्दवया 7 देवीना0.......स्थितिः (mu0)| 0 यस्य यावन्तिः सागरोपमाणि स्थितिस्तस्य तावद्भिः प्क्स्सैः। उच्छासो देवानां vrssshsrairaahaarH|| 0 मोक्षन्ति कर्मराशेः (mu0)| सागराई ठिई (pra0) ठी (mu0)| ॥ 12 ॥ Page #33 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 13 ॥ सूत्रम् 2 2समवायः दण्डराशिबन्धनानि नक्खत्ते दुतारे pa0, उत्तराभद्दवया नक्खत्ते दुतारे pa0, इमीसे णं रयणप्पहाए पुढवीए अत्थेगैयाणं नेरइयाणं दो पलिओवमाई ठिई pa0 दुच्चाए पुढवीए अत्थेगैयाणं नेरइयाणं दो सागरोवमाई ठिई pa0 असुरकुमाराणं देवाणं अत्थेगैयाणं दो पलिओवमाइंठिई pa0 असुरकुमारिंदवजियाणं भोमिजाणं देवाणं उक्कोसेणं देसूणाईदो पलिओवमाइं ठिईप0, असंखिज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिआणं अत्थेगैयाणं दो पलिओवमाइं ठिईप0 असंखिज्जवासाउयसन्नि0 माणुस्साणं अत्थेगैयाणं देवाणं (च) दोपलिओवमाइंठिई pa0 सोहम्मे कप्पे अत्थेगैयाणं देवाणं दो पलिओवमाई ठिई pa0 ईसाणे कप्पे अत्थेगैयाणं देवाणं दो पलिओवमाई ठिई pa0 सोहम्मे कप्पे अत्थेगैयाणं देवाणं उक्कोसेणं दो सागरोवमाइं ठिई pa0 ईसाणे कप्पे देवाणं उक्कोसेणं साहियाई दो सागरोवमाइं ठिई pa0 सणंकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमाई ठिई pa0 माहिंदे कप्पे देवाणं जहण्णेणं साहियाई दो सागरोवमाई ठिई pa0 जे देवा सुभं सुभकंतं सुभवण्णं सुभगंधं सुभलेसं सुभफासंसोहम्मवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दो सागरोवमाइंठिई pa0 ते णं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । अत्थेगैया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 2 // do दंडे त्यादिसुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिबन्धनार्थं सूत्राणां त्रयं नक्षत्रार्थं चतुष्टयं स्थित्यर्थं त्रयोदशकमुच्छ्रासाद्यर्थं त्रयमिति, तत्रार्थेन- स्वपरोपकारलक्षणेन प्रयोजनेन दण्डो-हिंसा अर्थदण्डः, एतद्विपरीतोऽनर्थदण्ड इति, तथा 1 रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां द्वे सागरोपमे स्थितिःषष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया, यत आह- दो देसूणुत्तरिल्लाणं ति, तथा Page #34 -------------------------------------------------------------------------- ________________ सूत्रम् श्रीसमवायाज श्रीअभय0 वृत्तियुतम् ॥ 14 ॥ 3समवायः दण्डगुप्त्यादिः असङ्ख्येयवर्षायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थितिरिति ॥ 2 ॥ अथ त्रिस्थानकं तओदंडा pa0 taM0- मणदंडे वयदंडे कायदंडे, तओ गुत्तीओ pa0, तंजहा- मणगुत्ती वयगुत्ती कायगुत्ती, तओ सल्ला pa0 taM0मायासल्ले णं नियाणसल्ले णं मिच्छादसणसल्ले णं, तओ गारवा pa0 taM0- इद्धीगारवे णं रसगारवे णं सायागारवे णं, तओ विराहणा pa0 taM0-नाणविराहणा दंसणविराहणा चरित्तविराहणा, मिगसिरनक्खत्ते तितारे pa0, पुस्सनक्खत्ते तितारेप0 जेट्ठानक्खत्ते तितारे pa0 अभीइनक्खत्ते तितारे pa0 सवणनक्खत्ते तितारे pa0 अस्सिणिनक्खत्ते तितारे pa0 भरणीनक्खत्ते तितारे pa0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणंनेरैयाणं तिन्नि पलिओवमाई ठिईप0, दोच्चाएणंपुढवीए नेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइंठिई pa0, तच्चाए णं पुढवीए नेरइयाणं जहण्णेणं तिण्णि सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं तिण्णि पलिओवमाई ठिई pa0, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिण्णि पलिओवमाइंठिई pa0, असंखिज्जवासाउयसन्निगब्भवक्कंतियमणुस्साणं उक्कोसेणं तिण्णि पलिओवमाई ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं तिण्णि पलिओवमाई ठिई pa0, सणंकुमारमाहिदेसुकप्पेसु अत्थेगैयाणं देवाणं तिणि सागरोवमाई ठिई, pa0, जे देवा आभंकरं पभंकर आभंकरपभंकरं चंदं चंदावत्तं चंदप्पभं चंदकंतं चंदवण्णं चंदलेसं चंदज्झयं चंदसिंगं चंदसिटुं चंदकूडं चंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं तिण्णि सागरोवमाइं ठिई pa0 ते णं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 3 // Page #35 -------------------------------------------------------------------------- ________________ समवायः श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । ॥ 15 ॥ कषायध्यानादिः तओ इत्यादि सर्वं सुगमम्, नवरमिह दण्डगुप्तिशल्यगौरवविराधनार्थं सूत्राणां पञ्चकम्, नक्षत्रार्थं सप्तकम्, स्थित्यर्थं । नवकम्, उच्छ्रासाद्यर्थं त्रयमिति, तत्र दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः- दुष्प्रयुक्तमनःप्रभृतयः मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो दण्डो- दण्डनं मनोदण्डः एवमितरावपि, तथा गोपनानि गुप्तयःमनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति । तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया- निकृतिः, सैव शल्यं मायाशल्यम्, णं कारो वाक्यालङ्कार एवमितरे अपि, नवरं निदानं देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादरेनुष्ठानान्ममैता भूयासुरित्यध्यवसायो मिथ्यादर्शनं- अतत्त्वार्थश्रद्धानमिति । तथा गौरवाणिअभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वानि तानि च संसारचक्रवालपरिभ्रमणहेतुकर्मनिदानानि, तत्र ऋद्ध्या- नरेन्द्रादि-8 पूज्याचार्यत्वादिलक्षणया गौरवमृद्धिगौरवम्, ऋद्धिप्राप्त्यभिमानतदप्राप्तिप्रार्थनद्वारेणात्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवं रसगौरवम्, सातेन गौरवं सातगौरवं चेति । तथा विराधनाः- खण्डनाः, तत्र ज्ञानस्य विराधना ज्ञानविराधना- ज्ञानप्रत्यनीकतानिह्नवादिरूपा एवमितरे अपि, नवरं दर्शनं-सम्यग्दर्शनं क्षायिकादि, चारित्रं-सामायिकादीति । तथा असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिर्यग्मनुष्याणां देवकुरूत्तरकुरुजन्मनां त्रीणि पल्योपमानीति, तथा आभङ्करं प्रभङ्करं आभङ्करप्रभङ्करं चन्द्रं चन्द्रावत । चन्द्रप्रभं चन्द्रकान्तं चन्द्रवर्णं चन्द्रलेश्यं चन्द्रध्वजं चन्द्रशृङ्गं चन्द्रशिष्टं चन्द्रकूटं चन्द्रोत्तरावतंसकं विमानमिति ॥ 3 ॥ P चत्तारि कसाया pa0 taM0- कोहकसाए माणकसाए मायाकसाए लोभकसाए, चत्तारि झाणा pa0 taM0- अट्टज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे, चत्तारि विगहाओ pa0 taM0- इथिकहा भत्तकहा रायकहा देसकहा, चत्तारि सण्णा pa0 taM0- आहार0 7 तथा (mu0)| (c) 'Na'mityalaGkAre (mu0)| (c) सातया (mu0)| 7 चन्द्रसृष्टं (mu0)| Page #36 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गा श्रीअभय वृत्तियुतम् ॥ 16 ॥ सूत्रम् 4 4समवायः कषायध्यानादिः भय0 मेहुण0 परिग्गहसण्णा, चउविहे बंधे pa0 taM0- पगैबंधे ठीबंधे अणुभावबंधे पएसबंधे, चउगाउए जोयणे pa0, अणुराहानक्खत्ते चउतारे pa0, पुव्वासाढानखत्ते चउतारे pa0, उत्तरासाढानक्खत्ते चउतारे pa0, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं चत्तारि पलिओवमाइं ठिई pa0, तच्चाए णं पुढवीए अत्थेगैयाणं नेरइयाणं चत्तारि सागरोवमाईठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं चत्तारि पलिओवमाइं ठिई pa0, सोहम्मीसाणेसुकप्पेसुअत्थेगैयाणं देवाणं चत्तारि पलिओवमाइं ठिई pa0, सणंकुमारमाहिंदेसु कप्पेसु अत्थेगैयाणं देवाणं चत्तारि सागरोवमाई ठिई pa0, जे देवा किटिं सुकिहि~ किट्ठियावत्तं किट्ठिप्पभं किट्ठिजुत्तं किट्ठिवण्णं किट्ठिलेसं किट्ठिज्झयं किट्ठिसिंग किट्ठिसिटुं किट्ठिकूडं किट्ठत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चत्तारि सागरोवमाई ठिई pa0, ते णं देवा cauNha'ddhamAsANaM आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं देवाणं चौहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, अत्थेगइआ भवसिद्धिया जीवा जे चौहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति ॥ सूत्रम् 4 ॥ चतुःस्थानकमपि सुगममेव, नवरं कषायध्यानविकथासंज्ञाबन्धयोजनार्थं सूत्राणां षट्कम्, नक्षत्रार्थं त्रयम्, स्थित्यर्थं षट्कम्, शेषं तथैव, अन्तर्मुहूर्त यावच्चित्तस्यैकाग्रता योगनिरोधश्चध्यानम्, तत्रात मनोज्ञामनोज्ञवस्तुवियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणं रौद्रं हिंसाऽनृतचौर्यधनसंरक्षणाभिसन्धानलक्षणं धर्नामाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता शुक्लं पूर्वगतश्रुतालम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति, तथा विरुद्धाश्चारित्रं प्रति स्त्र्यादिविषयाः कथा विकथाः, तथा संज्ञाः- असातवेदनीयमोहनीयकर्मोदयसम्पाद्या आहाराभिलाषादिरूपाश्चेतनाविशेषाः, तथा सकषायत्वाज्जीवस्य कर्मणो 0 मनोज्ञामनोज्ञेषु वस्तुषु वियोग0 (mu0)| 0 श्रुतावल0 (mu0)| ॥ 16 Page #37 -------------------------------------------------------------------------- ________________ | श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 17 ॥ सूत्रम् 5 5समवायः क्रियामहाव्रतादिः योग्यानां पुद्गलानां बन्धनं- आदानं बन्धः, तत्र प्रकृतयः karmaNoM'zA भेदाः ज्ञानावरणीयादयोऽष्टौ तासांबन्धः प्रकृतिबन्धः तथा स्थितिस्तासामेवावस्थानंजघन्यादिभेदभिन्नं तस्या बन्धो-निवर्त्तनं स्थितिबन्धः, तथा अनुभावो-विपाकस्तीवादिभेदो रसस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानांप्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-संबन्धनं प्रदेशबन्ध इति, तथा कृष्टिसुकृष्ट्यादीनि द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति ॥ 4 ॥ पंच किरिया pa0 taM0- काइया अहिगरणिया पाउसिआ पारितावणिआपाणाइवायकिरिया, पंच महव्वया pa0 taM0-सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदत्तादाणाओ वेरमणं सव्वाओ मेहूणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं, पंच कामगुणा pa0 taM0- सद्दा रूवा रसा गंधा फासा, पंच आसवदारा pa0 taM0- मिच्छत्तं अविरई पमाया कसाया जोगा, पंच संवरदारा pa0 taM0-सम्मत्तं विरई अप्पमत्तया अकसाया अजोगया, पंच निज्जरट्ठाणा pa0 taM0- पाणाइवायाओ वेरमणं मुसावायाओवेरमणं अदिन्नादाणाओवेरमणं मेहुणाओवेरमणं परिग्गहाओ वेरमणं, पंच समिईओप0 taM0-ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई, पंच अस्थिकाया pa0 taM0-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए, रोहिणीनक्खत्ते पंचतारे pa0, पुणव्वसुनक्खत्ते पंचतारे pa0, हत्थनक्खत्ते पंचतारे pa0, विसाहानक्खत्ते पंचतारे pa0, धणिट्ठानक्खत्ते पंचतारे pa0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं पंच पलिओवमाई ठिई pa0, तच्चाए णं पुढवीए अत्थेगैयाणं नेरइयाणं पंच सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं पंच पलिओवमाइं ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं पंच पलिओवमाई ठिई pa0, सणंकुमारमाहिंदेसु कप्पेसु अत्थेगैयाणं देवाणं पंच सागरोवमाई ठिई pa0, जे देवा वायं सुवायं वायावत्तं वायप्पभं ॥ 17 ॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 18 ॥ सूत्रम् 5 5समवायः क्रियामहाव्रतादिः वायकंतं वायवण्णं वायलेसं वायज्झयं वायसिंगं वायसिटुं वायकूडं वाउत्तरवडिंसगं सूरं सुसूर सूरावत्तं सूरप्पभंसूरकंतं सूरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिटुं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं पंच सागरोवमाई ठिई pa0, तेणं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वाऊससंति वा नीससंति वा तेसिणं देवाणं पंचहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्विया जीवाजे पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति ॥सूत्र्म् 5 ॥ पञ्चस्थानकमपि सुगमम्, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थ सूत्राणामष्टकम्, नक्षत्रार्थं पञ्चकम्, स्थित्यर्थं षट्कम्, उच्छ्रासाद्यर्थं त्रयमेवेति क्रियाः- व्यापारविशेषाः तत्र कायेन निर्वृत्ता कायिकी, कायचेष्टेत्यर्थः, अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणिकी-खगादिनिर्वर्तनादिलक्षणेति, प्रद्वेषो-मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, परितापनं- ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी, प्राणातिपातक्रिया प्रतीतेति, तथा काम्यन्ते- अभिलष्यन्ते इति कामास्ते च ते गुणाश्च-पुद्गलधर्माः शब्दादय इति कामगुणाः, कामस्य वा- मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति, तथा आश्रवद्वाराणि-कर्मोपादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणिउपायाः संवरद्वाराणि-मिथ्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि, तथा निर्जरा-देशतः कर्मक्षपणा, तस्याःस्थानानिआश्रयाः कारणानीतियावन्निर्जरास्थानानि- प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्रेऽभिहितानि स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषांसाधारणमिति तदिहैषामभिहितम्, तथा समितयः- सङ्गताः प्रवृत्तयः,तत्रेर्यासमितिः- गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिः, भाषासमितिः- निरवद्य 8 ॥ 18 ॥ Page #39 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 19 ॥ सूत्रम् 6 6समवायः लेश्यादिः वचनप्रवृत्तिः, एषणासमितिः- द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने- ग्रहणे भाण्डमात्राया:उपकरणपरिच्छदस्य निक्षेपणे अवस्थापने समितिः- सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोचारस्य- पुरीषस्य, प्रश्रवणस्यमूत्रस्य,खेलस्य निष्ठीवनस्य, सिंघानस्य-नासिकाश्लेष्मणः, जल्लस्य चमलस्य परिष्ठापनायां-परित्यागेसमितिः-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी, अस्तिकायाः- प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः, स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत-सागरमेगं 1 तिय 2 सत्त 3 दस य 4 सत्तरस 5 तह य बावीसा 6 / तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु ॥ 1 ॥ जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए ॥ 2 ॥ (बृहत्सं0 gA0 233-234) तथा- दो 1 साहि 2 सत्त 3 साही 4 दस चोदस 6 सत्तरेव, अयराई । सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ॥ 3 ॥ पलियं 1 अहियं 2 दो सार 3 साहिया 4 सत्त 5 दस 6 चोद्दस ये 7 / सत्तरस 8 सहस्सारे taduvari ekkekkmaarove||4||(bRhtsN0 gA0 12-14) tti, तथा वातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमाननामानि तावन्त्येव सूराभिलापेनेति ॥ 5 ॥ छलेसाओपण्णत्ता तंजहा-कण्हलेसानीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा, छजीवनिकाया pa0 taM0- पुद्ध्वीकाए। मात्रयोरुप0 (mu0) जल्लस्य देहमलस्य (mu0)| सागरोपममेकं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः । त्रयस्त्रिंशत् यावत् स्थितिः सप्तस्वपि क्रमेण पृथ्वीषु ॥1॥या प्रथमायां ज्येष्ठा सा अग्रेतनायां जघन्या भणिता । तरतमयोग एष दश वर्षसहस्राणि रत्नप्रभायाम् ॥ 2 ॥ द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदशैव अतराणि । सौधर्मात् यावत् शुक्रः तदुपर्येकैकमारोपयेत् ॥ 3 ॥ पल्यं अधिक द्वे सागरोपमे साधिके सप्त दश चतुर्दश । सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् ॥ 4 ॥ OM साहिय (mu0)| साहिय 4 सत्त 5 दस 6 चउद्दस 7 (तहय) (mu0)| ॥ 19 ॥ Page #40 -------------------------------------------------------------------------- ________________ सूत्रम् श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 20 ॥ 6समवायः लेश्यादिः आऊकाए तेउकाए वाउकाए वणस्सैकाए तसकाए, छव्विहे बाहिरे तवोकम्मे pa0 taM0- अणसणे ऊणोयरिया वित्तीसंखेवो रसपरिच्चाओ कायकिलेसो संलीणया, छव्विहे अभिंतरे तवोकम्मे pa0 taM0- पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं उस्सग्गो, छ छाउमत्थिया समुग्घाया pa0 taM0- वेयणासमुग्घाए कसायसमुग्घाए मारणंतिअसमुग्घाए वेउव्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए , छव्विहे अत्थुग्गहे pa0 taM0- सोइंदियात्थुग्गहे चक्खुइंदियात्थुग्गहे घाणिंदिआत्थुग्गहे जिन्भिंदियात्थुग्गहे फासिंदियात्थुग्गहे नोइंदियात्थुग्गहे, कत्तियानक्खत्ते छतारे pa0, असिलेसानक्खत्ते छतारे pa0, ईमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं छ पलिओवमाइं ठिई pa0, तच्चाए णं पुढवीए अत्थेगैयाणं नेरइयाणं छ सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणंछ पलिओवमाइंठिई pa0, सोहम्मीसाणेसु कप्पसु अत्थेगैयाणं देवाणं छ पलिओवमाइंठिई pa0, सणंकुमारमाहिदेसु अत्थेगैयाणं देवाणं छ सागरोवमाई ठिई pa0, जे देवा सयंभु सयंभूरमणं घोसं सुघोसं महाघोसं किट्ठिघोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंगवीरसिटुंवीरकूडं वीरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं छ सागरोवमाइं ठिई pa0, ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं छहिं वाससहस्सेहिं आहारट्ठेसमुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं krissNti॥ सूत्रम् 6 ॥ षट्स्थानकमथ, तच्च सुबोधम्, नवरमिह लेश्या 1 जीवनिकाय 2 बाह्या 3'ऽभ्यन्तरतपः 4 समुद्धाता 5'वग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थे द्वे, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थं त्रयमेवेति, तत्र लेश्यानांस्वरूपमिदं-कृष्णादिद्रव्यसाचिव्यात्,परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ इति, तथा बाह्यं तपः- बाह्यशरीरस्य परिशोषणेन कर्मक्षपण ॥ 20 ॥ Page #41 -------------------------------------------------------------------------- ________________ 7समवायः श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 21 ॥ हेतुत्वादिति, आभ्यन्तरं- चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति, तथा छद्मस्थ:- अकेवली तत्र भवा छाद्मस्थिकाः, सूत्रम् सम्- एकीभावेनोत्-प्राबल्येन घाता:-निर्जरणानि समुद्धाताः, वेदनादिपरिणतो हि जीवो बहून् vedniiyaadikrmprdeshaan| भयस्थानादिः कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्धातोऽसद्वेद्यकर्माश्रयः कषायसमुद्धातःकषायाख्यचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमुद्धातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकुर्विकतैजसाहारकसमुद्धाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्धातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्धातसमुद्धत आयुःकर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाहारकसमुद्धातावपि व्याख्येयाविति, तथा अर्थस्य-सामान्यानिर्देश्यस्वरूपस्य शब्दादेः 'अवेऽति प्रथमं व्यञ्जनावग्रहानन्तरंग्रहणं- परिच्छेदनमर्थावग्रहः, स चैकसामयिको नैश्चयिको व्यावहारिकस्त्वङ्खयेयसामयिकः, स च षोढा- श्रोत्रादिभिरिन्द्रियैर्नोइन्द्रियेण च मनसा जन्यमानत्वादिति, स्थितिसूत्रे स्वयम्भ्वादीनि विंशतिर्विमानानीति ॥6॥अथ् सप्तस्थानकं विवियते - सत्त भयट्ठाणा pa0 taM0- इहलोगभए परलोगभए आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए, सत्त समुग्घाया pa0 taM0- वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए केवलिसमुग्याए, समणे भगवं महावीरे सत्त रयणीओ उडे उच्चत्तेणं होत्था, इहेव जंबुद्दीवे दीवे सत्त वासहरपब्वया pa0 taM0- चुल्लहिमवंते महाहिमवंते 70स्थिकाः, तत्र सम्-एकीभावेनोत्-प्राबल्येन च घातानि (mu0)| नुदीरणेनाकृष्योदये (pr0)| 0 0शाटनं (mu0)| 0 सप्तमं स्था0 (mu0)| 21 ॥ Page #42 -------------------------------------------------------------------------- ________________ 7समवायः श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 22 ॥ भयस्थानादिः निसढे नीलवंते रुप्पी सिहरी मन्दरे, इहेव जम्बुद्दीवे दीवे सत्त वासा pa0 taM0-भरहे हेमवते हरिवासे महाविदेहे रम्मए एरण्णवए एरवए, खीणमोहेणं भगवया मोहणिज्जवजाओ सत्त कम्मपयडीओ वेए (ज) I, महानक्खत्ते सत्ततारे pa0, कत्तिआइआ सत्त नक्खत्ता पुव्वदारिआ pa0 (पाठा0 अभियाइया सत्त नक्खत्ता), महाइआ सत्त नक्खत्ता दाहिणदारिआ pa0 अणुराहाइआ सत्त नक्खत्ता अवरदारिआ pa0 धणिंट्ठाइआ सत्त नक्खत्ता उत्तरदारिआ pa0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं सत्त पलिओवमाइं ठिई pa0, तच्चाए णं पुढवीए नेरइयाणं उक्कोसेणं सत्त सागरोवमाई ठिई pa0, चउत्थीए णं पुढवीए नेरइयाणं जहण्णेणं सत्त सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं सत्त पलिओवमाई ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं सत्त पलिओवमाई ठिई pa0, सणंकुमारे कप्पे अत्थेगैयाणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिई pa0, माहिंदे कप्पे देवाणं उक्कोसेणंसाइरेगाइंसत्त सागरोवमाइं ठिई pa0, बंभलोए कप्पे अत्थेगैयाणं देवाणं सत्त साहिया सागरोवमाई ठिई pa0, जे देवा समं समप्पभं महापभं पभासं भासुरं विमलं कंचणकूडं सणंकुमारवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं सत्त सागरोवमाइं ठिई तेणं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं सत्तहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जेणंसत्तहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति जाव सव्व-दुक्खाणमंतं krissNti॥suutrm 7 // tacca कण्ठ्यम्, नवरमिह भयसमुद्धातमहावीरवर्षधरवर्षक्षीणमोहार्थानि सूत्राआणि षट्, नक्षत्रार्थानि पञ्च, स्थित्यर्थानि नव, उच्छ्रासाद्यर्थानि त्रीण्येवेति, तत्रेहलोकभयं यत्सजातीयात्, परलोकभयं यद्विजातीयात्, आदानभयं यद् द्रव्यमाश्रित्य जायते, अकस्माद्भयं बाह्यनिमित्तनिरपेक्षं स्वविकल्पाजातम्, शेषाणि प्रतीतानि, नवरमश्लोक:- अकीर्त्तिरिति, समुद्धाता: Page #43 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 23 ॥ समवायः मदस्थानादिः प्राग्वत्, नवरं केवलिसमुद्धातो वेदनीयनामगोत्राश्रय इति, तथा रत्निः- वितताङ्गलिहस्त इति, ऊओच्चत्वेन न तिर्यगुच्चत्वेनेति, होत्था बभूवेति, तथा अभिजिदादीनि सप्त नक्षत्राआणि पूर्वद्वारिकाणि, पूर्वदिशि येषु गच्छतःशुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि पुष्यादीन्यपरद्वारिकाणि स्वात्यादीन्युत्तरद्वारिकिआणीति सिद्धान्तमतमिह तु मतान्तरमाश्रित्य कृत्तिकादीनि सप्त सप्त पूर्वद्वारिकादीनि भणितानि, चन्द्रप्रज्ञप्तौ तु बहुतराणि मतानि दर्शितानीहार्थ इति, स्थितिसूत्रे समादीन्यष्टौ विमाननामानीति ॥ 7 ॥ ___ अट्ठ मयट्ठाणा pa0 taM0- जातिमए कुलमए बलमए रूवमए तवमए सुयमए लाभमए इस्सरियमए, अट्ठ पवयणमायाओ pa0 taM0-ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई मणगुत्ती वयगुत्ती कायगुत्ती, वाणमंतराणं देवाणं चेइयरुक्खा अट्ट जोयणाई उद्धं उच्चत्तेणं pa0, जंबू णं सुदंसणा अट्ठ जोयणाई उद्धं उच्चत्तेणं pa0, कूडसामली णंगरुलावासे अट्ठजोयणाई उद्धं उच्चत्तेणं pa0, जंबुद्दीवस्स णं जगई अट्ठ जोयणाई उद्धं उच्चत्तेणं pa0, अट्ठसामइए केवलिसमुग्घाए pa0 taM0- पढमे समए दंडं करेइ, बीए समए कवाडं करेइ, तइए समए मंथं करेइ, चउत्थे समए मंथंतराई पूरेइ, पंचमे समए मंथंतराइ पडिसाहरै, छट्टे समए मंथं पडिसाहरै, सत्तमे समए कवाडं पडिसाहरै, अट्ठमे समए दंडं पडिसाहरै ततो पच्छा सरीरत्थे भवै, पासस्स णं अरहओ पुरिसादाणिअस्स अट्ठ गणा, अट्ठ गणहरा होत्था, taM0- सुभे य सुभघोसे य, वसिट्टे ब्ण्भ्यारिय्। सोमे सिरिधरे चेव, वीरभद्दे जसे इय्॥1॥अत्त्त्थ् नक्खत्ता चंदेणं सद्धिं पमई जोगंजोएंति, taM0- कत्तिया 1 रोहिणी 2 पुणव्वसू 3महा 4 चित्ता 5 विसाहा 6 अणुराहा 7 जेट्ठा 8, इमीसे णं रयणप्पहाए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठ पलिओवमाई ठिई pa0, चउत्थीए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठ सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं ॥ 23 Page #44 -------------------------------------------------------------------------- ________________ सत्रम8 श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 24 ॥ 8समवायः मदस्थानादिः अट्ठ पलिओवमाई ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं अट्ठ पलिओवमाई ठिई pa0, बंभलोए कप्पे अत्थेगैयाणं देवाणं अट्ठ सागरोवमाई ठिईप0, जे देवा अचिं1अच्चिमालिं 2 वैरोयणं 3 पभंकरं 4 चंदाभं 5 सूराभं 6 सुपइट्ठाभं 7 अग्गिच्चाभं 8 रिट्ठाभं 9 अरुणाभं 10 अरुणुत्तरवडिंसगं 11 विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं अट्ठ सागरोवमाई ठिई pa0, तेणं देवा अट्ठण्हं अद्धमासाणं आणमंतिवापाणमंति वा ऊससंति वानीससंति वा तेसिणंदेवाणं अट्ठहिं वाससहस्सेहिं आहारट्टेसमुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अंतं करिस्संति ॥ सूत्रम् 8 ॥ अथाष्टस्थानकं व्याख्यायते, सुगमंचैतत्, नवरमिह मदस्थानप्रवचनमातृचैत्यवृक्षजम्बूशाल्मलीजगतीकेवलिसमुद्धातगणधरनक्षत्रार्थानि सूत्राआणि नव, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थानि त्रीणीति, तत्र मदस्य- अभिमानस्य स्थानानिआश्रयाः मदस्थानानि- जात्यादीनि, तान्येव मदप्रधानतया दर्शयन्नाह- जाइमए इत्यादि, जात्या मदो जातिमद एवमन्यान्यपि, अथवा मदस्य स्थानानि- भेदाः मदस्थानानि, तान्येवाह- जाइमए इत्यादि, शेषं तथैव, तथा प्रवचनस्य- द्वादशाङ्गस्य तदाधारस्य वा सङ्गस्य मातर इव-जनन्य इव प्रवचनमातरः- ईर्यासमित्यादयो, द्वादशाङ्गंहिता आश्रित्य साक्षात्प्रसङ्गतो वा प्रवर्त्तते, भवति च यतो यत्प्रवर्त्तते तस्य तदाश्रित्य मातृकल्पतेति, सङ्घपक्षे तु यथा शिशुर्मातरममुञ्चन्नात्मलाभ लभते एवं सङ्घस्ता अमुञ्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीनां प्रवचनमातृतेति, तथा व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया छत्रध्वजादिभिरलङ्कता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याःकलंबो उ पिसायाणं, वडो जक्खाण चेइयं । तुलसी भूयाणं भवे, रक्खसाणं तु क्ण्द्दो॥1॥ असोगो किण्णराणं च, किंपुरिसाण य 0 अथाष्टमस्था0 (mu0)| 0 नेति (mu0)| 0 स्ताममु0 (mu0)| 0 छत्रचामरध्वजा0 (mu0)| 8 ॥ 24 // Page #45 -------------------------------------------------------------------------- ________________ सत्रम 9 समवायः shriismvaayaa। श्रीअभय0 वृत्तियुतम् ॥ 25 ॥ | ब्रह्मचर्य। गुप्त्यादिः च्ण्पो। नागरुक्खो भुयंगाणं, गंधव्वाण य्तुण्बुरू॥2॥ (स्थानाङ्गः sU0654)त्ति, तथा जम्बुत्ति उत्तरकुरुषु जम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तन्नाम, एवं कूटशाल्मली वृक्षविशेष एवं देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति, जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति, तथा पार्श्वस्याहतस्त्रयोविंशतितमतीर्थकरस्य पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदानीयः- आदेयः पुरुषादानीयस्तस्याष्टौ गणाः- समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः तन्नायकाः सूरयः, इदं चैतत्प्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र ह्युक्तं- दस नवगं गणाण माणं जिणिंदाणं (Ava0ni0 268)ति, कोऽर्थः? पार्श्वस्य दशगणा: गणधराश्च, तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुमातव्येति, सुभे इत्यादि श्लोकः, तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई-चन्द्रो मध्येन तेषां गच्छतीत्येवं लक्षणं योग-संबन्धं योजयन्तिकुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियां-पुणव्वसु रोहिणि चित्ता मह जेट्टणुराह कित्तिय विसाहा । चंदस्स उभयजोगं ति, यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तं- एतानि नक्षत्राआण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिच्चन्द्रेण भेदमप्युपयान्ती ति, तथार्चिरादीन्येकादश विमाननामानि ॥ 8 ॥ नव बंभचेरगुत्तीओ pa0 taM0 नो इत्थीपसुपंडगसंसत्ताणि सिज्जासणाणि सेवित्ता भवै 1 नो इत्थीणं कहं कहित्ता भवै 2 नो इत्थीणं गणाइंसेवित्ता भवै 3 नो इत्थीणं इंदियाणि मणोहराईमणोरमाई आलोइत्ता निज्झाइत्ता भवै 4 नो पणीयरसभोई 5 नो पाणभोयणस्स ऐमायाए आहारैत्ता 6 नो इत्थीणं पुव्वरयाई पुव्वकीलिआईसमरैत्ता भवै, नो सद्दाणुवाई नो रूवाणुवाई नो गन्धाणुवाई नो रसाणुवाई नो फासाणुवाई नो सिलोगाणुवाई 8 नो सायासोक्खपडिबद्धे यावि भवै 9नव बंभचेरागुत्तीओप0 एष (mu0)| 7 तन्नामकाः (mu0)| 0 नुगन्तव्येति (mu0)| ॥ 25 ॥ Page #46 -------------------------------------------------------------------------- ________________ श्रीसमवायाकं श्रीअभय0 वृत्तियुतम् सूत्रम् 9 9समवायः ब्रह्मचर्यगुप्त्यादिः ॥ 26 ॥ taM0- इत्थीपसुपंडगसंसत्ताणं सिज्जासणाणं सेवणया जावसायासुक्खपडिबद्धे याविभवै, नव बंभचेरा pa0 taM0- सत्थपरिण्णा लोगविजओ सीओसणिज्ज सम्मत्तं । आवंति धुत विमोहा (यणं) उवहाणसुयं म्ह्प्रिन्ना॥1॥पासे णं अरहा पुरिसादाणीए नव रयणीओ उद्धं उच्चत्तेणं होत्था, अभीजिनक्खत्ते साइरेगे नव मुहुत्ते चन्देणं सद्धिं जोगं जोएइ, अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगंजोएंति taM0- अभीजि सवणो जाव भरणी, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नव जोयणसए उद्धं आबाहाए उवरिल्ले तारारूवे चारं चरै, जंबूद्दीवेणं दीवे नवजोयणिआ मच्छा पविसिंसु वा 3, विजयस्सणं दारस्स एगमेगाए बाहाएनवनव भोमा pa0, वाणमंतराणंदेवाणं सभाओसुहम्माओनवजोयणाई उद्धं उच्चत्तेणं pa0, सणावरणिजस्स णं कम्मस्स नव उत्तरपगडीओ pa0 taM0- निद्दा पयला निद्दानिद्दा पयलापयला थीणद्धी चक्खुदंसणावरणे अचक्खुदसणावरणे ओहिदसणावरणे केवलदसणावरणे, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं नव पलिओवमाई ठिई pa0, चउत्थीए पुढवीए अत्थेगैयाणं नेरइयाणं नव सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं नव पलिओवमाई ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं नव पलिओवमाई ठिई pa0, बंभलोए कप्पे अत्थेगैयाणं देवाणं नव सागरोवमाइं ठिई pa0, जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिटुं पम्हकूडं पम्हत्तरवडिंसर्ग सुजं सुसुजं सुजवित्तं सुजपभंसुजकंतं सुजवण्णं सुजलेसंसुजज्झयं सुज्झसिंगंसुज्झसिटुंसुजकूडं सुजुत्तरवडिंसगंरुइल्लं रुइल्लावत्तं रुइल्लप्पभं रुइल्लकंतं रुइल्लवण्णं रुइल्लल्लेसं रुइल्लज्झयं रुइल्लसिंगंरुइल्लसिटुं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं नव सागरोवमाई ठिई pa0, तेणं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव Page #47 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 27 ॥ सव्वदुक्खाणमंतं krissNti॥suutrm // सूत्रम् 9 अथ नवस्थानकं सुबोधम्, नवरमिह ब्रह्मगुप्ति 1 तदगुप्ति 2 ब्रह्मचर्याध्ययन 3 पार्थिं 4 सूत्राणां चतुष्टयं ज्योतिष्कार्थं 9समवायः ब्रह्मचर्यत्रयं मत्स्य 1 भौम 2 सभा 3 दर्शनावरणार्थं 4 चतुष्टयं स्थित्याद्यर्थानि तथैव, तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः गुप्त्यादिः नो स्त्रीपशुपण्डकैः संसक्तानि- सङ्कीर्णानि शय्यासनानि-शयनीयविष्टराणि वसत्यासनानि वा सेवयिता भवतीत्येका 1, नो स्त्रीणां कथाःकथयिता भवतीति द्वितीया 2, नो स्त्रीगणान्- स्त्रीसमुदायान् सेवयिता उपासयिता भवतीति तृतीया 3, नो स्त्रीणामिन्द्रियाणि नयननासावंशादीनि मनोहराणि आक्षेपकत्वात् मनोरमाणि रम्यतयाऽऽलोकयिता- द्रष्टा निर्ध्याता- तदेकानचित्ततया द्रष्टैव भवतीति चतुर्थी 4, नो प्रणीतरसभोजी गलत्स्नेहरसबिन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी 5, नो पानभोजनस्यातिमात्रं- अप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी 6, नो पूर्वरतपूर्वक्रीडितमनुस्म" भवति, रतं मैथुनं क्रीडितं स्त्रीभिः सह तदन्या क्रीडेति सप्तमी 7, नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो श्लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति-नानुसरतीत्यर्थ इत्यष्टमी 8, नो सातसौख्यप्रतिबद्धश्चापि भवति सातात्- सातवेदनीयादुदयप्राप्ताद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी 9, इदं च व्याख्यानं । वाचनाद्वयानुसारेण कृतम्, प्रत्येकं वाचनयोरेवंविधसूत्राभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्यं तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति, तथा अभिजिन्नक्षत्रं साधिकान्नव मुहूर्तांश्चन्द्रेण सार्द्धं योग संबन्धं 7 नवमस्थानकं सुखावबो0 (mu0)| 7 नयननाशा......आक्षेपकरत्वात् (mu0)| 0 अतिप्रमाणं (mu0)| प्रत्येकवाचनयोरेवंविधसूत्रभावा0 (mu0)| ॥ 27 ॥ Page #48 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 | वृत्तियुतम् । ॥ 28 ॥ सूत्रम 10 10समवायः श्रमणधर्मादिः योजयति-करोति, सातिरेकत्वं च तेषां चतुर्विंशत्या मुहूर्तस्य द्विषष्टिभागानां षट्षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, तथा अभिजिदादीनि नव नक्षत्राआणि चन्द्रस्योत्तरेण योगं योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः । बहुसमरमणिज्जाओ इत्यादि अत्यन्तसमो बहुसमोऽत एव रमणीयो- रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापेक्षयेति तात्पर्यम्, अबाहाए त्ति अन्तरे कृत्वेति शेषः, उवरिल्ले त्ति उपरितनं तारारूपं- तारकजातीयं चार- भ्रमणं चरति-करोति, नवजोयणिय त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चयोजनशतिका मत्स्याः सम्भवन्ति तथापि नदीमुखेषुजगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्य जम्बूद्वीपसंबन्धिनः पूर्वदिग्व्यवस्थितस्य एगमेगाए त्ति एकैकस्मिन् बाहाए त्ति बाहौ पार्श्वे भौमानि- नगराणीत्येके विशिष्टस्थानानीत्यन्ये, तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश च विमाननामानीति ॥ 9 ॥ दसविहे समणधम्मे pa0 taM0-खंती 1 मुत्ती 2 अज्जवे 3 मद्दवे 4 लाघवे 5 सच्चे6 संजमे 7 तवे 8 चियाए 9 बंभचेरवासे 10, दस चित्तसमाहिट्ठाणा pa0 taM0- धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पजिजा सव्वं धम्मं जाणित्तए 1 सुमिणदसंणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा अहातच्चं सुमिणं पासित्तए 2 सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा पुव्वभवे सुमरित्तए 3 देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पजिजा दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए 4 ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा ओहिणा लोगंजाणित्तए 5 ओहिदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिना ओहिणा लागंपासित्तए 8 6 मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा जाव मणोगए भावे जाणित्तए 7 केवलनाणे वा से असमुप्पण्णपुव्वे 7 द्विषष्टिभागः (pra0)10 तथा व्यन्तराणां सभा सुधर्मा नव योजनानि ऊर्द्धमुच्चत्वेन तथा (mu0)| ॥ 28 ॥ Page #49 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 29 ॥ सूत्रम् 10 10समवायः श्रमणधर्मादिः समुप्पजिजा केवलं लोगंजाणित्तए 8 केवलदसणे वा से असमुप्पण्णपुव्वे समुपजिज्जा केवलं लोयं पासित्तए 9 केवलिमरणं वा मरिजा सव्वदुक्खप्पहीणाए 10, मंदरेणं पव्वए मूले दस जोयणसहस्साई विक्खंभेणं pa0, अरिहा णं अरिट्ठनेमी दस धणूई उद्धं उच्चत्तेणं होत्था, कण्हे णं वासुदेवे दस धणूई उद्धं उच्चत्तेणं होत्था, रामे णं बलदेवे दस धणूई उद्धं उच्चत्तेणं होत्था, दस नक्खत्ता नाणवुद्धिकरा pa0 taM0-मिगसिर अद्दा पुस्सो तिणि अपुव्वा य मूल्म्स्सेसा। हत्थो चित्तोय तहा दस वुद्धिकराई नान्न्स्स्॥1॥ अकम्मभूमियाणं मणुआणं दसविहा रुक्खा उवभोगत्ताए उवत्थिया pa0 taM0- मत्तंगया 1य भिंगा 2 तुडिअंगा 3 दीव 4जोइ 5 चित्तंगा 6 चित्तरसा 7 मणिअंगा 8 गेहागारा 9 अनिगिणा 10 y॥1॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं जहण्णेणं दस वाससहस्साइंठिई pa0, इमीसेणं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं दस पलिओवमाइंठिई pa0, चउत्थीए पुढवीए दस निरयावाससयसहस्साई ठिई pa0, चउत्थीए पुढवीए अत्थेगैयाणं उक्कोसेणं दस सागरोवमाई ठिई pa0, पंचमीए पुढवीए अत्थेगैयाणं नेरइयाणंजहण्णेणंदस सागरोवमाइं ठिई pa0, असुरकुमाराणंदेवाणं अत्थेगैयाणंजहण्णेणंदस वाससहस्साई ठिई pa0, असुरिंदवजाणं भोमिज्जाणं देवाणं अत्थेगैयाणंजहण्णेणं दस वाससहस्साइंठिई pa0, असुरकुमाराणं देवाणं अत्गइयाणं दस पलिओवमाई ठिई pa0, बायरवणस्सैकाइए णं उक्कोसेणं दस वाससहस्साई ठिई pa0, वाणमंतराणं देवाणं अत्थेगैयाणं जहण्णेणं दस वाससहस्साई ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं दस पलिओवमाई ठिई pa0, बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाई ठिई pa0, लांतए कप्पे देवाणं अत्थेगैयाणं जहण्णेणं दस सागरोवमाई ठिई pa0,जे देवा घोसं सुघोसं महाघोसं नंदिघोसं सुसरंमणोरमं रम्मरम्मगंरमणिज्जं मंगलावत्तं बंभलोगवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं दस सागरोवमाई ठिई pa0, ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं Page #50 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 30 ॥ सूत्रम् 10 10समवायः श्रमणधर्मादिः देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जीवाजे दसहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 10 ॥ दशस्थानकं सुबोधमेव तथापि किञ्चिल्लिख्यते, इह पञ्चविंशतिः सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः, त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुदानं वा ब्रह्मचर्येण वसनं- अवस्थानं ब्रह्मचर्यवास इति, तथा चित्तस्यमनसः समाधिः-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमाधिस्थानानि, तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादादयः स्वभावास्तेषां चिन्ता- अनुप्रेक्षा धर्मस्य वा-श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः से इति यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्वा- पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत- जायेत, किं प्रयोजना चेयमत आह- सर्वं- निरवशेषं धर्मं- जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपंवा जाणित्तए ज्ञपरिज्ञया ज्ञातुंज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम्, इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति, इयंचसमाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथमम्, तथास्वप्नस्य-निद्रावशविकल्पज्ञानस्य दर्शनं- संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्येत, यथा भगवतो महावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किं प्रयोजनं चेदं? इत्याह- आहातच्चं सुमिणं पासित्तए त्ति यथा- येन प्रकारेण तथ्यः-सत्यो यथातथ्यः सर्वथा निर्व्यभिचार इत्यर्थस्तम्,स्वप्न:-स्वप्नफलमुपचारात्तंद्रष्टुं-ज्ञातुम्, अवश्यंभाविनोमुक्त्यादेः (r) दशमं स्था0 (mu0)| 0 जायेत् सः, किं प्रयोजनाय ce0 (mu0)| O0णीयकर्म (mu0)| 0 समुत्पद्यते, तद् यथा (mu0)| 8 ॥ 30 // Page #51 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 31 ॥ सूत्रम् 10 10समवायः श्रमणधर्मादिः शुभस्वप्नफलस्य दर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, क्वचित् सुजाणं ति पाठः, तत्रावितथमवश्यंभावि सुयानं- सुगतिं द्रष्टुं- ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति, कल्याणसूचकावितथस्वप्नदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थानमिदं द्वितीयम्, तथा संज्ञानं संज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्घकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात्रिधा भवति तथापीह दीर्घकालिकोपदेशसंज्ञा ग्राह्येति, सा यस्यास्ति ससंज्ञी-समनस्कस्तस्य ज्ञानं संज्ञिज्ञानम्, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा से तस्यासमुत्पन्नपूर्वंसमुत्पद्येत, कस्मै प्रयोजनाय? इत्याह- पुव्वभवे सुमरित्तए त्ति पूर्वभवान् स्मर्तुम्, स्मृतपूर्वभवस्य च संवेगात्समाधिरुत्पद्यते इति । समाधिस्थानमेतत् तृतीयमिति, तथा देवदर्शनं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्यते, देवा हि तस्य गुणित्वाद्दर्शनं ददति, किं फलं? इत्याह- दिव्यां देवर्द्धि-प्रधानपरिवारादिरूपां दिव्यां देवद्युति-विशिष्टां शरीराभरणादिदीप्तिं दिव्यं देवानुभावं- उत्तमवैक्रियकरणादिप्रभावंद्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चागमार्थेषु श्रद्धानदाय धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति भवति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थम्, तथा अवधिज्ञानं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं इत्याह-अवधिनामर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चम तदिति, एवमवधिदर्शनसूत्रमपीति षष्ठम्, तथा मनःपर्यवज्ञानं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं अत आह- म्न्नोग्ते। भावे जाणित्तए अर्द्धतृतीयद्वीपसमुद्रेषु संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतज्ज्ञानायेत्यर्थ इति सप्तमम्, तथा केवलज्ञानं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्येत, केवलं- परिपूर्ण लोक्यते- दृश्यते केवलालोकेनेति लोको0 तस्यानुत्पन्न0 (pr0)| (c) केवल:- परिपूर्णः... लोकालोकस्वरूपं (mu0)| Page #52 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 | वृत्तियुतम् सूत्रम् 11 11समवायः प्रतिमादिः ॥ 32 ॥ लोकालोकरूपं वस्तु तं ज्ञातु केवलज्ञानस्य च समाधिभेदत्वाच्चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमम्, एवं केवलदर्शनसूत्रं नवरं द्रष्टुमिति विशेष इति नवमम्, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः, किमर्थं अत आह-सर्वदुःखप्रहाणाये ति, इदंतु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति, तथा अकर्मभूमकाना - भोगभूमिजन्मनां मनुष्याणां दशविधा रुक्ख त्ति कल्पवृक्षाः उवभोगत्ताए त्ति उपभोग्यत्वाय उवत्थिय त्ति उपस्थिता-उपनता इत्यर्थः, तत्र मत्ताङ्गकाः मद्यकारणभूताः, भिंग त्ति भाजनदायिनः, तुडियंग त्ति तूर्याङ्गसम्पादकाः, दीव त्ति दीपशिखाः प्रदीपकार्यकारिणः, जोइ त्ति ज्योति:- अग्निस्तत्कार्यकारिण इति, चित्तंग त्ति चित्राङ्गाः पुष्पदायिनः, चित्ररसा- भोजनदायिनः, मण्यङ्गाः- आभरणदायिनः, गेहाकाराः- भवनत्वेनोपकारिणः, अणिगिण त्ति अनग्नत्वं-सवस्त्रत्वं तद्धेतुत्वादनग्ना इति, घोषादीन्येकादश विमाननामानीति ॥ 10 ॥ एक्कारस उवासगपडिमाओप0 taM0-दसणसावए 1 कयव्वयकमे 2 सामाइअकडे 3 पोसहोववासनिरए 4 दिया बंभयारी रत्ति परिमाणकडे 5 दिआवि राओवि बंभयारी असिणाई विअडभोई मोलिकडे 6 सचित्तपरिण्णाए 7 आरंभपरिणाए 8 पेसपरिणाए 9उद्दिट्ठभत्तपरिणाए 10 समणभूए 11 आवि भवैसमणाउसो!, लोगंताओइक्कारसएहिं एक्कारहिंजोयणसएहिं अबाहाए जोइसंते पण्णत्ते, जंबूदीवे दीवे मंदरस्स पव्वयस्स एक्कारसहिं एक्कवीसेहिंजोयणसएहिं जोइसे चारं चरै, समणस्सणं भगवओमहावीरस्स एक्कारस गणहरा होत्था, taM0- इंदभूई अग्गिभूई वायुभूई विअत्ते सोहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाए मेअज्जे पभासे, मूले नक्खत्ते एक्कारसतारे pa0, हेट्ठिमगेविजयाणं देवाणं एक्कारसमुत्तरंगेविजविमाणसतं भवैत्तिमक्खायं, मंदरेणं पव्वए धरणि7 तद् ज्ञातुं (mu0)| OM भूमिकानां (mu0)| (c) अणियण त्ति (pr0)| ॥ 32 ॥ Page #53 -------------------------------------------------------------------------- ________________ सूत्रमा 11समवायः श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 33 ॥ उपासकप्रतिमादिः तलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं pa0, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं एक्कारस पलिओवमाई ठिई pa0, पंचमीए पुढवीए अत्थेगैयाणं नेरइयाणं एक्कारस सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं एकारस पलिओवमाई ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं एक्कारस पलिओवमाई ठिई pa0, लतए कप्पे अत्थेगैयाणं देवाणं एक्कारस सागरोवमाइं ठिई pa0,जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभकंतं बंभवण्णं बंभलेसंबंभज्झयं बंभसिंगंबंभसिटुं बंभकूडं बंभुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं एक्कारस सागरोवमाइंठिई pa0, तेणं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एक्कारसण्हं वाससहस्साणं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवा जे एक्कारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥सूत्र्म् 11 ॥ अथैकादशस्थानम्, तदपि गतार्थम्, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त, स्थित्याद्यर्थानि तु नवेति, तत्रोपासते-सेवन्ते श्रमणान् ये ते उपासका:- श्रावकास्तेषां प्रतिमाः- प्रतिज्ञा अभिग्रहा~ उपासकप्रतिमाः, तत्र दर्शनं- सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शनश्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिमावतो निर्देशः कृतः, एवमुत्तरपदेष्वपि, अयमत्र भावार्थः- सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः सा प्रतिमा प्रथमेति, तथा कृतं- अनुष्ठितं व्रतानां अणुव्रतादीनां कर्म- तच्छ्रवणज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरिति भावः, इयं द्वितीया, तथा सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं-विहितं (r)ग्रहरूपाः (mu0)| 0 इतीयं (mu0)| Page #54 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 34 ॥ सूत्रम् 11 11 समवायः उपासक। प्रतिमादिः देशतो येनस सामायिककृतः, आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वम्, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति, तथा पोषं-पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानंतत्पौषधं तेनोपवसनं-अवस्थानमहोरात्रंयावदिति पौषधोपवास इति, अथवा पौषधं-पर्वदिनमष्टम्यादितत्रोपवास:अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः- आसक्तः पौषधोपवासनिरतः स एवंविधश्रावकश्चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः- पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरोमासान् यावच्चतुर्थप्रतिमा भवतीति, तथा पञ्चमप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवतीति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी रत्तिं ति रात्रौ, किं? अत आह- परिमाणं स्त्रीणां तद्भोगानांवा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनव्रतसामायिकाष्टम्यादिपौषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनः अबद्धकच्छस्य पञ्च मासान् यावत्पञ्चमी प्रतिमा भवतीति, उक्तं च-अट्ठमिचउद्दसीसुं पडिमं ठाएगराईयं ॥ पश्चार्द्ध । / असिणाणवियडभोई मौलियडो दिवसबंभयारी या रत्तिं परिमाणकडो पडिमावज्जेसु दिय्हेसु॥1॥ (पञ्चा0 10/17-18) त्ति ॥ तथा दिवापि रात्रावपि ब्रह्मचारी, असिणाइ त्ति अस्नायी स्नानपरिवर्जकः, क्वचित्पठ्यते- अनिसाइ त्ति न निशायामत्तीत्यनिशादी, वियडभोई त्ति निरतः (य:) सः, एवंविधस्य श्रावकस्य ca0 (mu0)10 अष्टमीचतुर्दश्योः प्रतिमां करोत्येकरात्रिकीम् । अस्नानो दिवसभोजी मुत्कलकच्छ: दिवा ब्रह्मचारी c। रात्री कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु ॥ 1 ॥ Page #55 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 35 ॥ सूत्रम् 11 11 समवाय उपासकप्रतिमादिः विकटे प्रकटे प्रकाशे दिवान रात्रावित्यर्थः, दिवापिचाप्रकाशदेशेन भुङ्क्ते- अशनाद्यभ्यवहरतीति विकटभोजी, मोलिकडे त्ति अबद्धपरिधानकच्छ इत्यर्थः, षष्ठप्रतिमेति प्रकृतम्, अयमत्र भाव:- प्रतिमापञ्चकोक्तनुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् (r)यावत्षष्ठी प्रतिमा भवतीति, तथा सचित्त इति सचेतनाहारः परिज्ञातः- तत्स्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहार परिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतम्, इयमत्र भावना पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति,तथा आरम्भः-पृथिव्याधुपमर्दनलक्षणः परिज्ञातः- तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमप्रतिमेति, इह भावना- समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति, तथा प्रेष्याआरम्भेषु व्यापारणीया: परिज्ञाता:- तथैव प्रत्याख्याता येन सप्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान्यावन्नवमी प्रतिमेति, तथा उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं भक्तं- ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतम्, इहायं भावार्थः- पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो वा केनापि किश्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दशमासान् यावद् एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणो निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चये, अपिः सम्भावने, भवति श्रावक इति प्रकृतम्, हे श्रमण! हे आयुष्मन्! इति सुधर्मस्वामिना जम्बूस्वामिनमामन्त्रयतोक्तं इत्येकादशीति, इह चेयं भावना- पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयतो भिक्षार्थं गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय (c)पादिप्रतिज्ञा0 (pr0)| (c) यावदुत्कर्षेण एवं (mu0)| 35 ॥ Page #56 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 36 ॥ सूत्रम् 11 11समवायः उपासकप्रतिमादिः भिक्षां दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादश मासान् यावदेकादशी प्रतिमा भवतीति, पुस्तकान्तरे त्वेवं वाचना-दंसणसावए प्रथमा, कयवयकम्मे द्वितीया, कयसामाइए तृतीया, पोसहोववासनिरए चतुर्थी, राइभत्तपरिणाए पञ्चमी, सचित्तपरिणाए षष्ठी, दिया बंभयारी राओ परिमाणकडे सप्तमी, दियावि राओवि बंभयारी असिणाणए यावि भवति वोसट्टकेसरोमनहे अष्टमी, आरंभपरिणाए पैसपरिणाए नवमी, उद्दिट्ठभत्तवज्जए दशमी, समणभूए यावि भवैत्ति समणाउसो एकादशीति, क्वचित्तु आरम्भपरिज्ञात इति नवमी, प्रेष्यारम्भपरिज्ञात इति दशमी, उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति, तथा जम्बूद्वीपे 2 मन्दरस्य पर्वतस्य एगादस एगविंसे त्ति एकविंशतियोजनाधिकानि (एकादश योजनशतानि) अबाहाए त्ति अबाधया व्यवधानेन कृत्वेति शेषः ज्योतिष-ज्योतिश्चक्रं चार- परिभ्रमणं चरति- आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश एक्कारे त्ति एकादशयोजनाधिकानि (एकादश योजनशतानि)अबाधया- व्यवहिततयांकृत्वेति शेषः, जोतिसंते ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदंच वाचनान्तरं व्याख्यातम्, उक्तं च- एक्कारसेक्कवीसा सय एक्काराहिया य एक्कारा । मेरुअलोगाबाहं जोइसचक्कं चरै ठाइ ॥ 1 ॥ (बृहत्सं0 gA0 105) इति, अधिकृतवाचनायां पुनरिदमनन्तरव्याख्यातमालापकद्वयं व्यत्ययेन दृश्यते, विमाणसयं भवतित्तिमक्खायं ति इह मकारस्यागमिकत्वादयमर्थो- विमानशतं भवतीतिकृत्वा आख्यातं- प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामिवचनम्, तथा मंदरे णं पवए धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं पण्णत्ते अस्यायमर्थः- मेरुर्भूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽङ्गलादेरेकादशभागेनैकादशभागेन परिहीणो-हानिमुपगतः उच्चत्वेन- उपर्युपरि प्रज्ञप्तः, इयमत्र 0 पेसणपरि (mu0)| (c) बाधारहिततया (mu0)| ॥ 36 ॥ Page #57 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 37 ॥ भिक्षु भावना-मन्दरो भूतले दश योजनसहस्राणि विष्कम्भतः, ततश्चोच्चत्वेनाङ्गले गतेऽङ्गलस्यैकादशो भागो विष्कम्भतो हीयते, सूत्रम् 12 12 समवायः एवमेकादशस्वङ्गलेष्वगलं हीयते, एतेनैव न्यायेनैकादशसु योजनेषु योजनमेवं एकादशसहस्रेषु सहस्रं ततो नवनवत्यांक योजनसहस्रेषु नव सहस्राणि हीयन्ते, ततो भवति सहस्रं विष्कम्भः शिखरे इति, अथवा धरणीतलात्- धरणीतल- प्रतिमादिः विष्कम्भात्सकाशाच्छिखरतलं-शिखरविष्कम्भमाश्रित्य मेरुरेकादशभागेन परिहीणो भवति, कस्यैकादशभागेन? इत्याहउच्चत्तेणं ति उच्चत्वस्य, तथाहि- मेरोरुच्चत्वं नवनवतिः सहस्राणि तदेकादशभागो नव तैईंनो मूलविष्कम्भापेक्षया शिखरतले, शिखरस्य साहसिकत्वात्, दशसाहसिकत्वाच्च मूलविष्कम्भस्येति, ब्रह्मादीनि द्वादश विमाननामानि ॥ 11 ॥ बारस भिक्खुपडिमाओ पण्णत्ताओ, तंजहा- मासिआ भिक्खुपडिमा दोमासिआ भिक्खुपडिमा तिमासिआ भिक्खुपडिमा चउमासिआ भिक्खुपडिमा पंचमासिआ भिक्खुपडिमा छमासिया भिक्खुपडिमा सत्तमासिआ भिक्खुपडिमा पढमा सत्तराइंदिआ भिक्खुपडिमा दोच्चा सत्तराइंदिआ भिक्खुपडिमा तच्चा सत्तराइंदिआभिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा, दुवालसविहे सम्भोगे pa0 taM0- उवहीसुअभत्तपाणे, अंजलीपग्गहेत्ति य । दायणे य निकाए a, अब्भुट्ठाणेति aavre॥ 1॥kiakmmss ya करणे, वेयावच्चकरणे इअ। समोसरणं संनिसिज्जाय, कहाए अप्ब्न्ध्न्ने॥2॥ दुवालसावत्ते कितिकम्मे pa0 तं-दुओणयंजहाजायं, कितिकम्मं बार्साव्य्ण्। चउसिरं तिगुत्तंच, दुपवेसं एग्निक्ख्म्न्न्ण्॥1॥विज्या णं रायहाणी दुवालस जोयणसहस्साई आयामविक्खंभेणं पण्णत्ता, रामेणंबलदेवे दुवालस वाससयाइंसव्वाउयंपालित्ता देवत्तं गए, मंदरस्सणंपव्वयस्स चूलिआमूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता, जंबूदीवस्स णंदीवस्स वेइआ मूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता, सव्वजहण्णिआ राई दुवालसमुहुत्तिआ पण्णत्ता, एवं दिवसोऽवि नायव्वो, सव्वट्ठसिद्धस्स णं महाविमाणस्स उवरिल्लाओ ॥ 37 ॥ Page #58 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 38 ॥ सूत्रम् 12 12 समवायः भिक्षु प्रतिमादिः थुभिअग्गाओ दुवालस जोयणाई उद्धं उप्पर्3अआ ईसिपब्भारनामपुढवी पण्णत्ता, इसिपब्भाराए णं पुढवीए दुवालस नामधेजा पण्णत्ता, तंजहा- ईसित्ति वा इसिपब्भाराति वा तणूइ वा तणूयतरित्ति वा सिद्धित्ति वा सिद्धालएत्ति वा मुत्तीति वा मुत्तालएत्ति वा बंभेत्ति वा बंभवडिसएत्ति वा लोकपडिपूरणेत्ति वा लोगग्गचूलिआइवा, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं बारस पलिओवमाई ठिई pa0, पंचमीए पुढवीए अत्थेगैयाणं नेरइयाणं बारस सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं बारस पलिओवमाई ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं बारस पलिओवमाई ठिई pa0, लंतए कप्पे अत्थेगैयाणं देवाणं बारस सागरोवमाई ठिई pa0, जे देवा महिंदं महिंदज्झयं कंबुं कंबुग्गीवं पुखं सुपुखं महापुंखं पुंडं सुपुंडं महापुंडं नरिंदं नरिंदकंतं नरिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं बारस सागरोवमाई ठिई pa0 ते णं देवा बारसण्हं अद्धमासाणं आणमंतिवापाणमंति वाउस्ससंति वानीससंति वा तेसिणंदेवाणंबारसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवा जे बारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥सूत्र्म् 12 ॥ द्वादशस्थानमथ, तच्च सुगमम्, नवरं स्थितिसूत्रेभ्योऽर्वागेकादश सूत्राणीह, तत्र भिक्षूणां विशिष्टसंहननश्रुतवतां प्रतिमाःअभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्त मासेन मासेनोत्तरोत्तरं वृद्धा एकादिभिर्भक्तपानदत्तिभिश्चेति, तथा सप्त रात्रिन्दिवानि- अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिम्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिन्दिवा, एवं नवमी द्वितीया दशमी तृतीया, आसांच तिसृणामप्यनष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेर्बहिरव 0 सूत्राण्याह (mu0)| (c) एकैकाभि0 (mu0)| ॥ 38 ॥ Page #59 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 39 ॥ सूत्रम् 12 12समवायः । भिक्षुप्रतिमादिः स्थानमुत्तानादिकं च स्थानमिति, नवम्यांतु उत्कुटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथा अहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा च षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, सा चाष्टमभक्तेन रात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति । तथा सम्- एकीभूय समानसमाचाराणांसाधूनां भोजनं सम्भोगः, सचोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र उवही त्यादिरूपकद्वयम्, तत्रोपधिर्वस्त्रपात्रादिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृह्णन् शुद्धः, अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारात्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन वा-पार्श्वस्थादिना वा संयत्या वासार्द्धमुपधिं शुद्धमशुद्धंवा निष्कारणं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपिवेलात्रयस्योपरि न सम्भोग्यः, एवमुपधेः परिकर्म परिभोगंवा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं च- एग व दो व तिन्नि व आउटुंतस्स होइ प्च्छित्त्ण्। आलोचयत इत्यर्थः । आउटुंतेवि तओ परेण तिण्हं विस्ण्भोगो॥1॥ (निशीथभा0 gA02075) त्ति तथा सुयत्ति सम्भोगिकः संभोगिकस्य विसंभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुपसम्पन्नस्य वा पार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरि विसम्भोग्यः, तथा भत्तपाणे त्ति उपधिद्वारवदवसेयम्, नवरमिह भोजनंदानं च परिकर्मपरिभोगयोः स्थाने वाच्यमिति, तथा अंजलीपग्गहेत्ति यैहेतिशब्दा उपदर्शनार्थाः, चकाराः समुच्चयार्थाः, तत्रोपलक्षणत्वादञ्जलिप्रग्रहस्य वन्दनादिकमपीह द्रष्टव्यम्, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं-प्रणाममञ्जलिप्रग्रहं नमः क्षमाश्रमणेभ्य इति भणनम्, आलोचनासूत्रार्थनिमित्तनिषद्याकरणंच कुर्वन् शुद्धः पार्श्वस्थादेरेतानि कुर्वंस्तथैव सम्भोग्यो 0 उत्कटुकाद्या0 (mu0)|(r) चाष्टमभक्तपर्यन्तरात्रौ (mu0)| 0 साम्भोगि0 (mu0)| 0 वारत्रयं (mu0)| ॥ 39 ॥ Page #60 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 40 ॥ विसम्भोग्यश्चेति, तथा दायणे य त्ति दानम्, तत्र सम्भोगिकः सम्भोगिकाय वस्त्रादिभिः शिष्यगणोपग्रहासमर्थे सम्भोगिके सूत्रम् 12 |'न्यसम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो 12 समवायः भिक्षुविसम्भोग्यश्चेति, तथा निकाए यत्ति निकाचनं छन्दनं निमन्त्रणमित्यनर्थान्तरम्, तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन प्रतिमादिः च सम्भोगिकः सम्भोगिकं निमन्त्रयन् शुद्धः, शेषं तथैव, तथा अब्भुट्ठाणेत्ति यावरे त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं पार्श्वस्थादेः कुर्वंस्तथैवासम्भोग्यः, उपलक्षणत्वाचाभ्युत्थानस्य किङ्करतांचप्राघूर्णकग्लानाद्यवस्थायां किं विश्रामणादि करोमीत्येवंप्रश्नलक्षणां तथाऽभ्यासकरणं- पार्श्वस्थत्वादिधर्माच्च्युतस्य पुनस्तत्रैव संस्थापनलक्षणम्, तथा अविभक्तिं च-अपृथग्भावलक्षणां कुर्वन्त्रशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् । शुद्धः सम्भोग्यश्चेति, तथा कीकम्मस्स य करणे त्ति कृतिकर्म- वन्दनकं तस्य करणं-विधानं तद्विधिना कुर्वन् शुद्धः, इतरथा । तथैवासम्भोग्यः, तत्र चायं विधिः- यः साधुर्वातेन स्तब्धदेह उत्थानादि कर्तुमशक्त : ससूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादिना यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनकविधिरिति भावः,तथा वेयावच्चकरणे इयत्ति वैयावृत्यं-8 आहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणंतस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति, तथा समोसरणं ति जिनस्नपनरथानुयानपटयात्रादि यत्र बहवः साधवो मिलन्ति तत्समवसरणम्, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणो वेति, अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र 00त्वादभ्युत्था0 (mu0)| 0 पार्श्वस्थादि0 (mu0)| 0 शमनेन चोपष्टम्भ0 (pr0)| 0 पट्टयात्रादिषु (mu0)| Page #61 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 41 ॥ यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपत् व्यादिभिः साधुभिभिन्नगच्छस्थैरनुज्ञाप्यते ससाधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः सूत्रम् 12 स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्या अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृह्णन्तोऽनाभोगेन च गृहीतं 12समवायः भिक्षुतदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं प्रतिमादिः क्षुल्लकमन्यत्रैव च संविग्ना निर्वहन्ति ततस्तत् क्षेत्रं परिहरन्त्येव, अथ पार्श्वस्थादिक्षेत्रं विस्तीर्णं संविग्नाश्चान्यत्र न निर्वहन्ति । ततस्तत्रापि प्रविशन्ति सचित्तादि च गृह्णन्ति प्रायश्चित्तिनोऽपिन भवन्तीति, आह च-समणुन्नमसमणुन्ने वा अदिताणाभव्वगिण्हमाणे वा। सम्भोगवीसुकरणं पृथक्करणमित्यर्थः इयरे य अलंभे पेल्लिण्ति॥1॥ (निशीथभा0 gA02124) इतरान् पार्श्वस्थादीनित्यर्थः, तथा सन्निसिज्जा य त्ति सन्निषद्या- आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि- संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्तनां करोति शुद्धः, अथामनोज्ञपार्श्वस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तम्, तथा निषद्यायामुपविष्टः सूत्रार्थों पृच्छति अतीचारान् वाऽऽलोचयति यदि तदा तथैवेति, तथा कहाए य पबंधणे त्ति कथा- वादादिका पञ्चधा तस्याः प्रबन्धनं- प्रबन्धेन करणं कथाप्रबन्धनम्, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थान्वेषणपरो वादः, स एव छलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह पार्श्वस्थादीनां क्षेत्रं (mu0)| 0 समनोज्ञामनोज्ञयोरदत्तमनाभाव्ये गृह्णति वा । संभोगविष्वक्करणं इतरांश्वालाभे प्रेरयन्ति ॥ 1 ॥ 8 ॥ 41 // Page #62 -------------------------------------------------------------------------- ________________ श्रासमवाया श्रीअभय0 सूत्रम् 12 12समवायः वृत्तियुतम् ॥ 42 ॥ कुर्वन् प्रायश्चित्ती, चतुर्थवेलायांचालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थः विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति, तथा दुवालसावत्त कीकम्मे त्ति द्वादशावर्त कृतिकर्म- वन्दनकं प्रज्ञप्तम्, द्वादशावर्त्ततामेवास्यानुवदन् । भिक्षुशेषांश्च तद्धर्मानभिधित्सुः रूपकमाह-दुओणए त्यादि, अवनतिरवनतं- उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्त- प्रतिमादिः व्यवनतम्, तत्रैकं यदा प्रथममेव 'इच्छामिखमासमणो! वंदिउंजावणिज्जाए निसीहियाएऽत्ति अभिधायावग्रहानुज्ञापनायावनमति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायावनमति, द्वितीयं यथाजातं- श्रमणत्वभवनलक्षणंजन्माश्रित्य योनिनिष्क्रमणलक्षणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तद्व्यतिरेकाच्च यथाजातं भण्यते, कृतिकर्म- वन्दनकं बारसावयं ति द्वादशावर्ताः- सूत्राभिधानगर्भाः कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तवादशावर्त्तम्,तथा चउसिरं ति चत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं । पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, तथा तिहि गुत्तं ति तिसृभिर्गुप्तिभिर्गुप्तम्, पाठान्तरेऽपि तिसृभिः शुद्धंगुप्तिभिरेवेति, तथा दुपवेसं ति द्वौ प्रवेशौ यस्मिंस्त द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, एगनिक्खमणं ति एकनिष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति, पादपतित एव सूत्रं समापयतीति, तथा विजया राजधानी असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति, तथा रामो नवमोबलदेव देवत्तिं गय त्ति देवत्वं-पञ्चमदेवलोकदेवत्वं गतः, तथा सर्वजघन्या ॥ 42 ॥ रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रिः, सा च द्वादशमौहूर्तिका चतुर्विंशतिघटिकाप्रमाणा, एवं लोकप्रसिद्धा सातिरेका साऽन्या, (c) दुवालसायते (pr0)|(r) बारसाययं (pra0)10 तिगुत्तं...गुप्तः...तिसृभिः (श्रद्धाभिः)गुप्ति (mu0)10 लोके देव0 (mu0)|70प्र्मान्ना, लोक0 (pr0)| Page #63 -------------------------------------------------------------------------- ________________ सूत्रम् 13 13समवायः क्रियास्थानादिः ॥ 43 ॥ श्रीसमवायाङ्गं एवं दिवसोऽवित्ति सर्वजघन्यो द्वादशमाहूर्तिक एवेत्यर्थः,सच दक्षिणायनपर्यन्तदिवस इति|म्हेन्द्र्म्हेन्द्र्ध्व्ज्क्म्बुक्म्बुग्रीवादीनि श्रीअभय0 त्रयोदश विमानानीति॥12॥ वृत्तियुतम् तेरस किरियाठाणा pa0 taM0- अट्ठावंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिट्ठिविपरिआसिआदंडे मुसावायवत्तिए अदिन्नादाणवत्तिए अज्झथिए मानवत्तिए मित्तदोसवत्तिए मायावतिए लोभवत्तिए इरिआवहिएनामंतेरसमे, सोहम्मीसाणेसुकप्पेसुतेरस विमाणपत्थडा pa0, सोहम्मवडिंसगेणं विमाणे णं अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं pa0, एवं ईसाणवडिंसगेवि, जलयरपंचिंदिअतिरिक्खजोणिआणं अद्धतेरसजाइकुलकोडीजोणीपमुहसयसहस्साइंप0, पाणाउस्स णं पुव्वस्स तेरस वत्थूप0, गन्भवक्कंतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगेप0 ta0 सच्चमणपओगेमोसमणपओगेसच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवैपओगे मोसवैपओगेसच्चामोसवैपओगे असच्चामोसवैपओगेओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउव्विअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओगे, सूरमंडलं जोयणेणं तेरसेहिं एगसट्ठिभागेहिं जोयणस्स ऊणं pa0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं तेरस पलिओवमाई ठिई pa0, पंचमीए पुढवीए अत्थेगैयाणं नेरइयाणं तेरस सागरोवमाइंठिई pa0, असुरकुमाराणंदेवाणं अत्थेगैयाणं तेरस पलिओवमाई ठिईप0, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाइं ठिई pa0, लंतए कप्पे अत्थेगइआणं देवाणं तेरस सागरोवमाइं ठिई pa0, जे देवा वजंसुवजंवज्जावत्तं वज्जप्प वजकंतं वजवण्णं वज्जलेसंवजरूवंवजसिंगंवजसिटुंवजकूडं वजुत्तरवडिंसगंवैरंवैरावत्तं वैरप्पभं वहरकतं वैरवण्णं वैरलेसं वैररूवं वैरसिंगंवैरसिटुं वैरकूडं वैरुत्तरवडिंसगं लोगं लोगावत्तं लोगप्पभं लोगकंतं लोगवणं OnanAmAnIti (mu0)| Page #64 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 44 ॥ लोगलेसंलोगरूवं लोगसिंगलोगसिटुंलोगकूडं लोगुत्तरवडिंसगंविमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं तेरस सागरोवमाई सूत्रम् 12 ठिई pa0, तेणं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा तेसिणं देवाणं तेरसहिं वाससहस्सेहि 12 समवायः भिक्षुआहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवाजे तेरसहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति प्रतिमादिः सव्वदुक्खाणमंतं krissNti॥suutrm 13 // atha त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्टसूत्राणि, तत्र करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा तस्याः स्थानानि- भेदाः पर्यायाः क्रियास्थानानि, तत्रार्थाय- शरीरस्वजनधर्मादिप्रयोजनाय दण्डः- त्रसस्थावरहिंसा अर्थदण्डः क्रियास्थानमिति प्रक्रमः 1 तद्विलक्षणोऽनर्थदण्डः 2 तथा हिंसामाश्रित्य हिंसितवान् हिनस्ति हिसिष्यति वा अयं वैरिकादि समित्येवं प्रणिधानेन दण्डो-विनाशनं हिंसादण्डः 3 तथाऽकस्माद् अनभिसन्धिनाऽन्यवधार्थप्रवृत्त्या दण्डः- अन्यस्य विनाशोऽकस्माद्दण्डः 4 तथा दृष्टे:-बुद्धेर्विपर्यासिका विपर्यासिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः, तया दण्डः- प्राणिवधो दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डो वा, मित्रादेरमित्राआदिबुद्ध्या हननमिति भाव: 5 तथा मृषावादः- आत्मपरोभयार्थमलीकवचनं तदेव प्रत्ययः- कारणं यस्य दण्डस्य स मृषावादप्रत्ययः6 एवमदत्तादानप्रत्ययोऽपि तथा अध्यात्मनि- मनसि भव आध्यात्मिको बाह्यनिमित्तानपेक्षः शोकाभिभव इति भावः 8 तथा मानप्रत्ययो जात्यादिमदहेतुकः 9 तथा मित्रद्वेषप्रत्ययः- मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिर्वर्त्तनमिति भावः 10 मायाप्रत्ययो मायानिबन्धनः 11 एवं लोभप्रत्ययोऽपि 12 ऐर्यापथिकः केवलयोगप्रत्ययः कर्मबन्धः- उपशान्तमोहादीनां सातवेदनीयबन्धः 13 / तथा । Osandhino'nyavadhAya प्रवृ0 (mu0)| Page #65 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् ॥ 45 ॥ सूत्रम् 13 13समवायः क्रियास्थानादिः सूत्रम् 14 14समवायः भूतग्रामादिः विमाणपत्थड त्ति विमानप्रस्तटा औत्तराधर्यव्यवस्थिताः, तथा सोहम्मवडेंसए त्ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः- शेखरकः स इव प्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारोवाक्यालङ्कारे, अर्द्ध त्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चेति विग्रहः सार्द्धानि द्वादशेत्यर्थः, तथाऽर्द्धत्रयोदशानि जातौ- जलचरपञ्चेन्द्रियतिर्यग्जातौ कुलकोटीनां योनिप्रमुखानि- उत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति, तथा पाणाउस्स त्ति यत्र प्राणिनामायुर्विधानं सभेदमभिधीयते तत्प्राणायुदशं पूर्वं तस्य त्रयोदश वस्तूनि- अध्ययनवद्विभागविशेषाः,तथा गर्भेगर्भाशये व्युत्क्रान्तिः- उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, तेच ते पश्चेन्द्रियतिर्यग्योनिकाश्चेति विग्रहः, प्रयोजनं- मनोवाक्कायानां व्यापारणं प्रयोगः सत्रयोदशविधः, पञ्चदशानां प्रयोगाणांमध्ये आहारकाहारकमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात्, तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव न तिरश्चामिति, तत्र सत्यासत्योभयानुभयस्वभावाश्चत्वारोमनःप्रयोगाः वाक्प्रयोगाश्चेति अष्टौ, पञ्च पुनरौदारिकादयः कायप्रयोगाः एवं त्रयोदशेति, तथा सूरमण्डलस्य- आदित्यविमानवृत्तस्य योजनं सूरमण्डलयोजनं तत् ण मित्यलङ्कारे त्रयोदशभिरेकषष्टिभागैर्येषां भागानामेकषष्ट्या योजनं भवति तैर्भागैर्योजनस्य सम्बन्धिभिरूनं- न्यूनं प्रज्ञप्तमष्टचत्वारिंशद्योजनभागा इत्य्र्थ्ः। वज्राभिलापेन द्वादश वैराभिलापेन लोकाभिलापेन चैकादश विमानानीति ॥ 13 ॥ चउद्दस भूअग्गामा pa0 taM0-सुहुमा अपज्जत्तआ सुहुमा पजत्तया बादरा अपज्जत्तया बादरा पज्जत्तया बेइंदिआ अपज्जत्तया बेइंदिया 7 तिर्यग्गतौ (mu0)| ॥ 45 ॥ Page #66 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 46 ॥ सूत्रम् 14 14 समवायः भूतग्रामादिः पज्जत्तया तेंदिआ अपज्जत्तया तेंदिया पज्जत्तया चौरिदिआ अपजत्तया चौरिंदिया पज्जत्तया पंचिंदिआ असन्निअपज्जत्तया पंचिंदिआ असन्निपज्जत्तया पंचिंदिआ सन्निअपज्जत्तया पंचेंदिआ सन्निपज्जत्तया, चौदस पुव्वा pa0 taM0- उप्पायपुव्वमग्गेणियं च तैयं च वीरियं पुव्वं । अत्थीनत्थिपवायं तत्तो नान्न्प्प्वाय्ण्च्॥1॥स्च्च्प्प्वाय्पुव्व्ण् तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पच्चक्खाणं भवे नवमं ॥2॥विजाअन्नुप्प्वाय्ण् अवंझपाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिण्दुसार्ण्च्॥3॥अग्गेन्नीअस्स्न्न्ण् पुव्वस्स चउद्दस वत्थू pa0, समणस्स णं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था, कम्मविसोहिमग्गणं पडुच्च चउद्दस जीवट्ठाणा pa0 taM0- मिच्छदिट्ठी सासायणसम्मदिट्ठी सम्मामिच्छदिट्ठी अविरयसम्मदिट्ठी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनिअट्टिबायरे सुहमसंपराए उवसामए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली, भरहेरवयाओणं जीवाओ चउद्दस चउद्दस जोयणसहस्साइं चत्तारि अ एगुत्तरे जोयणसए छच्च एगूणवीसे भागे जोयणस्स आयामेणं pa0, एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स चउद्दस रयणा pa0 taM0- इत्थीरयणे सेणावैरयणे गाहावैरयणे पुरोहियरयणे वडैरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे, जंबुद्दीवेणंदीवे चउद्दस महानईओ पुव्वावरेण लवणसमुदं समप्पंति, taM0 गंगा सिंधूरोहिआ रोहिअंसा हरी हरिकता सीआ सीओदा नरकन्ता नारिकांता सुवण्णकूला रुप्पकूला रत्ता रत्तवई, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं चउद्दस पलिओवमाइंठिई pa0, पञ्चमीएणं पुढवीए अत्थेगैयाणं नेरइयाणंचउद्दस सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं चउद्दस पलिओवमाई ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं चउद्दस पलिओवमाइं ठिई pa0, लंतए कप्पे देवाणं अत्थेगैयाणं चउद्दस सागरोवमाई ठिई pa0, महासुक्के कप्पे देवाणं अत्थेगैयाणं जहण्णेणं चउद्दस सागरोवमाई ठिई ॥ 46 ॥ Page #67 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 47 ॥ सूत्रम् 14 14 समवायः भूतग्रामादिः pa0, जे देवा सिरिकंतं सिरिमहिअंसिरिसोमनसं लंतयं काविट्ठ महिंदकंतं महिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिण देवाणं उक्कोसेणंचउद्दस सागरोवमाइंठिई pa0, ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं चउद्दसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संतिमुच्चिसंति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 14 ॥ अथ चतुर्दशस्थानकं सुबोधं च । नवरमिहाष्टौ सूत्राण्यर्वाक स्थितिसूत्रादिति, तत्र चतुर्दश भूतग्रामाः भूतानि-जीवास्तेषां ग्रामा:-समूहाः भूतग्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्त्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता? अपर्याप्तकाः- तत्कर्मोदयादपरिपूर्णस्वकीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तकाः- तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादरा बादरनामोदयात् पृथिव्यादय एव, तेऽपि पर्याप्तेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयोऽपि, नवरं पञ्चेद्रियाः संज्ञिनो- मनःपर्याप्त्युपेता इतरे त्वसंज्ञिन इति । तथा उप्पायपुव्वे त्यादि गाथात्रयम्, तत्र उप्पायपुव्वमग्गेणियं च त्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्वम्, यत्र तु तेषामेवाग्रं परिमाणमाश्रित्य तदग्रेणीयम्, तैयं च वीरियं पुव्वं ति यत्र जीवादीनां वीर्य प्रोच्यते- प्ररूप्यते तद्वीर्यप्रवादं अत्थीनत्थिपवायं ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्तिनास्तिप्रवादं तत्तो नाणप्पवायं च त्ति यत्र ज्ञानं- मत्यादिकं स्वरूपभेदादिभिस्तद्यत्र प्रोच्यते तदस्ति ज्ञानप्रवादमिति 1 / सच्चप्पवायपुव्वं ति तत्र सत्यः- संयमः सत्यवचनं वा सभेदं सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्वम्, तत्तो आयप्पवायपुव्वं च त्ति यत्रात्मा- जीवोस्नेकनयैः प्रोच्यते तदात्मप्रवादमिति, कम्मप्पवायपुव्वं ति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति, पच्चक्खाणं भवे 0 बादरनामकर्मोदयात् (mu0)| ॥ 47 ॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् । ॥ 48 ॥ सूत्रम् 14 14समवायः भूतग्रामादिः नवमं ति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति 2 / विज्जाअणुप्पवायं ति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादम्, अवंझपाणाउ बारसं पुव्वं ति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः -सफला वर्ण्यन्ते तदवन्ध्यमेकादशम्, यत्र प्राणा: जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशं पूर्वम्, तत्तो किरियविसालं ति यत्र क्रियाः- कायिक्यादिकाः विशाला:विस्तीर्णाः सभेदत्वादभिधीयन्ते, तत् क्रियाविशालं पुव्वं तह बिंदुसारं च त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सारं- सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति 3 / तथा चोद्दस वत्थूणि त्ति द्वितीयपूर्वस्य वस्तूनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनि तु द्वादशेति, तथा साहस्सिओ त्ति सहस्राण्येव साहस्यः, तथा कम्मविसोही त्यादि, कर्मविशोधिमार्गणां प्रतीत्य ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि जीवभेदाः प्रज्ञप्ताः, तद्यथामिथ्या-विपरीता दृष्टिर्यस्यासौ मिथ्यादृष्टिः- उदितमिथ्यात्वमोहनीयविशेषः, तथा सासायणसम्मदिट्ठित्ति सहेषत्तत्त्वश्रद्धानरसा स्वादनेन वर्तते इति सास्वादनः, घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः तदुत्तरकालं षडावलिकः, तथा चोक्तं* उवसमसंमत्ताओ चयओ मिच्छ्णपाव्मान्न्स्स्|सासाय्न्न्स्ण्म्त्त्ण् तदंतरालंमि छाव्लिय्ण्॥1॥(vishessaa0 bhA0531) इति, सास्वादनश्वासौ सम्यग्दृष्टिश्चेति विग्रहः, सम्मामिच्छदिट्ठित्ति सम्यक्च मिथ्या च दृष्टिरस्येति सम्यग्मिथ्यादृष्टिः- उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यग्दृष्टिर्देशविरतिरहितः, विरताविरतो- देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः- किञ्चित्प्रमादवान् सर्वविरतः, अप्रमत्तसंयतः-सर्वप्रमादरहितः स एव, नियट्टित्ति इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते, तत्र निवृत्तिः- तद्गुणस्थानकं समकालं प्रतिपन्नानां जीवानामध्यवसायभेदः (r) सर्वत्र विरतः (pr0)| ॥ 48 ॥ Page #69 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 49 ॥ तत्प्रधानो बादरो बादरसम्परायो निवृत्तिबादरः, अणियट्टिबायरेत्ति अनिवृत्तिबादरः, सच कषायाष्टकक्षपणारम्भान्नपुंसकवेदो- सूत्रम् 14 पशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, सुहुमसंपराए त्ति सूक्ष्मः-संज्वलनलोभासङ्खयेयखण्डरूपः 14समवायः भूतग्रामादिः सम्परायः- कषायो यस्य स सूक्ष्मसम्परायो- लोभाणुवेदक इत्यर्थः, अयं च द्विविध इत्याह- उपशमको वा- उपशमश्रेणी प्रतिपन्नः क्षपको वा-क्षपकश्रेणी प्रतिपन्न इति दशमं जीवस्थानमिति, तथा उपशान्तः- सर्वथानुदयावस्थो मोहो- मोहनीयं । कर्म यस्य स उपशान्तमोहः, उपशमवीतराग इत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तं भवति, ततः प्रच्यवत एवेति, तथा । क्षीणो-निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थः, अयमप्यन्तर्मुहूर्तमेवेति, तथा सयोगी केवली- मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली-निरुद्धमनःप्रभृतियोगःशैलेशीगतो ह्रस्वपञ्चाक्षरोद्रिणमात्रंकालं याव्दिति। चतुर्दशं जीवस्थानमिति, भरहे इत्यादि, भारत्यैरवत्यौ जीवे, इह भरतमैरवतं चारोपितगुणकोदण्डाकारम्, अतस्तयोर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरा प्रदेशश्रेणी जीवा ऐरवतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति । चातुरंतचक्कवट्टिस्स त्ति चत्वारोऽन्ता- विभागा यस्यां सा चतुरन्ता भूमिः, तत्र भवः स्वामितयेति चातुरन्तः, स चासौ चक्रवर्ती । चेतिविग्रहः, रत्नानि- स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह- रत्नं निगद्यते तज्जातौ जातौ यदुत्कृष्ट मिति, गाहावै त्ति गृहपतिः- कोष्ठागारिकः पुरोहिय त्ति पुरोहितः- शान्तिकर्मादिकारी, वड्डइ त्ति वर्द्धकि:- रथादिनिर्मापयिता, मणिःपृथिवीपरिणामः, काकणी - सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमानानीति ॥ 14 ॥ 7 नन्तरप्रदेशश्रेणिर्जीवा एरावत0 (mu0)10 काकिणी (mu0)| 0 विमाननामानीति (mu0)| ॥ 49 ॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 50 ॥ सूत्रम् 15 15 समवायः परमाधार्मिकादिः पन्नरस परमाहम्मिआ pa0 taM0-"अंबे अंबरिसी चेव, सामे संबलेत्ति आवरे । रुद्दोवरुद्दकाले a, महाकालेत्ति आवरे ॥ 1 ॥ असिपत्ते धणु कुम्भे, वालुए वेअरणीति । खरस्सरे महाघोसे, एते प्न्न्र्साहिआ॥2॥न्न्मीन्न्ण् अरहा पन्नरस धणूई उई उच्चत्तेणं होत्था, धुवराहू णं बहुलपक्खस्स पडिवए पन्नरसभागंपन्नरसभागेणं चंदस्स लेसं आवरेत्ताणं चिट्ठति, तंजहा- पढमाए पढमं भागं बीआए दुभागं तइआए तिभागं चउत्थीए चउभागं पञ्चमीए पञ्चभागं छट्ठीए छभागं सत्तमीए सत्तभागं अट्ठमीए अट्ठभागं नवमीए नवभागं दसमीए दसभागं एक्कारसीए एक्कारसभागं बारसीए बारसभागं तेरसीए तेरसभागं चउद्दसीए चउद्दसभागं पन्नरसेसु पन्नरसभागं, तं चेव सुक्कपक्खस्स य उवदंसेमाणे उवदंसेमाणे चिट्ठति, तंजहा- पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसभागं छ णक्खत्ता पन्नरसमुहुत्तसंजुत्ता pa0 taM0- सतभिसय भरणि अद्दा असलेसा साई तहा जेत्त्त्था। एते छण्णक्खत्ता प्न्न्र्स्मुहुत्त्स्ण्जुत्ता॥ 1॥च्त्तासोएसुन्न्ण्मासेसुप्न्न्र्स्मुहुत्तो दिवसोभवति, एवं चेत्तमासेसुपण्णरसमुहुत्ता राई भवति, विज्जाअणुप्पवायस्सणं पुव्वस्स पन्नरस वत्थु पण्णत्ता, मणूसाणं पण्णरसविहे पओगे pa0 taM0- सच्चमणपओगे मोसमणपओगे सच्चमोसमणपओगे असच्चामोसमणपओगेसच्चवैपओगे मोसवैपओगेसच्चमोसवैपओगे असच्चामोसवैपओगे ओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगेवेउव्वियसरीरकायपओगेवेउव्विअमीससरीरकायपओगे आहारयसरीरकायप्पओगे आहारयमीससरीरकायप्पओगे कम्मयसरीरकायपओगे, इमीसे णं रयणप्पभाए पुढवीए atthegaiANaM neraiANaM पण्णरस पलिओवमाई ठिई pa0, पंचमीए पुढवीए अत्थेगैयाणं neraiANaM पण्णरस सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं पण्णरस पलिओवमाइं ठिई pa0, सोहम्मीसाणेसुकप्पेसुअत्थेगैयाणं देवाणंपण्णरस पलिओवमाई ठिई pa0, महासुक्के कप्पे अत्थेगइआणं देवाणंपण्णरस सागरोवमाइं ठिई pa0, जे देवाणंदं सुणंदणंदावत्तं णंदप्पभंणंदकंतंणंदवण्णं णंदलेसंणंदज्झयं णंदसिंगंणंदसिटुंणंदकूडं णंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पण्णरस सागरोवमाइं ठिई pa0, तेणं देवा पण्णरसण्हं अद्धमासाणं आणमंति ॥ 50 ॥ Page #71 -------------------------------------------------------------------------- ________________ सूत्रम् 15 15समवायः श्रीसमवायार्3A श्रीअभय0 वृत्तियुतम् ॥ 51 ॥ परमा धार्मिकादिः वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं पण्णरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआ जीवाजे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 15 // atha पञ्चदशस्थानके सुगमेऽपि किश्चिल्लिख्यते, इह स्थितेराक्सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्चसंक्लिष्टपरिणामत्वात्परमाधार्मिका:-असुरविशेषाः, ये तिसृषु पृथिवीषु नारकान् कदर्थयन्तीति, तत्राम्बेत्यादि श्लोकद्वयम्, एते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र अंबे त्ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्बल इत्यभिधीयते 1, अम्बरिसी चेव त्ति यस्तु नारकानिहत्य कल्पनिकाभिः खण्डशः कर्तयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बऋषीति 2, सामे त्ति यस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति 3, सबले त्ति यावरे त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चान्त्रवसाहृदयकालेजकादीन्युत्पाटयति वर्णतश्च शबल:कर्बुर इत्यर्थः 4, रुद्दोवरुद्दे त्ति यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति 5, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति 6, काले त्ति यः कण्डादिषु पचति वर्णतः कालश्च स काल:7, महाकाले त्ति यावरे त्ति महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति 8, असिपत्ते त्ति असिः-खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तत्समाश्रितान् नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः 9, धणु त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिबाणैःकर्णादीनां छेदनभेदनादि करोति स धनुरिति 10, कुंभे त्ति यः कुम्भादिषु तान् पचति स कुम्भ:11, वालु त्ति यः कदम्बपुष्पाकारासुवज्राकारासुवा(सा) वैक्रियवालुकासुतप्तासुचणकानिव तान् पचति सवालुक 7 नारकान्निहतान्.... कल्पयित्वा (mu0)| 0 कालेयका0 (mu0)| Page #72 -------------------------------------------------------------------------- ________________ श्रीसमवाया। श्रीअभय0 वृत्तियुतम् ॥ 52 ॥ सूत्रम् 15 15समवायः परमाधार्मिकादिः इति 12, वेयरणी इय त्ति वैतरणीति च परमाधार्मिकः, स च पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमानैर्भूतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थां नदी विकुळ तत्तारणेन कदर्थयति नारकानिति 13, खरस्सरे त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरं स्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वर इति 14, महाघोसे त्ति यो भीतान पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति 15, एमेए पन्नरसाहियत्ति एव' मित्यम्बादिक्रमेणैते परमाधार्मिकाः पञ्चदशाख्याता:- कथिता जिनैरिति ॥2॥धुव्राहू ण मित्यादि, द्विविधो राहुःभवति-ध्रुवराहुः पर्वराहुश्च,तत्र यः पर्वणि-पौर्णमास्याममावास्यायांवा चन्द्रादित्ययोरुपरागंकरोति स पर्वराहुः, यस्तु चन्द्रस्य सदैव सन्निहितः सञ्चरति स ध्रुवराहुः, आह च-किण्हं राहुविमाणं निच्चं चंदेण होइ अविर्हि। चौरंगुलमप्पत्तं हेट्ठा चंदस्स तं cri॥1॥(bRhtsN0 gA0 116)tti, tato'sau ध्रुवराहुः णमित्यलङ्कारेबहुलपक्षस्य प्रतीतस्य पाडिवयं ति प्रतिपदं-प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विवचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या- दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य- आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह- तद्यथे त्यादि पढमाए त्ति प्रथमायां तिथ्यांप्रथमं भागं पञ्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् पन्नरसेसु त्ति पञ्चदशसु दिनेषु पञ्चदशं पञ्चदशंभागमावृत्य तिष्ठिति, तंचेवत्ति तमेव पञ्चदशभागंशुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् 2- पञ्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चायं भावार्थ:- षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतितिथ्यैकैकै भागं कृष्ण 0 कृष्णं राहुविमानमधस्तान्नित्यं चन्द्रेण भवत्यविरहितम् । चतुरङ्गुलमप्राप्तमधस्ताच्चन्द्रस्य तच्चरति ॥ 1 ॥ OM प्रतिदिनमेकैकं (mu0)| ॥ 52 ॥ Page #73 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 53 ॥ सूत्रम् 15 15समवायः परमाधार्मिकादिः पक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके-सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवड्डई जोण्हं ॥ 1 ॥ (ज्योतिष्क0 gA0 111) इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात्? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति, तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषांतानि पञ्चदश मुहूर्तसंयोगानि, तद्यथा- सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा y। एए छन्नक्खत्ता प्न्न्र्स्मुहुत्त्स्ण्जुत्ता॥1॥(ज्म्बू0 gA07/160) संयुक्तं संयोग इति, तथा चेत्तासोएसुमासेसु त्ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजि च मासे पञ्चदशमुहूर्तो दिवसो भवति रात्रिश्च, निश्चयतस्तु मेषसंक्रान्तिदिने तुलासंक्रान्तिदिने चैवं दृश्यमिति । पओगे त्ति प्रयोजनं प्रयोगः परिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्रसत्यार्थालोचननिबन्धनं मनः सत्यमनस्तस्य प्रयोगो-व्यापारः सत्यमनःप्रयोगः, एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोग औदारिकशरीरमेव पुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रशरीरकायप्रयोगः अयं चापर्याप्तकस्येति, इह चोत्पत्तिमाश्रित्यौदारिकस्य प्रारब्धस्य प्रधानत्वादौदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पञ्चेन्द्रियतिर्यङ्बादरवायुकायिको वा वैक्रिय करोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादौदारिको वैक्रियेण मिश्रो यावद्वैक्रियपर्याप्त्यान पर्याप्तिं गच्छति, एवमाहार (r)शुक्लपक्षे (mu0)| 0 षोडश भागान् कृत्वोडुपतिहीयतेऽत्र पञ्चदशा तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्स्ना ॥ 1 ॥ Page #74 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 54 ॥ सूत्रम 16 16समवायः गाथाषोडशकादिः केणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य देवस्य नारकस्य वा कार्मणेनैव लब्धिवैक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तेवैक्रियप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिर्वृत्तौ सत्यां तस्यैव प्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य, एतदुक्तं भवति- यदाहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशंप्रति व्यापारभावाद्यावत् सर्वथैवन परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति, आह- न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृह्णाति? सत्यम्, तथाप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येव,तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति ॥ 15 ॥ सोलस यगाहासोलसगाप0 ta0 समए वेयालिए उवसग्गपरिन्ना इत्थीपरिण्णा निरयविभत्ती महावीरथुई कुसीलपरिभासिए, वीरिए धम्मे समाही मग्गे समोसरणे अहातहिए गंथे जमईए गाहासोलसमे सोलसगे, सोलस कसाया pa0 taM0- अणंताणुबंधी कोहे अणंताणुबंधी माणे अणंताणुबंधी माया अणंताणुबंधी लोभे अपच्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपच्च खाणकसाए माया अपच्चक्खाणकसाए लोभे पच्चक्खाणावरणे कोहे पच्चक्खाणावरणे माणे पच्चक्खाणावरणा माया पच्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे, मंदरस्सणं पव्वयस्स सोलस नामधेया pa0 तंमंदरमेरुमणोरम सुदंसक सयंप य गिरिराया। रयणुच्चय पियदसणं मझेलोगस्सनाभी y॥1॥अत्थे अं सूरिआवत्ते सूरिवरणेत्ति a। उत्तरे ' दिसाई अं, वडिंसे इअसोल्स्मे॥2॥पास्स्स् णं अरहतो पुरिसादाणीयस्स सोलस समणसाहस्सीओ ॥ 54 ॥ Page #75 -------------------------------------------------------------------------- ________________ सूत्रम् 16 मवायः श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 55 ॥ षोडशकादिः उक्कोसिआ समण संपदा होत्था, आयप्पवायस्स णं पुव्वस्स णं सोलस वत्थू pa0, चमरबलीणं उवारियालेणे सोलस जोयणसहस्साई आयामविक्खंभेणं pa0, लवणे णं समुद्दे सोलस जोयणसहस्साई उस्सेहपरिवुट्टीए pa0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं सोलस पलिओवमाई ठिई pa0, पंचमाए पुढवीए अत्थेगैयाणं नेरइयाणं सोलस सागरोवमा ठिती pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं सोलस पलिओवमाइं ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं सोलस पलिओवमाई ठिई pa0, महासुक्के कप्पे देवाणं अत्थेगैयाणं सोलस सागरोवमाई ठिई pa0, जे देवा आवत्तं विआवत्तं नंदिआवतं महाणंदिआवत्तं अंकुसं अंकुसपलंबं भईसुभदं महाभहंसव्वओभई भदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिई pa0, तेणं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंतिवी तेसिणं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भव्वसिद्धिआ जीवा जे सोलसहिं भवगहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 16 // atha षोडशस्थानकमुच्यते सुगमंचेदम्, नवरं गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरात्सप्त सूत्राआणि, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि तेषांच गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि, तत्र समए त्ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्धं वैतालीयम्, एवं शेषाणां यथाभिधेयं नामानि, समोसरणे त्ति समवसरणं त्रयाणां त्रिषष्ट्यधिकानां प्रवादिशतानां मतपिण्डनरूपम्, अहातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकम्, ग्रन्थाभिधायकं ग्रन्थः, जमइए त्ति यमकीयं यमकनिबद्धसूत्रं गाहे ति प्राक्तनपञ्चदशाध्ययनार्थस्य गानागाथा गाधा वा तत्प्रतिष्ठाभूतत्वादिति, मेरुनामसूत्रे गाथा श्लोकश्चमज्झे लोगस्स नाभी यत्ति लोकमध्ये ॥ 55 Page #76 -------------------------------------------------------------------------- ________________ श्रीसमवायात्रा श्रीअभय0 वृत्तियुतम् ॥ 56 ॥ सूत्रम् 17 17समवायः असंयमादिः loknaabhishcetyrthH|उत्त्रे यत्ति भरतादीनामुत्तरदिग्वर्त्तित्वाद्, यदाह-सव्वेसिं उत्तरो मेरु त्ति दिसाई यत्ति दिशामादिर्दिगादिरित्यर्थः वडिंसे इय त्ति अवतंसः- शेखरः स इवावतंस इति चेति, पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदेयस्येत्यर्थः, तथा आत्मप्रवादपूर्वस्य सप्तमस्य, तथा चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः, ओवारियालेण त्ति चमरचञ्चाबलीचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे आवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति, तथा लवणसमुद्रे मध्यमेषु दशसु सहस्रेषु नगरप्राकार इव जलमूर्ध्वं गतं तस्य चोत्सेधवृद्धिः षोडश योजनसहस्राणि, अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्ध्या प्रज्ञप्त इति, आवर्तादीन्येकादश विमाननामानि । ॥ 16 ॥ सत्तरसविहे असंजमे pa0 taM0- पुढविकायासंजमे आउकायासंजमे तेउकायासंजमे वाउकायासंजमे वणस्सैकायासंजमे बेइंदिआसंजमे तेइंदियासंजमे चौरिंदियासंजमे पंचिंदिआसंजमे अजीवकायासंजमे पेहाअसंजमे उवेहाअसंजमे अवहट्टासंजमे अप्पमजणाअसंजमे मणासंजमेवइअसंजमे कायासंजमे, सत्तरसविहे संजमे pa0 taM0- पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमेवाउकायसंजमेवणस्सैकायसंजमे बेइंदिअसंजमे तेइंदिअसंजमे चौरिंदिअसंजमे पंचिंदिअसंजमे अजीवकायसंजमे पेहासंजमे उवेहासंजमे अवहट्ठसंजमे पमजणासंजमे मणसंजमे वैसंजमेकायसंजमे, माणुसत्तरेणं पव्वए सत्तरसएक्कवीसे जायणसए उ उच्चत्तेणं pa0, सव्वेसिंपिणं वेलंधराणुवेलंधरणागराईणं आवासपव्वया सत्तरसएक्कवीसाइंजोयणसयाई उद्धं उच्चत्तेणं pa0, लवणे णं समुद्दे सत्तरस जोयणसहस्साइंसव्वग्गेणं pa0, इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सातिरेगाई (c) सर्वेषामुत्तरो मेरुः । OM षोडश सहस्राणि (mu0)| ॥ 56 ॥ Page #77 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 57 ॥ सूत्रम् 17 17समवायः असंयमादिः सत्तरस जोयणसहस्साई उई उप्पतित्ता ततो पच्छा चारणाणं तिरिआगती पवत्तति, चमरस्सणं असुरिंदस्स असुररण्णो तिगिछिकूडे उप्पायपव्वए सत्तरस एक्कवीसाई जोयणसयाई उई उच्चत्तेणं pa0, बलिस्सणं असुरिंदस्सरुअगिंदे उप्पायपव्वए सत्तरस एक्कवीसाई जोयणसयाई उद्धं उच्चत्तेणंप0, सत्तरसविहे मरणे pa0-आवीईमरणे ओहिमरणे आयंतियमरणे वलायमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडितमरणे छउमत्थमरणे केवलिमरणे वेहाणसमरणे गिद्धपिट्ठमरणे भत्तपञ्चक्खाणमरणे इंगिणिमरणे पाओवगमणमरणे, सुहुमसंपराएणं भगवंसुहमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओणिबंधति taM0- आभिणिबोहियणाणावरणे सुयणाणावरणे ओहिणाणावरणे मणपज्जवणाणावरणे केवलणाणावरणे चक्खुदंसणावरणे अचक्खुदंसवावरणे ओहीदसणावरणे केवलदसणावरणेसायावेयणिज्जंजसोकित्तिनामंउच्चागोयंदाणंतरायलाभंतरायं भोगतरायं उवभोगतरायंवीरिआंतरायं , इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं सत्तरस पलिओवमाई ठिई pa0, पंचमीए पुढवीए अत्थेगैयाणं नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई pa0, छट्ठीए पुढवीए अत्थेगइआणं जहण्णेणं सत्तरस सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगइआणं सत्तरस पलिओवमाइंठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगइआणं देवाणं सत्तरस पलिओवमाई ठिई pa0, महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाइं ठिई pa0, सहस्सारे कप्पे देवाणं जहण्णेणं सत्तरस सागरोवमाई ठिई pa0, जे देवा सामाणंसुसामाणं महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरीअंमहापोंडरीअंसुक्कं महासुक्कं सीहं सीहकंतं सीहवीअंभाविअंविमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई pa0, तेणं देवा सत्तरसहिं अद्धमासेहिं आणमंतिवापाणमंति वा उस्ससंतिवानीससंति वा तेसिणंदेवाणं सत्तरसहिं वाससहस्सेहिं आहारढेसमुप्पज्जइ, संतेगैया भवसिद्धिआजीवाजे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं ॥ 57 Page #78 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 58 ॥ सूत्रम् 17 17 समवाय: असंयमादिः करिस्संति ॥ सूत्रम् 17 ॥ ___ अथ सप्तदशस्थानकम्, तच्च व्यक्तम् , नवरमिह स्थितिसूत्रेभ्योऽन्यानि दश, तथा अजीवकायासंयमो- विकटसुवर्ण बहुमूल्यवस्त्रपात्रपुस्तकादिग्रहणम्, प्रेक्षायामसंयमो यः स तथा, स च स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहृत्यासंयमः अविधिनोच्चारादीनां परिष्ठापनतो यः, तथा अप्रमार्जनाऽसंयमः- पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, mnovaakkaayaanaamsNymaastessaamkushlaanaamudiirnnaaniiti| असंयमविपरीतः संयमः । वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरवगन्तव्यम्, एताश्चैताः-दस जोयणसहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा सहस्समेगंतु ओगाढा ॥ 1 ॥ देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । अतिरेगं 2 परिवड्डइ हायए वावि ॥ 2 ॥ अब्भंतरियं वेलं धरति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं ॥ 3 ॥ सहि नागसहस्सा धरेंति अग्गोदगं समुद्दस्स । वेलंधर आवासा लवणे य चउद्दिसिं चौरो ॥ 4 ॥ पुव्वादि अणुक्कमसो गोथुभ 1 दगभास 2 संख 3 दगसीमा 4 / गोथुभे 1 सिवए 2 संखे 3 मणोसिले 4 नाग्रायान्नो॥5॥ अणुवेलंधरवासा लवणे विदिसासु संठिआ चुरो। 0.भ्योऽर्वाग (mu0)10 यः स तथा, (pra0)10 दशयोजनसहस्राणि लवणशिखा चक्रवालतो विस्तीर्णा । षोडशसहस्रोच्चा सहस्रमेकं त्वगाढा । / 1 / / देशोनार्धयोजनं लवणशिखोपरि दकंतु काल्द्विके। अतिरेकमतिरेकं परिवर्धते हीयते वाऽपि ॥ 2 ॥ अभ्यन्तरां वेलां धारयन्ति लवणोदधेर्नागानाम् । द्वाचत्वारिंशत्सहस्राणि द्विसप्ततिः सहस्राणि बाह्याम् । / 3 / / षष्टि नागसहस्राणि धारयति अग्रे दकं समुद्रस्य । वेलन्धराणामावासाः लवणे चतसृषु दिक्षु चत्वारः ॥ 4 ॥ पूर्वाद्यनुक्रमतो गोस्तूभदकभासशङ्खदकसीमानः । गोस्तूभशिवशङ्खमनःशिला नागराजाः ॥ 5 ॥ अनुवेलन्धरावासा लवणे विदिक्षु चत्वारः स्ण्स्थिताः। पुवदिसा (mu0)| ॥ 58 ॥ Page #79 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 59 ॥ सूत्रम् 17 17 समवायः असंयमादिः कक्कोडे 1 विजुपभे 2 केलास 3 'रुणप्पभे 4 चेव्॥6॥ कक्कोडय कद्दमए kelAsa'ruNappabhettha(नाग) रायाणो । बायालीससहस्से गंतु उयहिंमि स्व्वेवि॥7॥च्त्तारि जोयणसए तीसे कोसंच उवगया भूमी। सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥8॥(बृह्त्क्स्सेत्र्0 gA0 415-22) त्ति चारणाणं ति जङ्गाचारणानां विद्याचारणानां च तिरियत्ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्रागमनायोत्पतति, स चेतोऽसङ्खयाततमेऽरुणोदसमुद्रे दक्षिणतो द्विचत्वारिंशतं योजन-2 सहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वतस्त्वरुणोदसमुद्र एव उत्तरत एवमेव भवतीति, आवीईमरणे त्ति आसमन्ताद्वीचय इव वीचयः- आयुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदावीचि अथवा वीचिः- विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतंमरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणम्, तथाऽवधिः- मर्यादा तेन मरणमवधिमरणम्, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्व्यापेक्षया पुनस्तधणावधिं यावजीवस्य मृतत्वादिति,तथा आयंतियमरणे त्ति आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्चन पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद्व्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, वलायमरणे त्ति संयमयोगेभ्यो वलतां- भग्नव्रतपरिणतीनांवतिनां मरणं वलन्मरणं तथा वशेन-इन्द्रियविषयपारतन्त्र्येण ऋताबाधिता वशार्ताः स्निग्धदीपकलिकावलोकनाकुलशलभवत् तथाऽन्तः-मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तःशल्यो- लज्जाभिमानादिभिरनालोचितातिचारस्तस्य मरणं अन्तःशल्यमरणम्, तथा यस्मिन् भवे तिर्यग्मनुष्यभवलक्षणे - कर्कोटको विद्युत्प्रभः कैलासोऽरूणप्रभश्चैव ॥ 6 ॥ कर्कोटककर्दमककैलासोऽरुणप्रभोज राजानः । द्वाचत्वारिंशत् सहस्राणि गत्वोदधौ सर्वे ॥ 7 ॥ चत्वारि योजनशतानि त्रिंशत्क्रोशं चोद्गता भूमिः । सप्तदशयोजनशतानि एकविंशान्युच्छ्रिताः सर्वे । / 8 / / Page #80 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 60 ॥ सूत्रम् 17 17 समवायः असंयमादिः वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनस्तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भवमरणम्, एतच्च तिर्यग्मनुष्याणामेव न देवनारकाणाम्, तेषां तेष्वेवोत्पादाभावादिति, तथा बाला इव बाला:- अविरतास्तेषां मरणंबालमरणम्, तथा पण्डिताः- सर्वविरतास्तेषां मरणं पण्डितमरणम्, बालपण्डिताः- देशविरतास्तेषां मरणं बालपण्डितमरणम्, तथा छद्मस्थमरणं-अकेवलिमरणम्, केवलिमरणं तु प्रतीतम्, वेहासमरणं ति विहायसि-व्योम्नि भवं वैहायसम्, विहायोभवत्वं च तस्य वृक्षशाखाद्युबद्धत्वेसति भावात्, तथा छ गृद्धैः- पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं- स्पर्शनं यस्मिंस्तद्गृध्रस्पृष्टम्, अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तगृध्रपृष्ठम्, इदं च करिकरभादिशरीमध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवतीति, तथा भक्तस्य- भोजनस्य यावज्जीवं प्रत्याख्यानं यस्मिंस्तत्तथा, इदंच त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्गयते प्रतिनियते देश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी तया मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रत्याख्यातुनिष्प्रतिकर्मशरीरस्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनं- अवस्थानं यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा पादपः क्वचित् कथञ्चिद् निपतितः सममसममिति चाविर्भावय-2 निश्चलमेवास्ते तथा यो वर्त्तते तस्य भवतीति । तथा सूक्ष्मसम्परायः उपशमकःक्षपको वा सूक्ष्मलोभकषायकिट्टिकावेदको भगवान्- पूज्यत्वात् सूक्ष्मसम्परायभावे वर्तमानस्तत्रैव गुणस्थानकेऽवस्थितः नातीतानागतसूक्ष्मसम्परायपरिणाम इत्यर्थः सप्तदश कर्मप्रकृतीर्निबध्नाति विंशत्युत्तरे बन्धप्रकृतिशतेऽन्या न बध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासांव्यवच्छिन्नत्वात्, तथोक्तानां सप्तदशानांमध्यादेका शातप्रकृतिरुपशान्तमोहादिषु बन्धमाश्रित्यानुयाति,शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह0 व्योमनि (mu0)| ॥ 60 ॥ Page #81 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् सूत्रम् 18 18समवायः ब्रह्मचर्यादिः नाणं 5 तराय 10 दसगं दसण चत्तारि 14 उच्च 15 जसकित्ती 16 / एया सोलसपयडी सुहुमकसायंमि वोच्छिन्ना ॥1॥(क्र्म्स्त्व् gA0 2-23) सूक्ष्मसम्परायात्परे न बध्नन्त्येता इत्यर्थः,सामानादीनि सप्तदश विमान्नामानीति॥17॥ अट्ठारसविहे बंभे pa0 taM0- ओरालिए कामभोगे णेव सयं मणेणं सेवै नोवि अण्णं मणेणं सेवावेइ मणेणं सेवंतं पि अण्णं न समणुजाणाइ ओरालिए कामभोगे णेव सयं वायाए सेवै नोवि अण्णं वायाए सेवावेइ वायाए सेवंतंपि अण्णं न समणुजाणाइ ओरालिए कामभोगेणेव सयंकायेणं सेवइणोवि ya'NNaM कारणं सेवावेइ कारणं सेवंतंपि अण्णं न समणुजाणाइ, दिव्वे कामभोगे णेव सयं मणेणं सेवै णोवि अण्णं मणेणं सेवावेइ मणेणं सेवंतंपि अण्णं न समणुजाणाइ दिव्वे कामभोगेणेव सयं वायाए सेवै णोवि अण्णं वायाए सेवावेइ वायाए सेवंतंपि अण्णं न समणुजाणाइ दिव्वे कामभोगेणेव सयंकाएणं सेवै णोवि अण्णं कारणं सेवावेइ काएणं सेवंतंपि अण्णं न समणुजाणाइ, अरहतो णं अरिट्ठनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था, समणेणं भगवया महावीरेणं समणाणं णिग्गंथाणं सखुड्डयविअत्ताणं अट्ठारस ठाणा pa0 taM0- वयछक्कं 6 कायछक्कं 12, अकप्पो 13 गिहिभाय्न्न्ण्14|pliyNk 15 निसिज्जा 16 य, सिणाणं17 सोभ्व्ज्ञ्न्ण्18॥1॥आयार्स्स्न्न्ण्भ्ग्व्तोस्चूलिआग्स्स् अट्ठारस पयसहस्साइंपयग्गेणंप0, बंभीएणं लिवीए अट्ठारसविहे लेखविहाणे pa0 taM0- बंभी जवणी लियादोसा ऊरिआ खरोट्टिआ खरसाविआ पहाराइया उच्चत्तरिआ अक्खरपुट्ठिया भोगवयता "वेणतिया "णिण्हइया अंकलिवि गणिअलिवी गंधव्वलिवी भूयलिवि आदंसलिवी माहेसरीलिवी दामिलिवी बोलिंदिलिवी, अत्थिनत्थिप्पवायस्सणंपुव्वस्स अट्ठारस वत्थूप0,धूमप्पभाए णंपुढवीए अट्ठारसुत्तरं जोयणसयसहस्संबाहल्लेणं pa0, पोसासाढेसुणं मासेसुसइ उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवै सइ उक्कोसेणं अट्ठारसमुहुत्ता राती भवई, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणंअट्ठारस सागरोवमाई ठिई pa0, असुरकुमाराणं Page #82 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 62 ॥ सूत्रम् 18 18 समवायः ब्रह्मचर्यादिः देवाणं अत्थेगैयाणं अट्ठारस पलिओवमाइं ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं अट्ठारस पलिओवमाई ठिई pa0, सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवमाइंठिईप0, आणए कप्पे देवाणं अत्थेगैयाणं जहण्णेणं अट्ठारस सागरोवमाई ठिई pa0, जे देवा कालं सुकालं महाकालं अंजणं रिटुं सालं समाणं दुमं महादुमं विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्म नलिणं नलिणगुम्मं पुंडरीअंपुंडरीयगुम्मं सहस्सारवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं अट्ठारस सागरोवमाइं ठिई pa0, तेणं देवाणं अट्ठारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वानीससंति वा तेसिणं देवाणं अट्ठारसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 18 ॥ अथाष्टादशस्थानकम्, इह चाष्टौ सूत्राणि स्थितिसूत्रेभ्योऽर्वाक् सुगमानिच, नवरं बंभेत्ति ब्रह्मचर्यं तथौदारिककामभोगान्मनुष्यतिर्यक्सम्बन्धिविषयान् तथा दिव्यकामभोगान्- देवसम्बन्धिन इत्यर्थः । तथा सखुड्डगवियत्ताणं ति सह क्षुद्रकैर्व्यक्तैश्च ये तेसक्षुद्रकव्यक्तास्तेषाम्, तत्र क्षुद्रका-वयसा श्रुतेन चाव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, स्थानानि-परिहारासेवाश्रयवस्तूनि व्रतषट्कमहाव्रतानि रात्रिभोजनविरतिश्चकायषट्कं पृथिवीकायादि, अकल्पः- अकल्पनीयपिण्डशय्यावस्त्रपात्ररूप: पदार्थः, गृहिभाजनं स्थालादिः पर्यो- मञ्चकादि निषद्या- स्त्रिया सहासनं स्नानं शरीरक्षालनं शोभावर्जनं प्रतीतम् । तथा आचारस्य प्रथमाङ्गस्य सचूलिकाकस्य- चूडासमन्वितस्य, तस्य हि पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः, स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानाम्, यदाह- नवबंभचेरमइओ (r) यथौ0 (mu0)10 स्थाल्यादिः (mu0)| 0 नवब्रह्मचर्यमयो-- Page #83 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 63 ॥ सूत्रम् 19 19समवायः ज्ञाताध्ययनादिः अट्ठारसपयसहस्सिओ वेओ। हवै य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥ 1 ॥ (AcA0ni011) ति, यच्च सचूलिकाकस्येति विशेषणंतत्तस्य चूलिकासत्ताप्रतिपादनार्थम्, न तु पदप्रमाणाभिधानार्थम्, यतोऽवाचि नन्दीटीकाकृता- अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नवबंभचेरमैयस्स पमाणं, विचित्तत्थाणि य सुत्ताणि गुरूवएसओ तेसिं अत्थो जाणियव्वो त्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत्पदम्, पदाणे ति पदपरिमाणेनेति, तथा बंभि त्ति ब्राह्मी- आदिदेवस्य भगवतो दुहिता ब्राह्मी वासंस्कृतादिभेदा वाणी तामाश्रित्य तेनैव या~ दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपी: अतस्तस्या ब्राम्या लिपेः ण मित्यलङ्कारे, लेखो-लेखनंतस्य विधान-भेदोलेखविधानं प्रज्ञप्तम्, तद्यथा-बंभीत्यादि, एतत्स्वरूपंन दृष्टमिति नदर्शितम् । तथा यल्लोकेयथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायतस्तदेवास्ति नास्ति चेत्येवं प्रवदन्तीत्यस्तिनास्तिप्रवादम्, तच्च चतुर्थं पूर्वं तस्य, तथा धूमप्रभा पञ्चमी अष्टादशोत्तरं अष्टादशयोजनसहस्राधिकमित्यर्थः, बाहल्येन पिण्डेन, पोसासाढे त्यादेरेवं योजना- आषाढे मासे सई ति सकृदेकदा कर्कसंक्रान्तावित्यर्थः, उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति, षट्त्रिंशद्धटिका इत्यर्थः, तथा पौषे मासे सकृदिति- मकरसंक्रान्तौ रात्रिरेवंविधेति, कालसुकालादीनि विंशतिर्विमाननामानि ॥ 18 ॥ एगूणवीसंणायज्झयणा pa0 taM0- उक्खित्तणाए संघाडे, अंडे कुम्मे असेले। तुंबे अ रोहिणी मल्ली, मागंदी 'चंदिमाति अ ॥ 1 ॥ दावद्दवे उदगणाए, मंडुक्के तेत्तली इअ। नंदिफले अवरकंका, आइण्णे सुसमा इअ॥2॥अव्रे अपोण्डरीए, णाए एगूणवीसमे । जंबूद्दीवेणं दीवे सूरिआ उक्कोसेणं एगूणवीस जोयणसयाई उद्यमहो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीसंणक्खत्ताईसमंचारं चरित्ता अवरेणं अत्थमणं उवागच्छइ, जंबुद्दीवस्सणं दीवस्स कलाओ एगूणवीसं छेअणाओप0, 'ष्टादशपदसाहस्रिको वेद्ः। भवति च सपञ्चचूलो बहुबहुतरकः पदाग्रेण ॥ 1 ॥ 0 तेनैव च या (pra0)10रूपं च न (pra0)10 प्रायस्तदे..वेत्येवं (mu0)| ॥ 63 ॥ Page #84 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 64 ॥ सूत्रम् 19 19समवायः ज्ञाताध्ययनादिः एगूणवीसं तित्थयरा अगारवासमज्झावसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअंपव्वइआ, इमीसे णं रयणप्पभाए पुढवीए atthegaiANaM neraiANaM एगूणवीस पलिओवमाई ठिई pa0, छट्ठीए पुढवीए अत्थेगइआणं नेरइयाणं एगूणवीससागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगइआणं एगूणवीसपलिओवमाइंठिई pa0, सोहम्मीसाणेसुकप्पेसुअत्थेगइआणंदेवाणं एगूणवीसं पलिओवमाई ठिई pa0, आणयकप्पे अत्थेगइआणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई pa0, पाणए कप्पे अत्थेगइआणं देवाणंजहण्णेणं एगूणवीससागरोवमाइंठिई pa0, जे देवा आणतं पाणतंणतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई pa0, ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जीवाजे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संतिसव्वदुक्खाणं aNtNkrissNti॥ सूत्रम् 19 ॥ अथैकानविंशतितमस्थानम्, तत्रा स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानिच, नवरंज्ञातानि- दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि, उक्खित्ते त्यादि सार्द्ध रूपकद्वयम्, इदं च षष्ठाङ्गाधिगमावसेयमिति, तथा जंबुद्दीवे णं इत्यादौ भावना- सूर्यों स्वस्थानादुपरि योजनशतं तपतोऽधश्चाष्टादश शतानि,तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेहजगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमविजयद्वयस्य देशेऽधोलोकदेशमतिगतमिति, द्वीपान्तरसूर्यास्तू शतमधोऽष्टशतानि, क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे नक्खत्ताई ति विभक्तिपरिणामान्नक्षत्रैः समं सह चार-चरणं चरित्वा-विधायेति, तथा कलाओ त्ति पंचसए छव्वीसे छच्च कला वित्थडं भरहवास (बृहत्क्षेत्र0 29) मित्यादिषु (c)दकान्यध्ययनानि षष्ठा0 (mu0)100धिगमादवसेय0 (mu0)| 0 विदेहे जग0 (mu0)| 0 विजयद्वारस्य (mu0)| ॥ 64 ॥ Page #85 -------------------------------------------------------------------------- ________________ श्रीसमवायाज श्रीअभय0 वृत्तियुतम् ॥ 65 ॥ सूत्रम् 20 20समवायः असमाधिस्थानादिः जम्बूद्वीपगणितेषु याः कला उच्यन्ते तायोजनस्यैकोनविंशतिभागच्छेदनाः, एकोनविंशतिभागरूपा इति भावः, अगारमझा वसित्त त्ति अगारं- गेहं अधि- आधिक्येन चिरकालं राज्यपरिपालनतः A- मर्यादया नीत्या वसित्वा- उषित्वा तत्र वासं विधायेति, अध्योष्य प्रव्रजिताः, शेषास्तु पञ्च कुमारभाव एवेत्याह च- वीरं अरिट्ठनेमिं पास मल्लिंच वासुपुजं c। एए मोत्तूण जिणे अवसेसा आसि रायाणो ॥ 1 ॥ (Ava0 ni0 221) त्ति ॥ 19 ॥ वीसं असमाहिठाणा pa0 ta0- दवदवचार यावि भवै अपमज्जियचारि आवि भवै दुप्पमज्जियचारि आवि भवै अतिरित्तसज्जासणिए रातिणिअपरिभासी थेरोवघाइए भूओवघाइए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं 2 ओहारैत्ता भवै णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवै पोराणाणं अधिकरणाणंखामिअविउसविआणंपुणोदीरत्ता भवै ससरक्खपाणिपाए अकालसज्झायकारए यावि भवै कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवै, मुणिसुब्बएणं अरहा वीसंधणूई उई उच्चत्तेणं होत्था, सव्वेविअणंघणोदही वीसंजोयणसहस्साईबाहल्लेणं pa0, पाणयस्सणं देविंदस्स देवरण्णो वीसं सामाणिअसाहस्सीओप0, णपुंसयवेयणिज्जस्सणं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई pa0, पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थू, उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो pa0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं वीसंपलिओवमाइ ठिई pa0, छट्ठीए पुढवीए अत्थेगैयाणं नेरइयाणं वीसंसागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं वीसंपलिओवमाइं ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं वीसं पलिओवमाइं ठिई pa0, पाणते कप्पे देवाणं उक्कोसेणं वीसंसागरोवमाई ठिई pa0, आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाइं ठिई pa0,जे देवा (r) मज्झे (mu0)| 8 ॥ 65 // Page #86 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 66 ॥ सूत्रम् 20 20समवायः असमाधिस्थानादिः सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंबं रुइलं पुष्पं सुपुष्पं पुण्फावतं पुण्फपभं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुष्फसिंगं पुप्फसिद्धं पुप्फुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिई pa0, तेणं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवा जे वीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाआणमंतं krissNti॥suutrm 20 // atha विंशतितमस्थाने किञ्चिल्लिख्यते, तत्र स्थितिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि, तत्र समाधानं समाधिः- चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थः, न समाधिरसमाधिस्तस्याः स्थानानि-आश्रया भेदा वा असमाधिस्थानानि, तत्र दवदवचारित्ति यो हिद्रुतं द्रुतंचरति- गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरासमाधिस्थानापेक्षया समुच्चयार्थः, भवतीति प्रसिद्धम्, सच द्रुतं द्रुतंसंयमात्मनिरपेक्षोव्रजन्नात्मानं प्रपतनादिभिरसमाधौ योजयति अन्याश्च सत्त्वान्घ्नन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतगन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयम् 1, तथा अप्रमार्जितचारी 2, दुष्प्रमार्जितचारी च 3, स्थाननिषीदनत्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता- अतिप्रमाणा शय्या- वसतिरासनानि च-पीठिकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, सच अतिरिक्तायांशय्यायां घशालादिरूपायामन्येऽपि कार्पटिकादय आवासयन्तीति इति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येऽपि वाच्यमिति 4, तथा रानिकपरिभाषी, आचार्यादिपूज्यपुरुषपरिभवकारी स (r)आश्रयभेदाः पर्याया वा (mu0)| 6 आवसन्ति (mu0)| 0 धिक्येनापि....पराभव0 (mu0)| Page #87 -------------------------------------------------------------------------- ________________ // 67 // श्रीसमवायाङ्गं चात्मानमन्यांश्चासमाधौ योजयत्येव 5, तथा स्थविरा- आचार्यादिगुरवः तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वो सूत्रम् 20 श्रीअभय0 पहन्तीत्येवंशीलः स एव चेति स्थविरोपघातिकः 6, तथा भूतानि- एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः 7, तथा 20समवायः वृत्तियुतम् असमाधिसंज्वलतीति संज्वलनः- प्रतिक्षणं रोषणः 8, तथा क्रोधनः- सकृत् क्रुद्धोऽत्यन्तक्रुद्धो भवति 9, तथा पृष्ठिमासिकः- परामखस्य स्थानादिः परस्यावर्णवादकारी 10,अभिक्खणं अभिक्खणंओहारयित्त त्ति अभीक्ष्णमभीक्ष्णमवधारयिता-शङ्कितस्याप्यर्थस्य निःशङ्कितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता- परगुणानामपहारकारी, यथा अदासादिकमपि परंभणति-दासस्त्वं चौरस्त्वमित्यादि 11, तथाऽधिकरणानां- कलहानां यन्त्रादीनां वोत्पादयिता 12, पोराणाणं ति पुरातनानां कलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तानांपुनरुदीरयिता भवति13,तथा सरजस्कपाणिपादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ संक्रामन्न पादौ प्रमार्टि अथवा यस्तथाविधे कारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति 14, तथा अकालस्वाध्यायकारकः प्रतीतः 15, तथा छ कलहकर: कलहहेतुभूतकर्तव्यकारी 16, तथा शब्दकरः रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा 17, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी, येन च गणस्य मनोदुःखमुत्पद्यते तद्भाषी 18, तथा सूरप्रमाणभोजी सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारी 19, एषणाअसमितश्चापि भवति- अनेषणांन परिहरति, प्रेरितश्चासौल साधुभिः कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधेवर्त्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति 20 / तथा घनोदधयः- सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः- इन्द्रसमानर्द्धयः साहस्यः- सहस्राणि, बन्धतो- बन्ध (r) वेति (pr0)| 70त्करो येन वा....दुःखं समुत्प0 (mu0)| Page #88 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् । ॥ 68 ॥ सूत्रम् 21 21 समवायः शबलभेदादिः समयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः, प्रत्याख्याननामकं पूर्वं नवमम्, सातादीनि चैकविंशतिर्विमानानीति ॥ 20 ॥ ___ एकवीसंसबला पण्णत्ता, तंजहा- हत्थकम्मं करेमाणे सबले मेहुणं पडिसेवमाणे सबले राइभोअणं/जमाणे संबले आहाकम्म भुंजमाणे संबले सागारियं पिंडं भुंजमाणे सबले उद्देसियं कीयं आहटु दिज्जमाणं भुंजमाणे सबले अभिक्खणं पडियाइक्खेत्ताणं भुंजमाणे सबले अंतो छण्हंमासाणं गणाओगणं संकममाणे संबले अंतो मासस्सतओ दगलेवे करेमाणे सबले अंतो मासस्स तओ माईठाणे सेवमाणे सबले रायपिंड जमाणे संबले आउट्टिआए पाणाइवायंकरेमाणे सबले आउट्टिआए मुसावायं वदमाणे सबले आउट्टिआए अदिण्णादाणं गिण्हमाणे संबले आउट्टिआए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे ऽसबले जीवपइट्ठिए सपाणेसबीए सहरिए सौत्तिङ्गेपणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणंवा सिखं वा निसीहियं वा चेतेमाणे ऽसबले आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणंवा पवालभोयणंवा पुप्फभोयणं वा फलभोयणं हरियभोयणं वा भुंजमाणे संबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले अभिक्खणं 2 सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे ऽस्ब्ले। णिअट्टिबादरस्स णं खवितसत्तयस्स मोहणिज्जस्स कम्मस्स एक्कवीस कम्मंसा संतकम्मा pa0 taM0- अपच्चक्खाणकसाए कोहे अपञ्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पच्चक्खाणावरणकसाए कोहे पच्चक्खाणावरणकसाए माणे पच्चक्खाणावरणकसाए माया पच्चक्खाणावरणकसाए लोभे इत्थिवेदे पुंवेदे णपुंवेदेहासे अरतिरति भय सोग दुगुण्छा|एक्मेक्काएन्न्ण् ओसप्पिणीए 70माननामानीति (mu0)| ॥ 68 ॥ Page #89 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 69 ॥ सूत्रम् 21 21समवायः शबलभेदादिः पंचमछट्ठाओ समाओ एकवीसं एकवीसं वाससहस्साई कालेणं pa0 taM0- दूसमा दूसमदूसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एकवीसं एकवीसं वाससहस्साई कालेणं pa0 taM0- दूसमदूसमाए दूसमाए य, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं एकवीसपलिओवमाइं ठिई pa0, छट्ठीए पुढवीए अत्थेगैयाणं नेरइयाणं एकवीससागरोवमाइंठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं एगवीसपलिओवमाइं ठिई pa0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं एक्कवीसं पलिओवमाइं ठिई pa0, आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई pa0, अचुते कप्पे देवाणं जहण्णेणं एक्कवीस सागरोवमाइं ठिई pa0, जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किमुचावोण्णतं अरण्णवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं एकवीसं सागरोवमाइं ठिई pa0, ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा, नीससंति वा तेसिणं देवा एकवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिआजीवाजे एक्कवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिवाइस्संति सव्वदुक्खाणमंतं krissNti॥ सूत्रम् 21 ॥ अथैकविंशतितमस्थानकम्, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि, नवरंशबलं-कर्बुरं चारित्रं यैः क्रियाविशेष-- भवति ते शबलास्तद्योगात्साधवोऽपित एव, तत्र हस्तकर्म-वेदविकारविशेषं कुर्वन्नुपलक्षणत्वात्कारयन्वाशबलो भ्व्तीत्येक्ः। 1,एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिःप्रकारैः 2, तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः 3, तथा आधाकर्म 4, सागारिक:- स्थानदाता तत्पिण्डं 5, औद्देशिकं क्रीतमाहृत्य दीयमानं भुञ्जानः उपलक्षणत्वात्पामिच्चाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति 6, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं 2 प्रत्या (r)भवत्येक: (mu0)| Page #90 -------------------------------------------------------------------------- ________________ सूत्रम 22 श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 70 ॥ ख्यायाशनादि भुञ्जानः 7, अन्तः षण्णां मासानामेकतो गणाद्गणमन्यं संक्रामन् 8, अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन्, उदकलेपश्च नाभिप्रमाणजलावगाहनमिति 9, अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति- भेदः 10, राजपिण्डं भुञ्जानः 11, आकुठ्या । 22 समवायः परिषहादिः प्राणातिपातं कुर्वन्, उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः 12, आकुट्या मृषावाद वदन् 13, अदत्तादानं गृह्णन् 14, आकुत्र्यैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकींवा चेतयन् कायोत्सर्ग स्वाध्यायभूमिं वा कुर्वन्नित्यर्थः 15, एवमाकुट्या सस्निग्धसरजस्कायां पृथिव्यां चित्तवत्यां शिलायां लेष्टौ च कोलावासे दारूणि, कोला- घुणास्तेषामावासः 16, अन्यस्मिंश्च तथा प्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् 17, आकुठ्या मूलकन्दादि भुञ्जानः 18, अन्तःसंवत्सरस्य दशोदकलेपानू कुर्वन् 19, तथाऽन्तः संवत्सरस्य दश मायास्थानानि च 20, तथा अभीक्ष्णं- पौनःपुण्येन शीतोदकलक्षणं यद्विकटं- जलं तेन व्याघारितो- व्याप्तो यः पाणिःहस्तः स तथा तेनाशनादि प्रगृह्य भुञ्जानः शबलः इत्येकविंशतितमः 21 / तथा निवृत्तिबादरस्य- अपूर्वकरणस्याष्टमगुणस्थानकवर्त्तिन इत्यर्थः, णं वाक्यालङ्कारे, क्षीणं सप्तर्व- अनन्तानुबन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा, तस्य मोहनीयस्य कर्मणः एकविंशतिः कर्मांशा- अप्रत्याख्यानादिकषायद्वादशकनोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म-सत्तावस्थं कर्म प्रज्ञप्तमिति, तथा श्रीवत्सं श्रीदामकाण्डं माल्यं कृष्टिं चापोन्नतं आरणावतंसकं चेति षड् विमानानि । / 21 ॥ ____ बावीस परीसहा pa0 taM0-'दिगिंछापरीसहे पिवासापरीसहे सीतपरीसहे उसिणपरीसहे दंसमसगपरीसहे अचेलपरीसहे अरैपरीसहे इत्थीपरीसहे चरिआपरीसहे "निसीहियापरीसहे "सिज्जापरीसहे अक्कोसपरीसहे वहपरीसहेजायणापरीसहे अलाभपरीसहे रोगपरीसहे तणफासपरीसहे जल्लपरीसहे ऽसक्कारपुरकारपरीसहे पण्णापरीसहे अण्णाणपरीसहे दसणपरीसहे, (r) नैषेधिकं (mu0)| (c) सचित्तवत्यां (mu0)| 0 व्यापारितो..तेनाशनं (mu0)| 70द्वादशनोकषाय0 (mu0)| 70दामगण्डं (mu0)| 0 विमाननामानि (mu0)| ॥ 70 ॥ Page #91 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 71 ॥ सूत्रम् 22 22 समवायः परिषहादिः दिट्ठिवायस्सणं बावीसं सुत्ताई छिन्नछेयणइयाइंससमयसुत्तपरिवाडीए बावीसं सुत्ताई अछिन्नछेयणइयाइं आजीवियसुत्तपरिवाडीए बावीसं सुत्ताई तिकणइयाई तेरासिअसुत्तपरिवाडीए बावीसं सुत्ताइंचउक्कणइयाई समयसुत्तपरिवाडीए, बावीसविहे पोग्गलपरिणामे pa0 taM0- कालवण्णपरिणामे नीलवण्णपरिणामे लोहियवण्णपरिणामे हालिद्दवण्णपरिणामे सुकिल्लवण्णपरिणामे सुब्भिगंधपरिणामे दुब्भिगंधपरिणामे तित्तरसपरिणामे कडुयरसपरिणामे कसायरसपरिणामे अंबिलरसपरिणामे महुररसपरिणामे कक्खडफासपरिणामे मौयफासपरिणामे गुरुफासपरिणामे लहुफासपरिणामे सीतफासपरिणामे उसिणफासपरिणामे णिद्धफासपरिणामे लुक्खफासपरिणामे अगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे, इमीसे णं रयणप्पभाए पुढवीए अत्यंगैयाणं नेरइयाणं बावीसं पलिओवमाई ठिई pa0, छट्ठीए पुढवीए उक्कोसेणं बावीसं सागरोवमाई ठिई pa0, अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं जहण्णेणं बावीसं सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं बावीसं पलिओवमाई ठिई pa0, सोहम्मीसाणेसु कप्पेसुअत्थेगैयाणंदेवाणंबावीसंपलिओवमाइंठिई pa0, अचुते कप्पे देवाणंबावीसंसागरोवमाइंठिई pa0, हेट्टिमहेट्ठिमगेवेनगाणं देवाणं जहण्णेणं बावीस सागरोवमाई ठिई pa0, जे देवा महियं विसूहियं विमलं पभासं वणमालं अच्चुतवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं बावीसं सागरोवमाइंठिई pa0, तेणं देवाणं बावीसाए अद्धमासएणं आणमंति वा पाणमंतिवा उस्ससंति वा नीससंति वा, तेसिणं देवाणं बावीस वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगैया भवसिद्धिया जीवाजे बावीसं भवगहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 22 // द्वाविंशतितमं तु स्थानं प्रसिद्धार्थमेव, नवरं सूत्राणि षट् स्थितेरर्वाक्, तत्र मार्गाच्यवननिर्जरार्थं परिषह्यन्ते इति परीषहाः, दिगिंछ त्ति बुभुक्षा सैव परीषहो दिगिञ्छापरीषह इति, सहनं चास्य साधुमर्यादानुल्लङ्घनेन, एवमन्यत्रापि 1, तथा पिपासा Page #92 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 72 ॥ सूत्रम् 22 22 समवायः परिषहादिः तृट् 2, शीतोष्णे प्रतीते 3-4, तथा दंशाश्च मशकाश्च दंशमशका उभयेऽप्येते चतुरिन्द्रिया महत्त्वामहत्वकृतश्चैषां विशेषोऽथवा दंशो- दशनं भक्षणमित्यर्थः, तत्प्रधाना मशका दंशमशकाः, एते च यूकामत्कुणमत्कोटकमक्षिकादीनामुपलक्षणमिति 5, तथा चेलानां-वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभाव:अचेलं अचेलत्वमित्यर्थः 6, अरतिः मानसो विकारः 7, स्त्री प्रतीता 8, चर्या ग्रामादिष्वनियतविहारिता 9, नैषेधिकी सोपद्रवेतरा च स्वाध्यायभूमिः 10, शय्या मनोज्ञाऽमनोज्ञा वसति: संस्तारको वा 11, आक्रोशो दुर्वचनं 12, वधो यष्ट्यादिताडनं 13, याचा भिक्षणं तथाविधे प्रयोजने मार्गणं वा 14, अलाभरोगौ प्रतीतौ 15-16, तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य 17, जल्लः शरीरवस्त्रादिमलः 18, सत्कारपुरस्कारौ वस्त्रादिपूजनाभ्युत्थानादिसंपादने, सत्कारेण वा पुरस्करणं- सन्माननं सत्कारपुरस्कारः 19, ज्ञानं- सामान्येन मत्यादि क्वचिदज्ञानमिति श्रूयते 20, दर्शन- सम्यग्दर्शनम्, सहनं चास्य क्रियादिवादिनां विचित्रमतश्रवणेऽपि निश्चलचित्ततया । धारणं 21, प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेष इति 22 / दृष्टिवादो द्वादशमङ्गम, सच पञ्चधा-परिकर्म 1सूत्र 2 पूर्वगत 3 प्रथमानुयोग 4 चूलिका 5 भेदात्, तत्र दृष्टिवादस्य द्वितीये प्रस्थाने द्वाविशतिः सूत्राणि, तत्र सर्वत्रद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, छिन्नच्छेयणइयाई ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नछेदनयः यथा- 'धम्मो maMgalamukkiTTha'mityAdizlokaH सूत्रार्थतः छेदेन स्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि सूत्राणि छिन्नच्छेदनयवन्ति तानि छिन्नच्छेदनयिकानि, तानि च स्वसमया-जिनमताश्रिता या सूत्राणां परिपाटि:- पद्धतिस्तस्यां स्वसमयसूत्रपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा अच्छिन्नच्छेयणइयाई ति इह यो नयः सूत्रमच्छिन्नछेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा । 70हारित्वं (mu0)| (c) याचना (mu0)| (c) तत्र सर्वद्रव्य0 (pra0), तत्र द्रव्य0 (pr0)| 0 छेदनयस्थितो (mu0)| Page #93 -------------------------------------------------------------------------- ________________ सूत्रम् 23 23 समवायः सूत्रकृदध्ययनादिः zrIsamavAyAGga'dhammo maMgalamukkaTTha'mityAdizloko'rthato द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छिन्नच्छेदनयवन्ति तान्यच्छिन्नच्छेदनश्रीअभय0 यिकानि तानि चाऽऽजीविकसूत्रपरिपाट्यां- गोशालकमतप्रतिबद्धसूत्रपद्धत्त्यांतया वा भवन्ति, अक्षररचनाविभागस्थितान्यप्यवृत्तियुतम् ॥ 73 ॥ र्थतोऽन्योऽन्यमपेक्षमाणानि भवन्तीति भावना, तथा तिकणइयाई ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युच्यन्ते, त्रैराशिकसूत्रपरिपाट्या इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते, यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा- जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा- द्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति, तथा चौक्कनैयाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्ते यानि तानि चतुष्कनयिकानि, नयचतुष्कं चैवं नैगमनयो द्विविधः-8 सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स संग्रहोंन्तर्भूतो विशेषग्राही तु व्यवहारे, तदेवं संग्रहव्यवहारर्जुसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, स्वसमये त्यादि तथैवेति, तथापुद्गलानां- अण्वादीनां परिणामो- धर्मः पुद्गलपरिणामः, स च वर्णपञ्चकगन्धद्वयरसपञ्चकस्पर्शाष्टकभेदाद्विंशतिधा,तथा गुरुलघु अगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशतिः, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाय्वादि अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीति, तथा महितादीनि षड् विमानानि ॥ 22 ॥ तेवीसं सुयगडज्झयणा pa0, taM0-समए वेतालिए उवसग्गपरिण्णा थीपरिण्णा नरयविभत्ती महावीरथुई कुसीलपरिभासिए ऽविरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाथा puMDarIe"kiriyAThANA आहारपरिण्णा अपच्चक्खाणकिरिआ 0 स्थितानप्य0 (mu0)| 7 भिप्रायात्तैश्चि0 (mu0)| 0 दीनि (mu0)| 0 विमाननामानि (mu0)| ॥ 73 ॥ Page #94 -------------------------------------------------------------------------- ________________ सूत्रम् 23 श्रीसमवाया श्रीअभय0 वृत्तियुतम् 23समवायः सूत्रकृदध्ययनादिः ॥ 74 ॥ अणगारसुयं अद्दइज्जं NAlaMdaijz2a, जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पण्णे, जंबुद्दीवे णं दीवे इमीसे णं ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणो होत्था taM0अजित संभव अभिणंदण सुमई जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए चोद्दसपुव्वी होत्था, जंबुद्दीवेणं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुत्वभवे मंडलिरायाणो होत्था taM0- अजित संभव अभिणंदण जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं तेवीसंपलिओवमाई ठिई pa0, अहेसत्तमाए णं पुढवीए अत्थेगैयाणं नेरइयाणं तेवीसंसागरोवमाइंठिईप0, असुरकुमाराणं देवाणं अत्थेगैयाणं तेवीसंपलिओवमाइं ठिई pa0, सोहम्मीसाणाणं देवाणं अत्थेगैयाणं तेवीसं पलिओवमाइं ठिई pa0, हेट्ठिममज्झिमगेविजाणं देवाणं जहण्णेणं तेवीसं सागरोवमाई ठिई pa0,जे देवा हेट्ठिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई pa0, तेणं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्विया जीवाजे तेवीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 23 ॥ त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक स्थितिसूत्रेभ्यः, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धेषोडशाध्ययनानि द्वितीये सप्त, तेषां चान्वर्थस्तदधिगमाधिगम्य इति ॥ 23 ॥ चउव्वीसं देवाहिदेवा pa0 taM0- उसभाजितसंभवाभिणंदणसुमैपौमप्पहसुपासचंदप्पहसुविधिसीअलसिजंसवासुपज्ज ॥ 74 ॥ Page #95 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् । / 75 ॥ सूत्रम् 24 24 समवायः देवाधिदेवादिः विमलाणंतधम्मसंतिकुंथुअरमल्लीमुणिसुव्वयनमिनेमीपासवद्धमाणा, चुल्लहिमवंतसिहरीणं वासहरपव्वयाणं जीवाओचउव्वीसं चउव्वीसंजोयणसहस्साईणवबत्तीसे जोयणसए एगं अट्ठत्तीसइभागंजोयणस्स किंचिविसेसाहिआओ आयामेणं pa0, चउवीसं देवठाणा सइंदया pa0, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं णिव्वत्तैत्ता णं णिअट्टति, गंगासिंधूओ णं महाणदीओ पवाहे सातिरेगेणं चउवीस कोसे वित्थारेणं pa0, रत्तारत्तवतीओ णं महाणदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नत्ता, इमीसे णं रयणप्पभाए पुढवीए अत्थे0 चउवीसं पलिओवमाइं0 अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं चउवीसं सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं चउवीसं पलिओवमाई ठिई pa0, सोहम्मीसाणेणं देवाणं अत्थेगइयाणंचउवीसं पलिओवमाइंठिई pa0, हेट्ठिमउवरिमगेवेजाणंदेवाणंजहण्णेणंचउवीसंसागरोवमाई ठिई pa0, जे देवा हेट्ठिममज्झिमगेवेजयविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चउवीसं सागरोवमाई ठिई pa0, तेणं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा, तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवाजेचउवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥सूत्र्म् 24 ॥ चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राक् , सुगमानि च, नवरं देवानां- इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवा इति, तथा जीवाओ त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां वर्षधराणां च ऋज्वी सीमा जीवोच्यते, आरोपितज्यधनुर्जीवाकल्पत्वात्,तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणं 24932 अष्टत्रिंशद्भागश्च योजनस्य किञ्चिद्विशेषाधिकः, अत्र गाथाचउवीस सहस्साई नव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ 1 ॥ (बृहत्क्षेत्र052) त्ति, कलार्द्धमिति ॥ 75 ॥ Page #96 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 76 ॥ सूत्रम् 25 25 समवायः महाव्रतभावनादिः एकोनविंशतिभागस्यार्द्ध तच्चाष्टत्रिंशद्भाग एव भवतीति, चतुर्विंशतिर्देवस्थानानि- देवभेदाः, दश भवनपतीनाम्, अष्टौ व्यन्तराणाम्, पञ्च ज्योतिष्काणाम्, एकं कल्पोपपन्नवैमानिकानाम्, एवं चतुर्विंशतिः, सेन्द्राणि चमरादीन्द्राधिष्ठितानि, शेषाणि च ग्रैवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यहमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः, अत एव अनिन्द्राणि-8 अविद्यमाननायकानि अपुरोहितानि-अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति, तथोत्तरा-8 यणगतः- सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यः कर्कसंक्रान्तिदिन इत्यर्थः, चतुर्विंशत्यङ्गुलिकां पौरुष्यां- प्रहरे भवा छाया पौरुषीया । तां छायां हस्तप्रमाणशङ्कोरिति गम्यते, निवर्त्य कृत्वाणं वाक्यालङ्कारे निवर्तते सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति आह च-'आसाढे मासे दुपये' त्यादि, पवहे त्ति यतः स्थानान्नदी प्रवहति- वोढुं प्रवर्त्तते, स च पाहदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमोवा विवक्षितः, तत्र हि जम्बूद्वीपप्रज्ञप्त्यामिह च पञ्चविंशतिक्रोशप्रमाणा गङ्गादिनद्यो विस्तारतोऽभिहिता इति ॥ 24 ॥ ___पुरिमपच्छिमगाणं तित्थगराणं पंचजामस्स पणवीसं भावणाओ पण्णत्ता, तंजहा- ईरिआसमिई मणगुत्ती वयगुत्ती आलोयभायणभोयणं आदाणभंडमत्तनिक्खेवणासमिई 5 अणुवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे 5 उग्गहाणुण्णवणया उग्गहसीमजाणणया सयमेव उग्गहं अणुगिण्हणया साहम्मियउग्गहं अणुण्णविय परिभुंजणया साहारणभत्तपाणं अणुण्णविय पडिभुंजणया 5 इत्थीपसुपंडगसंसत्तगसयणासणवजणया इत्थीकहविवजणया इत्थीणं इंदियाणमालोयणवजणया पुव्वरयपुव्वकीलिआणं अणणुसरणया पणीताहारविवजणया सोइंदियरागोवरईचक्खिदियरागोवरई घाणिदियरागोवरई जिब्भिंदियरागोवरई फासिंदियरागोवरई 5, मल्लीणं अरहा पणवीसं धणूद्दौच्चत्तेणं होत्था, सव्वेविदीहवेयहपव्वया पणवीसंजोयणाणि ॥ 76 ॥ Page #97 -------------------------------------------------------------------------- ________________ सूत्रम् 25 25समवायः श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 77 ॥ भावनादि: ur3e उच्चत्तेणं pa0, पणवीसंपणवीसं गाऊआणि उव्विद्धणं pa0, दोच्चाए णं पुढवीए पणवीसं णिरयावाससयसहस्सा pa0 आयारस्स णं भगवओसचूलियायस्स पणवीसं अज्झयणा pa0 taM0- सत्थपरिण्णा लोगविजओ सीओसणीअ सम्मत्तं । आवंति धुयविमोह उवहाणसुयं म्ह्प्रिन्ना॥1॥ पिंडेसण सिजिरिङ भासज्झयणाय वत्थ पाएसा। उग्गहपडिमा सत्तिक्कसत्तया भावण विमुत्ती ॥ 2 ॥ निसीहज्झयणं पणवीसैमं मिच्छादिट्ठिविगलिंदिए णं अपज्जत्तए णं संकिलिट्ठपरिणामे णामस्स कम्मस्स पणवीसं उत्तरपयडीओ णिबंधतितिरियगतिनामं विगलिंदियजातिनाम ओरालिअसरीरणामंतेअगसरीरणामं कम्मणसरीरनामं हुंडगसंठाणनामं ओरालिअसरीरंगोवंगणामं छेवट्ठसंघयणनामं वण्णनामं गंधणामं रसणामं फासणामं तिरिआणुपुब्विनाम अगुरुलहुनामं उवघायनामंतसनामंबादरणामं अपज्जत्तयणामं पत्तेयसरीरणामं अथिरणामं असुभणामं दुभगणामं अणादेजनामं अजसोकित्तिनामं निम्माणनामं 25, गंगासिंधूओणं महाणदीओपणवीसंगाऊयाणि पुहुत्तेणंदुहओघडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, रत्तारत्तवईओ णं महाणदीओ पणवीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, लोगबिंदुसारस्स णं पुव्वस्स पणवीसंवत्थूप0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं पणवीसंपलिओवमाई ठिई pa0, अहेसत्तमाए पुढवीए अत्थेगइआणं नेरइयाणं पणवीसं सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं पणवीसंपलिओवमाई ठिई pa0, सोहम्मीसाणे णं देवाणं अत्थेगइआणं पणवीस पलिओवमाइं ठिई pa0, मज्झिमहेट्ठिमगेवेजाणं देवाणं जहण्णेणं पणवीसंसागरोवमाइंठिई pa0,जे देवा हेट्ठिमौवरिमगेवेजगविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं पणवीसंसागरोवमाइंठिई pa0, तेणं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसिणं देवाणं पणवीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहिं सिज्झिस्संति ॥ 77 ॥ Page #98 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 78 ॥ सूत्रम् 25 25समवायः महाव्रतभावनादिः बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti|suutrm 25 // पञ्चविंशतिस्थानकमपि सुबोधम्, नवरमिह स्थितेराग् नव सूत्राणि, तत्र पंचजामस्स त्ति पञ्चानां यामानां- महाव्रतानां समाहारः पञ्चयामं तस्य भावणाओ त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनास्ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तोर्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनं- आलोकनपूर्वं भाजने- पात्रे भोजनंभक्तादेरभ्यवहरणम्, अनालोक्य भोजने हि प्राणिहिंसा सम्भवतीति, तथा अनुविचिन्त्य भाषणतादिका द्वितीयस्य, तत्र विवेकःपरित्यागः, तथा अवग्रहानुज्ञापनादिकास्तृतीयस्य, तत्रावग्रहानुज्ञापना 1, तत्र चानुज्ञाते सीमापरिज्ञानं 2, ज्ञातायां च सीमायां स्वयमेव उग्गह मिति अवग्रहस्यानुग्रहणता पश्चात्स्वीकरणमवस्थानामित्यर्थः3, साधर्मिकाणां- गीतार्थसमुदायविहारिणां संविग्नानामवग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहस्तं तानेवानुज्ञाप्य तस्यैव परिभोजनता-अवस्थानं साधर्मिकाणां क्षेत्रे वसतौ वा तैरनुज्ञाते एव वस्तव्यमिति भावः 4, साधारणं- सामान्यं यद्भक्तादि तदनुज्ञाप्याचार्यादिकं तस्य परिभोजनतेति 5, तथा स्त्र्यादिसंसक्तशयनादिवर्जनादिकाश्चतुर्थस्य, प्रणीताहारः अतिस्नेहवानिति, तथा श्रोत्रेन्द्रियरागोपरत्यादिकाः । पञ्चमस्य, अयमभिप्रायो- यो यत्र सजति तस्य तत् परिग्रहेऽवतरति , ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति, वाचनान्तरे त्वेता आवश्यकानुसारेण दृश्यन्ते । तथा मिच्छादिट्ठी त्यादि, मिथ्यादृष्टिरेव तिर्यग्गत्यादिकाः कर्मप्रकृतीर्बध्नाति न सम्यग्दृष्टिः, तासां मिथ्यात्वप्रत्ययत्वादिति मिथ्यादृष्टिग्रहणम्, विकलेन्द्रियो-द्वित्रिचतुरिन्द्रियाणामन्यतमः, णमित्यलङ्कारे, पर्याप्तोऽन्या अपि बध्नातीत्यपर्याप्तग्रहणम्, अपर्याप्तक (c) लोक्य भाजनभोजने (mu0)| (r) 0मानतः (mu0)| O भोजनं चेति (mu0)| 0 तत्परिग्रह इति (mu0)| 7 नान्तरे आवश्यका0 (mu0)| ॥ 78 ॥ Page #99 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 79 ॥ सूत्रम् 26 26समवायः दशाकल्पादिः एव होता अप्रशस्ताः परिवर्त्तमानिका बध्नाति, सोऽप्येताः संक्लिष्टपरिणामो बध्नातीति संक्लिष्टपरिणाम इत्युक्तम्, अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रायोग्यं बध्नाति, तत्र विगलिंदियजाइनामं ति कदाचित् द्वीन्द्रियजात्या सह पञ्चविंशतिः कदाचिद् त्रीन्द्रियजात्या एवमितरथाऽपीति, गंगे त्यादि पञ्चविंशतिर्गव्यूतानि पृथुत्वेन यः प्रपातस्तेनेति शेषः, दुहओ त्ति द्वयोर्दिशोः पूर्वतोगङ्गा अपरतः सिन्धुरित्यर्थः, पाहदाद्विनिर्गते पञ्च र योजनशतानि पर्वतोपरि गत्वा दक्षिणाभिमुखे प्रवृत्ते घड्मुहपवत्तिएणं ति घटमुखादिव पञ्चविंशतिक्रोशपृथुलजिह्वाकात् मकरमुखप्रणालात् प्रवृत्तेन मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन प्रपातेन- प्रपतज्जलसंतानेन योजनशतोच्छ्रितस्य हिमवतोऽधोवर्त्तिनोः स्वकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहृदात्प्रपतत इति, तथा लोकबिन्दुसारं- चतुर्दशपूर्वमिति ॥ 25 ॥ छव्वव्वीसं दसकप्पववहाराणं उद्देसणकाला pa0 taM0- दस दसाणं छ कप्पस्स दस ववहारस्स, अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स , छव्वीसं कम्मंसा संतकम्मा pa0 taM0-मिच्छत्तमोहणिज्जं सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासं अरति रति भयंसोगंदुगुंछा, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणंनेरैयाणं छव्वीसं पलिओवमाई ठिईप0, अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं छव्वीसं सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं छव्वीसं पलिओवमाई ठिई pa0, सोहम्मीसाणेणं देवाणं अत्थेगैयाणं छव्वीसंपलिओवमाई ठिई pa0, मज्झिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं छव्वीसं सागरोवमाई ठिई pa0,जे देवा मज्झिमहेट्ठिमगेवेजयविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं छव्वीसंसागरोवमाइंठिई pa0, तेणं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा,तेसिणं देवाणं छव्वीसं वाससहस्सेहि 0 अप्रशस्तपरिवर्तमानतद्द्येतररूपा (pr0)| Page #100 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् सूत्रम् 27 27 समवायः अनगारगुणादिः ॥ 80 ॥ आहारतुसमुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे छव्वीसेहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 26 // षड्विंशतिस्थानकं व्यक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला- उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यक्त्वमिश्ररूपं प्रकृतिद्वयंसत्तायां न भवतीति षड्रिंशतिः सत्कर्मांशा भवन्तीति ॥ 26 ॥ सत्तावीसं अणगारगुणा pa0 taM0- पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओवेरमणं सोइंदियनिग्गहे चक्खिंदियनिग्गहे घाणिंदियनिग्गहे जिब्भिंदियनिग्गहे फासिंदियनिग्गहे कोहविवेगे माणविवेगे मायाविवेगे लोभविवेगे भावसच्चे करणसच्चे जोगसच्चे खमा विरागया मणसमाहरणया वयसमाहरणया कायसमाहरणया णाणसंपण्णया दंसणसंपण्णया चरित्तसंपण्णया वेयणाहियासणया मारणंतिय अहियासणया, जंबुद्दीवे दीवे अभीवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारे वट्टति, एगमेगेणंणक्खत्तमासे सत्तावीसाहिराइंदियाहिं राइंदियग्गेणंप0, सोहम्मीसाणेसुकप्पेसु विमाणपुढवी सत्तावीसंजोयणसयाई बाहल्लेणं pa0, वेयगसम्मत्तबन्धोवरयस्सणं मोहणिज्जस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतकम्मंसा pa0, सावणसुद्धसत्तमीसुणंसूरिए सत्तावीसंगुलियंपोरिसिच्छायं णिव्वत्तैत्ताणं दिवसखेत्तं नियट्टेमाणे रयणिखेत्तं अभिणिवट्टमाणे चार चरै, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं सत्तावीसंपलिओवमाइंठिई pa0, अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं सत्तावीसंपलिओवमाइं ठिई pa0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं सत्तावीसंपलिओवमाई ठिई pa0, मज्झिमौवरिमगेवेजयाणं देवाणं जहण्णेणं सत्तावीसंसागरोवमाई ॥ 80 ॥ Page #101 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 81 ॥ सूत्रम् 27 27समवायः अनगारगुणादिः ठिई pa0, जे देवा मज्झिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं उकोसेणं सत्तावीसं सागरोवमाई ठिई pa0, ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं सत्तावीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवाजे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 27 ॥ सप्तविंशतिस्थानकमपि व्यक्तमेव, केवलं षट् सूत्राणि स्थितेरर्वाक् तत्र अनगाराणां- साधूनां गुणा:- चारित्रविशेषा अनगारगुणाः, तत्र महाव्रतानि पञ्चेन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्यं-शुद्धान्तरात्मता करणसत्यं- यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते, योगसत्यं- योगाना- मनःप्रभृतीनामवितथत्वं 17, क्षमाअनभिव्यक्तक्रोधमानस्वरूपस्य, द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यांतूदयप्राप्तयोस्तयोनिरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति 18, विरागता-अभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोर्निरोधःप्रागभिहित इतीहापि न पुनरुक्ततेति 19, मनोवाक्कायानां समाहरणता, पाठान्तरतः समन्वाहरणता-अकुशलानां निरोधास्त्रयः 22, ज्ञानादिसम्पन्नतास्तिस्रः 25, वेदनातिसहनता-शीताधतिसहनं 26, मारणान्तिकातिसहनता-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति 27, तथा जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासोनक्षत्रचन्द्राभिवर्द्धितऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः,तत्र नक्षत्रमासः- चन्द्रस्य नक्षत्रमण्डलभोगकाल 0 वेदनावि(धि)सहनता- शीताद्यधिसहनं (pr0)| Page #102 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 82 ॥ सूत्रम् 28 28 समवायः आचारप्रकल्पादिः लक्षणः सप्तविंशतिः रात्रिन्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति- अहोरात्रपरिमाणापेक्षयेदं परिमाणं न तु सर्वथा, तस्याधिकतरत्वाद्, आधिक्यं चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति, विमाणपुढवि त्ति विमानानां पृथिवी- भूमिका, तथा वेदकसम्यक्त्वबन्धः-क्षायोपशमिकसम्यक्त्वहेतुभूतशुद्धदलिकपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य उवरओत्ति प्राकृतत्वादुद्वलकोवियोजको योजन्तुस्तस्य मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्मांशाः सत्तायामित्यर्थः, एकस्योद्वलितत्वादिति, तथा श्रावणमासस्य शुद्धसप्तम्यां सूर्यः सप्तविंशत्यङ्गलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषीं छायां प्रहरच्छायां निर्वर्त्य दिवसक्षेत्रं- रविकरप्रकाशमाकाशं निवर्द्धयन्- प्रकाशहान्या हानि नयन् रजनीक्षेत्रं- अन्धकाराक्रान्तमाकाशमभिनिवर्द्धयन्- प्रकाशहान्या वृद्धिं नयन् चारं चरति-व्योममण्डले भ्रमणं करोति, अयमत्र भावार्थः- इह किलस्थूलन्यायमाश्रित्य आषाढ्यां चतुर्विंशत्यङ्गलप्रमाणा पौरुषीच्छाया भवति, दिनसप्तके च सातिरेके छायाऽङ्गलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गलत्रयं वर्द्धते, सातिरेकैकविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ याः सत्कैरङ्गलैः सह सप्तविंशतिरङ्गलानि भवन्ति, निश्चयतस्तु कर्कसंक्रान्तेरारभ्य यत्सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति ॥ 27 ॥ अट्ठावीसविहे आयारपकप्पे pa0 taM0- मासिआ आरोवणा सपंचराईमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चेव दोमासिआ आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिआ आरोवणा चउमासिया आरोवणा उवघाइया आरोवणा अणुवघाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा एतावता आयारपकप्पे एताव ताव आयरियव्वे, भवसिद्धियाणं जीवाणं अत्थेगैयाणं मोहणिज्जस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा pa0 taM0- सम्मत्तवेअणिज्जं मिच्छत्तवेयणिज्ञ सम्म(r)धिकत्वाद् (mu0)10 पौरुषीछायां निर्वर्त्य (pr0)| ॥ 82 ॥ Page #103 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 83 ॥ सूत्रम् 28 28 समवायः आचारप्रकल्पादिः मिच्छत्तवेयणिज्जंसोलस कसाया णवणोकसाया, आभिणिबोहियणाणे अट्ठावीसैविहे pa0 ta0- सोइंदियात्थावग्गहेचबिंदियात्थावग्गहे घाणिदियात्थावग्गहे जिभिंदियात्थावग्गहे फासिंदियात्थावग्गहे णोइंदियात्थावग्गहे सोइंदियवंजणोग्गहे घाणिंदियवंजणोग्गहे जिभिंदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोतिदियईहा चक्खिंदियईहा घाणिदियईहा जिब्भिंदियईहा फासिंदियईहा णोइंदियईहा सोतिंदियावाए चक्खिदियावाए घाणिदियावाए जिभिंदियावाए फासिंदियावाए णोइंदियावाए सोइंदिअधारणा चक्खिंदियधारणा घाणिंदियधारणा जिब्भिंदियधारणा फासिंदियधारणाणोइंदियधारणा ईसाणेणं कप्पे अट्ठावीसं विमाणावाससयसहस्सा pa0, जीवेणं देवगैम्मि बंधमाणे नामस्स कम्मस्स अट्ठावीसं उत्तरपगडीओ णिबंधति, taM0- देवगतिनामं पंचिंदियजातिनामंवेउव्वियसरीरनामंतेयगसरीरनामंकम्मणसरीरनामसमचौरंससंठाणणामंवेउब्वियसरीरंगोवंगणामवण्णणामंगंधणामरसणामफासनामं देवाणुपुव्विणामं अगुरुलहुनामं उवघायनामंपराघायनाम उस्सासनामंपसत्थविहायोगइणामंतसनामंबायरणामंपज्जत्तनामंपत्तेयसरीरनामंथिराथिराणंसुभासुभाणं आएजाणाएजाणं दोण्हं अण्णयरंएगेनामंणिबंधै जसोकित्तिनामं निम्माणनामं, एवं चेव नेरइआवि, णाणत्तं अप्पसत्थविहायोगइणामं हुंडगसंठाणणामं अथिरणामंदुब्भगणामं असुभनामंदुस्सरनामं अणादिजणामं अजसोकित्तीणामं निम्माणनामं, इमीसेणंरयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठावीसंपलिओवमाइंठिई pa0, अहे सत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं अट्ठावीसं पलिओवमाई ठिई pa0, सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगैयाणं अट्ठावीसं पलिओवमाइं ठिई pa0, उवरिमहेट्ठिमगेवेज्जयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाई ठिई pa0, जे देवा मज्झिमौवरिमगेवेज्जएसु विमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइंठिईप0, तेणं देवा अट्ठावीसाए अद्वमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, 8 ॥ 83 ॥ Page #104 -------------------------------------------------------------------------- ________________ श्रासमवाया श्रीअभय0 वृत्तियुतम् ॥ 84 ॥ सूत्रम् 28 28 समवायः आचारप्रकल्पादिः तेसिणंदेवाणं अट्ठावीसाए वाससहस्सेहिं आहारट्टेसमुप्पज्जइ, संतेगैया भवसिद्धिया जीवाजे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । / सूत्रम् 28 ॥ अष्टाविंशतिस्थानकमपि व्यक्तम्, नवरमिह पञ्चस्थितेः प्राक्सूत्राआणि, तत्र आचार:-प्रथमाङ्गतस्य प्रकल्पः- अध्ययनविशेषो निशीथमित्यपराभिधान आचारस्यवा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापन्नस्य किञ्चित् प्रायश्चित्तं दत्तम्, पुनरन्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पञ्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्य चापराधद्वयमापनस्ततः पूर्वदत्तप्रायश्चित्ते सपञ्चरात्रमासिकप्रायश्चित्तारोपणात्सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् 6 एवं द्विमासिक्यः 6 त्रिमासिक्यः 6 चतुर्मासिक्योऽपीति 6 चतुर्विंशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोद्धातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा औद्धातिक्यारोपणा, यदाह- अरेण छिन्नसेसं पुव्वरेणं तु संजुयं काउण्। देजा य लहुयदाणं गुरुदाणं तत्तियं चेव्॥1॥त्ति, यथा-मासार्द्ध 15, पञ्चविंशतिकार्द्धच सार्द्धद्वादश सर्वमीलनेसा सप्तविंशतिरिति लघुमासः,तथा मासद्वयार्द्ध मासो मासिकस्यार्द्ध पक्ष उभयमीलने सार्दो मास इति लघुद्वैमासिकं 25, तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्धातनेन गुरूणामारोपणा अनौद्धातिक्यारोपणा 26, तथा यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपणा कृत्स्नारोपणा 27, तथा बहूनपराधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपःकर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्रसा अकृत्स्नारोपणेत्यष्टाविंशतिः 28, एतच्चसम्यगनिशीथविंशतितमोद्देशकादवगम्यम्, अत्रैव निगमनमाह- एतावांस्तावदाचार * कस्यचित् (mu0)| 0 पूर्वदत्ते प्रायश्चित्ते सपञ्चरात्रिमासिक0 (mu0)| (c) चोपघातनेन....उपघातिकारोपणा (mu0)| Page #105 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 85 ॥ सूत्रम् 29 29समवायः पापश्रुतादिः प्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तव्यतिरेकेणापि तस्योद्घातिकानुद्धातिकरूपस्य भावात्, अथवैतावानेवायंतावदाचारप्रकल्पः,शेषस्यात्रैवान्तर्भावात्, तथा एतावत्तावदाचरितव्यमित्यपि, तथैव देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यतरद्बध्नातीत्युक्तम्, तत्र चैकशब्दग्रहणंभाषामात्र एवावसेयमिति, नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानां तु स्थाने अष्टावन्या बध्नाति, एतदेवाह- एवं चेवे त्यादि, नानात्व्ण्-vishessH॥ 28 ॥ एगूणतीसैविहे पावसुयपसंगेणंप0 taM0- भोमे उप्पाए सुमिणे अंतरिक्खे अंगे सरे वंजणे लक्खणे, भोमे तिविहे pa0 taM0-सुत्ते वित्ती वत्तिए, एवं एक्वेक्कं तिविहं, विकहाणुजोगे विजाणुजोगे मंताणुजोगे जोगाणुजोगे अण्णतित्थियपवत्ताणुजोगे, आसाढे णं मासे एगूणतीसराइंदिआई राइंदियग्गेणं pa0, भद्दवए णं मासे कत्तिए णं मासे पोसे णं मासे फग्गुणे णं मासे वैसाहे णं मासे, चंददिणे णं एगूणतीसं मुहुत्ते सातिरेगे मुहुत्तग्गेणं pa0, जीवे णं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहिआओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववजइ इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं एगूणतीसंपलिओवमाइं ठिई pa0, अहे सत्तमाए पुढवीए अत्थेगैयाण नेरइयाणं एगूणतीसं सागरोवमाइं ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं एगूणतीसंपलिओवमाइंठिई pa0, सोहम्मीसाणेसुकप्पेसु देवाणं अत्थेगैयाणं एगूणतीसंपलि ओवमाइं ठिई pa0, उवरिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं एगूणतीसं सागरोवमाइं ठिई pa0,जे देवा उवरिमहेट्ठिमगेवेज्जयविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं एगूणतीसंसागरोवमाई ठिई pa0, तेणं देवा एगूणतीसाए अद्धमासेहिं आणमंति (r) तस्यौद्धातिकरूपस्य (pr0)| 0 दन्यदन्यतर0 (mu0)| Page #106 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 86 ॥ वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं एगूणतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया सूत्रम् 29 29समवायः जीवा जे एगूणतीसभवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 29 ॥ पापश्रुतादिः एकोनत्रिंशत्स्थानकमपि व्यक्तमेव, नवरं नवेह सूत्राणि स्थितेः प्राक्, तत्र पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्ग:तथाऽऽसेवनारूप: पापश्रुतप्रसङ्गः, स च पापश्रुतानामेकोनत्रिंशद्विधत्वात् तद्विध उक्तः, पापश्रुतविषयतया पापश्रुतान्येव वोच्यन्ते, अत एवाह- भोमे त्यादि, तत्र भौम- भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रम्, तथा उत्पातंसहजरुधिरवृष्ट्या-8 दिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रम्, एवं स्वप्नं- स्वप्नफलाविर्भावकम्, अन्तरिक्षं आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अङ्गं शरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं स्वरं जीवाजीवाश्रितस्वरस्वरूपफलाभिधायक व्यञ्जनं- मषादिव्यञ्जनफलोपदर्शकं लक्षणं- लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्टौ, एतान्येव सूत्रवृत्तिवार्तिकभेदाच्चतुर्विंशतिः, तत्राङ्गवर्जितानामन्येषां सूत्रं सहस्रप्रमाणं वृत्तिर्लक्षप्रमाणा वार्त्तिक-वृत्तिव्याख्यानरूपं कोटीप्रमाणम्, अङ्गस्य तु सूत्रं लक्षं वृत्तिः कोटी वार्त्तिकमपरिमितमिति, तथा विकथानुयोगः- अर्थकामोपायप्रतिपादनपराणि कामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि 25 तथा विद्यानुयोगो- रोहिणीप्रभृतिविद्यासाधनाभिधायीनि शास्त्राणि 26 मन्त्रानुयोगश्चेटकादिमन्त्रसाधनोपायशास्त्राणि 27 योगानुयोगो- वशीकरणादियोगाभिधायिकानि हरमेखलादिशास्त्राणि 28 अन्यतीर्थिकेभ्यः- कापिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्पुरस्करणार्थः शास्त्रसन्दर्भ इत्यर्थः सोऽन्यतीर्थिकप्रवृत्तानुयोग इति 29 / तथाऽऽषाढादय एकान्तरिता षण्मासा एकोनत्रिंशद्रात्रिंदिवानि 0 जीवाजीवादिकाश्रित0 (mu0)| 7 वृत्तेर्व्याख्यान0 (pr0)| 0 0धायकानि (mu0)| 7 कापालिकादि0 (pr0)| Page #107 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 87 ॥ रात्रिदिवसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्णपक्षे प्रत्येकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च- आसाढबहुलपक्खे भद्दवए सूत्रम् 29 समवायः कत्तिए य पोसे य । फग्गुणवैसाहेसु य बोद्धव्वा ओम्र्त्ताओ॥1॥(uttraa026/15)त्ति । इयमत्र भावना- चन्द्रमासो हि एकोन-2 पापश्रुतादिः त्रिंशद्दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्च त्रिंशदेव दिनानि भवतीति चन्द्रमासापेक्षया ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता समधिकों भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्ट्या चन्द्रदिवसानामेकषष्टिरहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेषस्त्विह चन्द्रप्रज्ञप्तेरवसेय इति, तथा चंददिणे णं ति चन्द्रदिनं- प्रतिपदादिका तिथिः,तच्चैकोनत्रिंशत् मुहूर्ताः सातिरेका मुहूर्तपरिमाणेनेति, कथं?, यतः किल चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच्च दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन । मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंशन्मुहूर्ता द्वात्रिंशच्च मुहूर्तस्य द्विषष्टिभागा लभ्यन्त इति, तथा जीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेषूत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीर्बध्नाति, ताश्चेमाः-देवगतिः1 पञ्चेन्द्रियजातिः 2 वैक्रियद्वयं 4 तैजसकार्मणशरीरे 6 समचतुरस्रं संस्थानं 7 वर्णादिचतुष्कं 11 देवानुपूर्वी 12 अगुरुलघु 13 उपघातं 14 पराघातं 15 उच्छ्रासं16 प्रशस्तविहायोगतिः17 वसं 18 बादरं 19पर्याप्तं 20 प्रत्येकं 21 स्थिरास्थिरयोरन्यतरत् 22 शुभाशुभयोरन्यतरत् 23 सुभगं 24 सुस्वरं 25 आदेयानादेययोरन्यतरत् 26 यशःकीर्ति: 27 निर्माणं 28 तीर्थकरं चेति ॥ 29 ॥ तीसंमोहणीयठाणा pa0 तं-जे आवि तसे पाणे, वारिमझे विगाहिआ। उदएण कम्मा मारेइ, महामोहं पकुव्वई ॥ 1 ॥ सीसा0 कृष्णे पक्षे (mu0)| 0 आषाढकृष्णपक्षे भाद्रपदे कार्तिके च पौषे च । फाल्गुने वैशाखे च बोद्धव्या अवमरात्रयः ॥ 1 ॥ 0 साधिको (mu0)10 यश:कीर्त्ययशकीयोरेकतरं (mu0)| ॥ 87 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् । ॥ 88 ॥ सूत्रम् 30 30समवायः मोहनीयस्थानादिः वेढेण जे केई, आवेढेइ अभिक्खणं । तिव्वासुभसमायारे, महामोहं प्कुव्वी॥2॥पान्निन्ना संपिहित्ताणं, सोयमावरिय पान्निन्न्ण्। अंतोनदंतं मारेइ, महामोहं प्कुव्वी॥3॥जाय्तेय्ण् समारब्भ, बहुं ओरंभिया जणं । अंतो धूमेण मारेइ(ज्जा), महामोहं प्कुव्वी॥ 4 ॥ सिसम्मि जे पहणइ, उत्तमंगम्मि चेय्सा। विभज मत्थयं फाले, महामोहं प्कुव्वी॥5॥पुन्नो पुणो पणिहिए, हरित्ता उवहसे जणं । फलेणं अदुवा डंडेणं, महामोहं प्कुव्वी॥6॥ गूढायारी निगूहेजा, मायं मायाए~ छाये। असच्चवाई निण्हाई, महामोहं प्कुव्वी॥7॥ध्ण्सेइ जो अभूएणं, अकम्मं आत्क्म्मुन्ना। अदुवा तुममकासित्ति, महामोहं प्कुव्वी॥8॥जान्न्मान्नो परिसओ, सच्चमोसाणि भासी। अज्झीणझंझे पुरिसे, महामोहं प्कुव्वी॥9॥अन्नाय्ग्स्स् नयवं, दारंतस्सेव ध्ण्सिया। विउलं विक्खोभइत्ताणं, किच्चा णं पडिबाहिरं ॥ 10 ॥ उवगसंतंपि झंपित्ता, पडिलोमाहिं व्ग्गूहिण्। भोगाभोगे वियारेइ, महामोहं प्कुव्वी॥11॥ अकुमारभूए जे केई, कुमारभूएत्तहं वे। इत्थीहिं गिद्धे वसए, महामोहं प्कुव्वी॥12॥अब्ण्भ्यारी जे केई, बंभयारीत्तहं वे। गद्दहेव्व गवां मज्झे, विस्सरं नयई ndN॥13॥ अप्पणो अहिए बाले, मायामोसंबहुं भ्से। इत्थीविसयगेहीए, महामोहं प्कुव्वी॥14॥12॥ जं निस्सिए उव्वहै, जससा अहिगमेण वा । तस्स लुब्भइ वित्तम्मि, महामोहं पकुव्वई ॥ 15 ॥ 13 ॥ ईसरेण अदुवा गामेणं, अणिस्सरे ईस्रीके। तस्स संपयहीयस्स, सिरी अतुल्माग्या॥16॥ ईसादोसेण आविटे, कलुसाविलचेयसे । जे अंतरायंचेएइ, महामोहं प्कुव्वी॥17॥14॥स्प्पी जहा अंडौडं, भत्तारंजो विहिंसइ । सेणावई पसत्थारं, महामोहं प्कुव्वी॥18॥15॥जे नायगंवरट्ठस्स, नेयारं निगमस्स वा। सेटिं बहुरवंहंता, महामोहं प्कुव्वी॥19॥16॥ बहुजणस्सणेयारं, दीवं ताणंच पान्निन्न्ण्। एयारिसं नरं हता, महामोहं प्कुव्वी॥20॥17॥उव्त्त्त्थिय्ण् पडिविरयं, संजयंसुतवस्सियं । वोक्कम्म धम्मओभंसेइ, महामोहं प्कुव्वी॥ 21 ॥ 18 ॥ तहेवाणतणाणीणं, जिणाणं वरदंसिणं । तेसिं अवन्निमंबाले, महामोहं pkuvvii॥22॥19||neyaauyss maggassa, // 88 // Page #109 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् सूत्रम् 30 30समवायः मोहनीयस्थानादिः ॥ 89 ॥ दुढे अवयरै बहु । तं तिप्पयंतो भावेइ, महामोहं प्कुव्वी॥23॥20॥आय्रियुव्ज्झाएहिण्, सुयं विणयं च गाहिए|तेचेव् सिई बाले, महामोहं प्कुव्वी॥24॥21॥आय्रियुव्ज्झायान्न्ण्, सम्मं नोप्द्दित्प्पि। अप्पडिपूजए थद्धे, महामोहं पकुव्वई ॥ 25 ॥ 22॥अभुस्सुए य जे केई, सुएणं प्विक्त्थी|स्ज्झाय्वाद्ण्व्दि, महामोहं प्कुव्वी॥26॥ 23 ॥ अतवस्सीए यजे केई, तवेण पविकत्थई । सव्वलोयपरे तेणे, महामोहं पकुव्वई ॥27॥24॥साहार्न्न्त्त्त्था जे केई, गिलाणम्मि उव्त्त्त्थिए|प्भून्न् कुणई किच्चं, मज्झं पेसेण कुव्वै । / 28 ॥ सढे नियडीपण्णाणे, कलुसाउलचेयसे अप्पणो य अबोहीए, महामोहं पकुव्वई ॥ 29 ॥ 25 ॥ जे कहाहिगरणाई, संपउंजे पुणो पुन्नो। सव्वतित्थाण भेयाणं, महामोहं प्कुव्वी॥30॥26॥जे अ आहम्मिए जोए, संपउंजे पुणो पुन्नो|shaaheuN सहीहेडं, महामोहं प्कुव्वी॥31॥27॥जे अमाणुस्सए भोए, अदुवा पार्लोइए। तेऽतिप्पयंतो आसयै, महामोहं प्कुव्वी॥32॥28॥इत्त्त्ती जुईजसोवण्णो, देवाणं blviiriyN। तेसिं अवण्णिमंबाले, महामोहं प्कुव्वी॥33॥29॥अप्स्स्मान्नो पस्सामि, देवेजक्खेय गुज्झागे|अन्न्न्नान्नी जिणपूयट्ठी, महामोहं प्कुव्वी॥34॥30॥थेरेन्न्ण् मंडियपुत्ते तीसंवासाइंसामण्णपरियायं पाउणित्ता सिद्ध बुद्धे जाव सव्वदुक्खप्पहीणे, एगमेगेणं अहोरत्ते तीसमुहुत्ते मुहुत्तग्गेणं pa0, एएसिणंतीसाए मुहुत्ताणं तीसं नामधेजा pa0 taM0- रोहे सत्ते मित्ते वाऊसुपीए 5 अभिचंदे माहिदे पलंबे बंभे सच्चे 10 आणंदे विजए विस्ससेणे पायावच्चे उवसमे 15 ईसाणे तढे भाविअप्पा वेसमणे वरुणे 20 सतरिसभे गंधव्वे अग्गिवेसायणे आतवे आवत्ते 25 तट्ठवे भूमहे रिसभेसव्वट्ठसिद्धे रक्खसे 30, अरेणं अरहा तीसं धणुई उहूं उच्चत्तेणं होत्था, सहस्सारस्स णं देविंदस्स देवरणो तीसं सामाणियसाहस्सीओ pa0, पासे णं अरहा तीसंवासाई अगारवासमज्झे वसित्ता अगाराओ अणगारियं पव्वइए, समणे भगवं महावीरे तीसंवासाई अगारवासमझे वसित्ता अगाराओ अणगारियं पव्वइए, रयणप्पभाए णं पुढवीए तीसं निरयावाससयसहस्सा pa0, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणं ॥ 9 ॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 9 ॥ सूत्रम् 30 30 समवायः मोहनीयस्थानादिः रा नेरइयाणं तीसं पलिओवमाई ठिई pa0, अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं तीसं सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं तीसं पलिओवमाई ठिई pa0, उवरिमौवरिमगेवेज्जयाणं देवाणं जहण्णेणं तीसं सागरोवमाई ठिई pa0,जे देवा उवरिममज्झिमगेवेज्जएसु विमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तीसं सागरोवमाई ठिई pa0, ते णं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥suutrm 30 // त्रिंशत्स्थानकं सुगमम्, नवरं स्थितेरागष्टौ सूत्राणि, तत्र मोहनीयं सामान्येनाष्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिः, तस्य स्थानानि- निमित्तानि मोहनीयस्थानानि, तथा जे आवि तसे पाणे वारिमज्झे विगाहिआ। उदएण कम्मा मारेइ, महामोहं पकुव्वई । / इत्यादिश्लोकः, यश्चापि त्रसान् प्राणान्- स्त्र्यादीन् वारिमध्ये विगाह्य- प्रविश्योदकेन शस्त्रभूतेन मारयति, कथं?, आक्रम्य पादादिनास इति गम्यते मार्यमाणस्य महामोहोत्पादकत्वात्संक्लिष्टचित्तत्वाच्च भवशतदुःखवेदनीयमात्मनो महामोह प्रकरोति- जनयति । तदेवंभूतं त्रसमारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति 1 / सीसावेढेण जे केई, आवेढेइ अभिक्खणं । तिव्वासुभसमायारे महामोहं प्कुव्वी॥ श्लोकः, शीर्षावेष्टेन- आर्द्रचर्मादिमयेन यः कश्चिद्वेष्टयति स्त्र्यादिवसानिति गम्यते अभीक्ष्णभृशं तीव्राशुभसमाचारः स इत्यस्य गम्यमानत्वात्स मार्यमाणस्य महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति 2 यावत्करणात् केषुचित्सूत्रपुस्तकेषुशेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः, केषुचित् दृश्यन्त एवेति ते व्याख्यायन्ते 0 त्रिंशत्तमं (mu0)| ॥ 10 ॥ Page #111 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 91 ॥ सूत्रम् 30 30समवायः मोहनीयस्थानादिः पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुव्वई । पाणिना- हस्तेन संपिधाय- स्थगयित्वा, किं तत्?- श्रोतो रन्ध्र मुखमित्यर्थः, तथा आवृत्य- अवरुध्य प्राणिनं ततः अन्तर्नदन्तं गलमध्ये रवं कुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति य: स इति गम्यते, महामोहं प्रकरोतीति तृतीयं 3 / जायतेयं समारब्भ बहुं ओरंभिया जणं । अंतो धूमेण मारेइ महामोहं. प्कुम्बी। जाततेजसं वैश्वानरं समारभ्य प्रज्वाल्य बहु प्रभूतं अवरुध्य महामण्डपवाटादिषु प्रक्षिप्य जनं लोकं अन्तः- मध्ये मण्डपादेवूमेन- वह्निलिङ्गेन अथवा अन्तधूमो यस्यासावन्तधूमस्तेन जाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोह प्रकरोतीति चतुर्थं 4 / सीसम्मि जे पहणइ उत्तमंगम्मि चेय्सा। विभज्ज मत्थयं फाले महामोहं प्कुव्वी। शीर्षे शिरसि यः प्रहन्तिखड्गमुद्रादिना प्रहरति प्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि?- उत्तमाङ्गेसर्वावयवानांप्रधानावयवेतद्विघातेऽवश्यं मरणात् चेतसा- संक्लिष्टेन मनसा न यथाकथञ्चिदित्यर्थः, तथा विभाज्य मस्तकं प्रकृष्टप्रहारदानेन स्फाटयति- विदारयति । ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् स महामोहं प्रकरोतीति पञ्चमं 5 / पुणो पुणो पणिहीए हसित्ता उवहसे जणं । फलेणं अदुव डंडेणं महामोहं प्कुव्वी। पौनःपुण्येन प्रणिधिना- मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः प्थि। गच्छता सह गत्वा विजने मारयन्ति, तथा हत्वा-विनाश्य य इति गम्यते उपहसेत् आनन्दातिरेकात् जनं मुग्धलोकं हन्यमानम्, केन हत्वा?- फलेन योगविभावितेन मातुलिङ्गादिना अदुव तथा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति षष्ठं 6 / गूढायारी निगूहेज्जा मायं मायाए छाये। असच्चवाई निण्हाई महामोहं प्कुव्वी। गूढाचारी प्रच्छन्नानाचारवान् निगूहयेत- गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारं तथा मायां परकीयां मायया स्वकीयया छादयेत्- जयेत्, यथा शकुनिमारकाश्छदैरात्मानमावृत्य शकुनीन् गृह्णन्तः स्वकीयमायया शकुनिमायां छादयन्ति, तथा असत्यवादी निह्नवी अपलापकः स्वकीयाया मूलगुणोत्तरगुण ॥ 21 ॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 12 ॥ सूत्रम् 30 30 समवायः मोहनीयस्थानादिः प्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकारोतीति सप्तमं 7 / धंसेइ जो अभूएणं अकम्मं आत्क्म्मुन्ना। अदुवा तुममकासि त्ति महामोह प्कुव्वी। ध्वंसयति- छायया भ्रंशयति यः पुरुषोऽभूतेन-असद्भूतेन, कं?- अकर्मकं- अविद्यमानदुश्चेष्टितं आत्मकर्मणा- आत्मकृतऋषिघातादिना दुष्टव्यापारेण अदुवा अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवत्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् स महामोहं प्रकरोतीत्यष्टमं 8 / जाणमाणो परिसओ सच्चमोसाणि भासी। अज्झीणझंझे पुरिसे महामोहं पकुव्वई । / जानानः यथा अनृतमेतत्, परिषदः- सभाया बहुजनमध्ये इत्यर्थः, सत्यमृषा-3 किश्चित्सत्यानि बह्वसत्यानि वस्तूनि वाक्यानि वा भाषते अक्षीणझञ्झः अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं 9 / अणायगस्स णयवं दारं तस्सेव ध्ण्सिया। विउलं विक्खोभइत्ताणं किच्चाणं पडिबाहिरं । उवगसंतं पि झंपित्ता पडिलोमाहिं ! वग्गूहिं भोगाभोगे वियारेइ महामोहं प्कुव्वी। अनायक:- अविद्यमाननायको राजा तस्य नयवान्- नीतिमानमात्यः स तस्यैव राज्ञो दारान् कलत्रं द्वारं वा- अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा?- विपुलं प्रचुरमित्यर्थः, विक्षोभ्य सामन्तादिपरिकरभेदेन संक्षोभ्य नायकं तस्य क्षोभंजनयित्वेत्यर्थः, कृत्वा विधायणमित्यलङ्कारे प्रतिबाह्यानधिकारिणं दारेभ्योऽर्थागमद्वारेभ्यो वा, दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः 10|त्था उपकसन्तमपि समीपमागच्छन्तमपि, सर्वस्वापहारे कृते प्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा- नष्टवचनावकाशं कृत्वा प्रतिलोमाभिः- तस्य प्रतिकूलाभिर्वाग्भिः-वचनैरेतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः, भोगभोगान् विशिष्टशब्दादीन् विदारयति हरति योऽसौ महामोहं प्रकरोतीति दशमं 10 / अकुमारभूए जे केइ kumArabhUetta'haM वे। इत्थीहिं गिद्धे वसए महामोह पकुव्वई । / 0 सत्यामृषा (pra0), सत्यामृषाणि (mu0)| 9 विशिष्टान् शब्दादीन् विदारयति योऽसौ (mu0)| ॥ 92 ॥ Page #113 -------------------------------------------------------------------------- ________________ श्रीसमवायाकं श्रीअभय0 वृत्तियुतम् । ॥ 13 ॥ 08 सूत्रम् 30समवायः मोहनीयस्थानादिः अकुमारभूतः अकुमारब्रह्मचारी सन् यः कश्चित् कुमारभूतोऽहं कुमारब्रह्मचारी अहमिति वदति, अथ च स्त्रीषु गृद्धो- वसकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा वसति आस्ते स महामोह प्रकरोतीत्येकादशं 11 / अबंभयारी जे केई, बंभयारी त हं वे। गद्दहेव्व गवंमज्झे, विस्सरं नयई ndN॥appnno ahie बाले मायामोस्ण्भुण्भ्से। इत्थीविसयगेहीए, महामोहं प्कुबी। अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवासेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रपञ्चनाय वदति, तथा य एवमशोभावहंसतामनादेयं भणन् गर्दभ इव गवां मध्ये विस्वरं न वृषभवन्मनोज्ञं नदति-मुञ्चति नदं- नादंशब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारी बालो- मूढो मायामृषां बहु शाठ्यानृतं प्रभूतं भषते, श्वेव निन्दितं भाषते, कया?- स्त्रीविषयगृङ्ख्या हेतुभूतया स. इत्थंभूतो महामोहं प्रकरोतीति द्वादशं 12 / जं निस्सिए उव्वहै, जससा अहिगमेण वा । तस्स लुब्भइ वित्तम्मि, महामोहं प्कुव्वी॥ यं राजानं राजामात्यादिकं वा निश्रित- आश्रित उद्वहते- जीविकालाभेनात्मानं धारयति, कथं?- यशसा तस्य राजादेः सत्कोऽयमिति प्रसिद्ध्या अभिगमनेन वा- सेवया आश्रितराजादेस्तस्य निर्वाहकारणस्य राजादेर्लुभ्यति वित्ते द्रव्ये यः स महामोहं प्रकरोतीति त्रयोदशं 13 / ईसरेण अदुवा गामेण, अणिस्सरे ईसरीकए । तस्स संपयहीयस्स, सिरी अतुल्माग्या। ईसादोसेण आविटे, कलुसाविलचेयसे |जे अंतरायंचेएइ, महामोहं प्कुव्वी॥ ईश्वरेण प्रभुणा अदुवा अथवा ग्रामेण जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरस्कृतस्य प्रभ्वादिना श्रीः- लक्ष्मीरतुला- असाधारणा आगता- प्राप्ता अतुलं वा यथा भवतीत्येवं श्री: समागता आगतश्रीकश्च प्रभ्वाद्युपकारकविषये ईर्ष्णदोषेणाविष्टो- युक्तः कलुषेण- द्वेषलोभादि0वशक (mu0) 0 परप्रवचनाय (mu0)| 0 मृषा बहुश:-अनृतं प्रभूतं भाषते, यश्चैवं निन्दितं (mu0)| ॥ 9 Page #114 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 14 ॥ सूत्रम् 30 30समवायः मोहनीय। स्थानादिः लक्षणपापेनाविलं-गडुलमाकुलंवा चेतो यस्य स तथा योऽन्तरायं-व्यवच्छेदं जीवितश्रीभोगानां चेतयते करोति प्रभुत्वादेरसौं महामोहं प्रकारोतीति चतुर्दशं 14 / सप्पी जहा अंडौडं, भत्तारं जो विहिंसइ । सेणावई पसत्थारं, महामोहं पकुव्वई । / सप्पी नागी यथा अण्डौडं अण्डककूटं स्वकीयमण्डकसमूहमित्यर्थः, अण्डस्य वा पुटं-सम्बद्धदलद्वयरूपं हिनस्ति, एवं भर्तारं- पोषयितार यो विहिनस्ति सेनापतिं- राजानं प्रशास्तारं- अमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पञ्चदशं 15 / जे नायगं व रट्ठस्स, नेयारं निगमस्स वा। सेटिं च बहुरवं हंता, महामोहं प्कुव्वी। यो नायकं वा- प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा नेतारं प्रवर्तयितारं प्रयोजनेषु निगमस्य- वाणिजकसमूहस्य, कं?- श्रेष्ठिनं श्रीदेवताङ्कितपट्टबद्धम्, किंभूतं?- बहुरवं भूरिशब्दं प्रचुरयशसमित्यर्थः, हत्वा महामोहं प्रकुरुत इति षोडशं 16 / बहुजणस्सणेयारं, दीवं ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुव्वई । / बहुजनस्य पञ्चषादीनां लोकानां नेतारं नायकं द्वीप इव द्वीपः- संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिदृष्टिप्रसराणांशरीरिणां हेयोपादेयवस्तुस्तोमप्रकाशकत्वात् तम्, अत एव त्राणं- आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, नरं प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं 17 / उवट्ठियं पडिविरयं, संजयं सुतवस्सियं । वोक्कम्म धम्मओ भंसे, महामोहं पकुव्वई । / उपस्थितं प्रव्रज्यायां- प्रविव्रजिषुमित्यर्थः, प्रतिविरतं सावधयोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः, संयतं साधंसुतपस्विनंतपांसि कृतवन्तं शोभनं वा तपः श्रितं-. आश्रितं क्वचित् जे भिक्खं जगजीवणं ति पाठः, तत्र जगन्ति- जङ्गमानि अहिंसकत्वेन जीवयतीति जगजीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्युपक्रम्य बलादित्यर्थः, धर्मात्- श्रुतचारित्रलक्षणाद्रंशयति यः स महामोहं प्रकरोतीति अष्टादशं 18 ॥ (r) प्रभ्वादेरसौ (pr0)| ॥ 94 ॥ Page #115 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 95 ॥ सूत्रम् 30 30 समवायः मोहनीयस्थानादिः । तहेवाणतणाणीणं, जिणाणं वरदंसिणं । तेसिं अवन्निम बाले, महामोहं पकुव्वई । यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयत्वेन वा जिनानां अर्हतां वरदर्शिनां क्षायिकदर्शनित्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः अवर्णः अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्वात्, उक्तं च-अज्जवि धावै नाणं अज्जवि य अणंतओ अलोगोत्ति । अज्जवि न कोइ विउहं पावन्ति सव्वन्नुयं जीवो ॥ 1 ॥ अह पावति तो संतो होइ अलोओ न चेयमिट्ठ ति त्ति । अदूषणं चैतद्, उत्पत्तिसमय एव केवलज्ञानं युगपल्लोकालोको प्रकाशयदुपजायते, यथाऽपवरकान्तर्वर्त्तिदीपकलिका अपवरकमध्यमित्यभ्युपगमादिति, बालः-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं 19 / नेयाउयस्स मग्गस्स, दुढे अवयरै बहु । तं तिप्पयंतो भावेइ, महामोहं पकुव्वई । / नैयायिकस्य न्यायमनतिक्रान्तस्य मार्गस्य सम्यग्दर्शनादेः मोक्षपथस्य दुष्टो द्विष्टो वा अपकरोति अपकारं करोतीति, बहु अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तं मार्ग तिप्पयंतो त्ति निन्दन् भावयति- निन्दया द्वेषेण वा वासयति आत्मानं परं च यः स महामोहं प्रकरोतीति विंशतितमं 20 / आयरियौवज्झाएहिं, सुयं विणयं च गाहिए। ते चेव खिंसई बाले, महामोहं प्कुव्वी॥ आचार्योपाध्यायैयः श्रुतं- स्वाध्यायं विनयं च- चारित्रं ग्राहितः शिक्षितस्तानेव खिंसति निन्दति- अल्पश्रुता एते इत्यादि। ज्ञानतः अन्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः मन्दधर्माणः पार्श्वस्थादिस्थानवर्त्तिन इत्यादि चारित्रतः, यः स एव्ण्भूतो। बालो महामोहं प्रकरोतीत्येकविंशतितमं 21 / आयरियौवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूजए थद्धे, महामोहं पकुव्वई । / O अद्यापि धावति ज्ञानं अद्याप्य्न्न्तोऽलोकोऽपि। अद्यापि न कोऽपि व्यूहं प्राप्नोति सर्वज्ञतां जीवः ॥ 1 ॥ अथ प्राप्नोति तदा सान्तोऽलोको भवेत् न चेद्मिस्स्त्त्मिति। 0 मध्यप्रकाशस्वरूपेत्यभ्यु0 (mu0)| ॥ 95 ॥ P Page #116 -------------------------------------------------------------------------- ________________ सूत्रम् 30 30समवायः श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 16 ॥ आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः- उपकृतवतः सम्यक् न प्रतितर्पयति विनयाहारोपध्यादिभिर्न प्रत्युपकरोति, तथा अप्रतिपूजको-न पूजाकारी तथा स्तब्धो मानवान् स महामोहं प्रकरोतीति द्वाविंशतितम 22 / अबहुस्सुए यह मोहनीयजे केई, सुएणं पविकत्थई । सज्झायवादं वदै, महामोहं पकुव्वई । अबहुश्रुतश्च यः कश्चित् श्रुतेन प्रविकत्थते आत्मानं श्लाघते स्थानादिः श्रुतवानहमनुयोगधरोऽहमित्येवम्, अथवा कस्मिंश्चित्स त्वमनुयोगाचार्योवाचकोवेति पृच्छति प्रतिभणति आमम्, स्वाध्यायवाद वदति विशुद्धपाठकोऽहमित्यादिकं यःस महामोहं-श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमं 23 / अतवस्सीए य जे केई, तवेण प्विक्त्थी। सव्वलोयपरे तेणे, महामोहं पकुव्वई । / सुगमम्, नवरं सर्वलोकात् सर्वजनात् सकाशात्परः- प्रकृष्टः स्तेनश्चौरो भावचौरत्वात् महामोहं अतपस्विताहेतुं प्रकरोतीति चतुर्विंशतितमं 24 / साहारणट्ठा जे केई, गिलाणम्मि उवट्ठिए । पभूण कुव्वी। किच्चं, मझं पेसे ण कुव्वई । / सढे नियडीपण्णाणे क्लुसाउल्चेय्से। अप्पणो य अबोहीए, महामोहं प्कुव्वी|साधार्न्नार्थ्मुप्कारार्थ् यः कश्चिदाचार्यादिलाने-रोगवति उपस्थिते प्रत्यासन्नीभूते प्रभुःसमर्थ उपदेशेनौषधादिदानेन च स्वतोऽन्यतश्चोपकारे न करोति कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह- ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्निति द्वेषेण, असमर्थो वाऽयं । बालत्वादिना किं कृतेनास्य? पुनरुपकर्तुमशक्तत्वादिति लोभेनेति,शठः कैतवयुक्तः शक्तिलोपनात् निकृतिः- माया तद्विषये 8 प्रज्ञानं यस्य स तथा, ग्लानः प्रतिचरणीयोमा भवत्वितिग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव कलुषाकुलचेताः आत्मनश्चाबोधिको- भवान्तराप्राप्तव्यजिनधर्मको ग्लानाप्रतिजागरणेनाऽऽज्ञाविराधनात्, चशब्दात्परेषां चाबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात्, ये हि तदीयं ग्लानाप्रतिचरणमुपलभ्य जिनधर्मपराङ्गखा भवन्ति तेषामबोधि0 'अतवस्सीए' सुगमम्, पर्वार्द्ध पूर्ववत्, नवरं (mu0)| 0 प्रतिजागरणमु0 (mu0)| ॥ 96 Page #117 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 97 ॥ स्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितमं 25 / जे कहाहिगरणाई, संपउंजे पुणो पुणो । सव्वतित्थाण भेयाणं, सूत्रम् 30 30 समवायः महामोह प्कुव्वी। कथा- वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि- कौटिल्यशास्त्रादीनि मोहनीयप्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनो दुर्गतावधिकारित्वकरणात्, कथया वा क्षेत्राणि कृषत गा नस्तयतेत्यादिकया स्थानादिः अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा- राजकथादिका अधिकरणानि च- यन्त्रादीनि कलहा वा कथाधिकरणानि तानि सम्प्रयुङ्क्ते पुनः पुनः एवं सर्वतीर्थानां भेदाय संसारसागरतरणकारणत्वात् तीर्थानि- ज्ञानादीनि तेषांक सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षड्विंशतितमं 26 / जे अ आहम्मिए जोए, संपउंजे पुणो पुणो । सहाहेउं सहीहेउं, महामोहं पकुव्वई । कण्ठ्यम्, नवरं अधार्मिका योगा- निमित्तवशीकरणादिप्रयोगाः किमर्थं? - श्लाघाहेतोः सखिहेतोः-8 मित्रनिमित्तमित्यर्थः, इति सप्तविंशतितमं 27 / जे अमाणुस्सए भोए, अदुवा पार्लोइए। तेऽतिप्पयंतो आसयै, महामोहं पकुव्वई ॥ यश्चमानुष्यकान् भोगान् अथवा पारलौकिकान् तेत्ति विभक्तिपरिणामात्तैस्तेषु वा अतृप्यन्- तृप्तिमगच्छन् आस्वदते अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितमं 28 / इड्डी जुई जसो वण्णो, देवाणं बलवीरियं । तेसिं अवण्णिमं बाले, महामोहं पकुव्वई ॥ ऋद्धिः- विमानादिसम्पत् द्युतिः- शरीराभरणदीप्तिः यशः- कीर्तिः वर्णः- शुक्लादिः शरीरसम्बन्धी देवानां वैमानिकादीनां बलं- शारीरं वीर्यं जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्- अश्लाघाकारी अथवा अवर्णवान् केनोल्लापेन देवानामृद्धिर्देवानां द्युतिरित्यादि काका व्याख्येयम्, न किञ्चिद्देवानामृद्ध्यादिकमस्तीत्यवर्णवादवाक्यभावार्थः, एवंभूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं 29 / (c) गामसूयते (mu0)| (c) सर्वतीर्थभेदाय (mu0)| ॥ 97 ॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 98 ॥ सूत्रम् 31 31समवायः सिद्धादिगुणाः अपस्समाणो पस्सामि, deve jakkhe ya gujjhge| अण्णाणी जिणपूयट्ठी, महामोहं प्कुव्वी। अपश्यन्नपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत्, स महामोहं प्रकरोतीति त्रिंशत्तमम् 30 / रौद्रादयो मुहूर्त्ता आदित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये मध्यमाः षट् कदाचिद्दिनेऽन्तर्भवन्ति कदाचिद्रात्राविति ॥ 30 ॥ एक्कतीसं सिद्धाइगुणा pa0 तंजहा-खीणे आभिणिबोहियणाणावरणे खीणे सुयणाणावरणे खीणे ओहिणाणावरणे खीणे मणपज्जवणाणावरणे खीणे केवलणाणावरणे खीणे चक्खुदंसणावरणे खीणे अचक्खुदंसणावरणे खीणे ओहिदसणावरणे खीणे केवलदसणावरणे खीणे निद्दा खीणे णिहाणिद्दा खीणे पयला खीणे पयलापयला खीणे थीणद्धी खीणे सायावेयणिज्जे खीणे असायावेयणिज्जे खीणे दंसणमोहणिजे खीणे चरित्तमोहणिज्जे खीणे neraiAue खीणे तिरिआउए खीणे मणुस्साउए खीणे देवाउए खीणे उच्चागोए खीणे निच्चागोए खीणे सुभणामे खीणे असुभणामे खीणे दाणंतराए खीणे लाभंतराए खीणे भोगांतराए खीणे उवभोगंतराए खीणे वीरिअंतराए 31, मंदरेणं पव्वए धरणितले एक्कतीसंजोयणसहस्साई छच्चेव तेवीसे जोयणसए किंचिदेसूणा परिक्खेवेणंप0, जयाणंसूरिए सव्वबाहिरियं मंडलं उवसंकमित्ता चारंचरै तयाणंइहगयस्स मणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहि अ एक्कतीसेहिं जोयणसएहिं तीसाए सट्ठिभागे जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, अभिवहिएणं मासे एक्कतीसं सातिरेगाइराइंदियाईराइंदियग्गेणंप0, आइच्चेणंमासे एक्कतीसं राइंदियाइंकिंचि विसेसूणाईराइंदियग्गेणंप0, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं एकतीसंपलिओवमाइंठिईप0, अहेसत्तमाए पुढवीए अत्थेगैयाणंनेरैयाणं एकतीसं सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं एकतीसंपलिओवमाइंठिई pa0, सोहम्मीसाणेसुकप्पेसुअत्थेगैयाणं देवाणं एक्कतीसं पलिओवमाईठिईप0, विजयवेजयंतजयंतापराजिआणं देवाणंजहण्णेणं एक्तीसंसागरोवमाइंठिई pa0, जे देवा उवरिमौवरिमगे Page #119 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 19 ॥ वेजयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एक्कतीसं सागरोवमाई ठिई pa0, ते णं देवा एक्कतीसाए अद्धमासेहिं सूत्रम् 31 31 समवायः आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसिणं देवाणं एक्कतीसं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगैया भव सिद्धादिगुणाः सिद्धिया जीवा जे एक्कतीसेहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं krissNti॥ सूत्रम् 31 ॥ एकत्रिंशत्स्थानकं सुगमम्, नवरं सिद्धानामादौ- सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपा इति । मन्दरो- मेरु :, स च धरणीतले दशसहस्रविष्कम्भ इति कृत्वा यथोक्तपरिधिप्रमाणो भवतीति । जया णं सूरिए इत्यादि, किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, मण्डलं च ज्योतिष्कमार्गोऽभिधीयते, तत्र जम्बूद्वीपस्यान्तः अशीत्यधिके योजनशते पञ्चषष्टिःसूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रं त्रीणि त्रिंशदधिकानि योजन शतान्यवगाऔकोनविंशत्यधिकं सूर्यमण्डलशतं भवति, तत्र च सर्वबाह्य- समुद्रान्तर्गतमण्डलानां पर्यन्तिमम्, तस्य चायामविष्कम्भो लक्षं षट्शतानि च योजनानां षष्ट्यधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि अष्टादश सहस्राणि । त्रीणि शतानि पञ्चदशोत्तराणि 318315, एतावच्च क्षेत्रमादित्योऽहोरात्रद्वयेन गच्छति, तत्र च षष्टिर्मुहूर्त्ता भवन्तीति षष्ठ्या भागापहारे यल्लब्धं तन्मुहूर्तगम्यक्षेत्रप्रमाणं भवति, तच्च पञ्च सहस्राणि त्रीणि च पश्चोत्तराणि शतानि पञ्चदश योजनषष्टिभागाः 5305. एतच्च दिवसार्द्धन गुण्यते, यदा च सर्वबाह्ये मण्डले सूर्यश्चरति तदा दिनप्रमाणं द्वादश मुहूर्ताः, तदर्द्धं च । 0त्तमं स्थानकं (mu0)| ॥ 99 Page #120 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 100 ॥ सूत्रम् 32 32समवायः योगसंग्रहादिः षट्, अतः षड्भिर्मुहूर्तेर्गुणितंमुहूर्तगतिप्रमाणंचक्षुःस्पर्शप्रमाणं भवति,तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्येकत्रिंशदधिकानि त्रिंशच्च योजनषष्टिभागाः 31831 अभिवर्द्धितमासः- अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकत्र्यशीत्यधिकशतत्रयरूपस्य 383 द्वादशो भागः, अभिवर्द्धितसंवत्सरश्चासौ यत्राधिकमासको भवति त्रयोदशचन्द्रमासात्मकत्वाच्चन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, साइरेगाइं ति अहोरात्रस्य चतुर्विंशत्यु-8 उत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशिं भुङ्क्ते किंचिविसेसूणाई ति अहोरात्रार्द्धन न्यूनानीति ॥ 31 ॥ बत्तीसं जोगसंगहा pa0, तंजहा- आलोयण 1, निरवलावे 2, आवईसु दढधम्मया 3 / अणिस्सिओवहाणे 4 य, सिक्खा 5 निप्पडिकम्मया 6 ॥ 1 ॥ अण्णायया अलोभे 8 य, तितिक्खा 9 अज्जवे 10 सुई 11 / सम्मदिट्ठी 12 समाही 13 य, आयारे 14 विणओवए 15॥2॥धीइमी 16 य संवेगे 17, पणिही 18 सुविहि 19 संवरे 20 / अत्तदोसोवसंहारे 21, सव्वकामविरत्तया 22 ॥ 3॥प्न्य्च्क्खान्ने 23-24 विउस्सग्गे 25, अप्पमादे 26 लवालवे 27 / झाणसंवरजोगे 28 य, उदए मारणंतिए 29॥4॥स्ण्गान्न्ण्च् परिण्णा य 30, पायच्छित्तकरणे ति य 31 / आराहणा य मरणंते 32, ब्त्तीस्ण्जोग्स्ण्घा॥5॥ब्त्तीस्ण् देविंदा pa0 taM0- चमरे बली धरणे भूआणंदे जाव घोसे महाघोसे चंदे सूरे सक्के ईसाणे सणंकुमारे जाव पाणए अच्चुए, कुंथुस्स णं अरहओ बत्तीसं जिणा बत्तीसं जिणसया होत्था, सोहम्मे कप्पे बत्तीसं विमाणावाससयसहस्सा णं pa0, रेवैणक्खात्ते बत्तीसैतारे pa0, बत्तीसतिविहे णट्टे pa0,, इमीसेणं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं बत्तीसंपलिओवमाइंठिई pa0, अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं बत्तीसं सागरोवमाई ठिई pa0, असुरकुमाराणं देवाणं अत्थेगैयाणं बत्तीसं पलिओवमाइं ठिई pa0, सोहम्मीसाणेसुकप्पेसुदेवाणं ॥ 100 Page #121 -------------------------------------------------------------------------- ________________ श्रीसमवायात श्रीअभय0 वृत्तियुतम् ॥ 101 ॥ सूत्रम् 32 32 समवायः योगसंग्रहादिः अत्थेगैयाणं बत्तीसंपलिओवमाई ठिई pa0, जे देवा विजयवेजयन्तजयन्तापराजियविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं अत्थेगैयाणं बत्तीसंसागरोवमाई ठिई pa0, ते णं देवा बत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं बत्तीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 32 ॥ द्वात्रिंशत्स्थानकमपिव्यक्तम्, नवरंयुज्यन्ते इति योगा:-मनोवाक्कायव्यापाराः ते चेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण संग्रहणानि संग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसंग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकं आलोयणे त्यादि, अस्य गमनिका- तत्र 'AloyaNa'tti मोक्षसाधकयोगसंग्रहाय शिष्येणाचार्यायालोचना दातव्या 1, निरवलावे त्ति आचार्योऽपि मोक्षसाधकयोगसंग्रहायैव दत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः 2, आवईसुदढधम्मय त्ति प्रशस्तयोगसंग्रहाय साधुनाऽऽपत्सुद्रव्यादिभेदासुदृढधर्मता कार्या, सुतरांतासुदृढधर्मणा भाव्यमित्यर्थः 3, अणिस्सिओवहाणे यत्ति शुभयोगसंग्रहायैवानिश्रित च-तदन्यनिरपेक्षमुपधानंच-तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षंतपो विधेयमित्यर्थः 4, सिक्ख त्ति योगसंग्रहाय शिक्षाऽऽसेवितव्या,साच सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा 5, निप्पडिकम्मय त्ति तथैव निष्प्रतिकर्मता शरीरस्य विधेया 6॥1॥अन्न्न्नाय्य् त्ति तपसोऽज्ञातता कार्या, यशःपूजाद्यर्थित्वेनाप्रकाशयद्भिस्तपः कार्यमित्यर्थः 7, अलोभे यत्ति अलोभता विधेया 8, तितिक्ख त्ति तितिक्षा परीषहादिजयः 9, अज्जवेत्ति आर्जवं-ऋजुभावः10, सुइ त्ति शुचिःसत्यं संयम (c) साधन0 (mu0)| (r) दृढधर्मिणा (mu0)| 01 ॥ Page #122 -------------------------------------------------------------------------- ________________ 32समवायः श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 102 ॥ इत्यर्थः 11, सम्मदिट्ठित्ति सम्यग्दृष्टिः-सम्यग्दर्शनशुद्धिः 12, समाही यत्ति समाधिश्च-चेतःस्वास्थ्यं 13, आयारे विणओवए. सूत्रम् 32 त्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थः 14, विनयोपगतो भवेत् न मानं कुर्यादित्यर्थः 15 ॥ 2 ॥ धीमई य योगसंग्रहादिः त्ति धृतिप्रधाना मतिधृतिमति:- अदैन्यं 16, संवेगे त्ति संवेग:- संसारभयं मोक्षाभिलाषो वा 17, पणिहि त्ति प्रणिधिःमाया सान कार्येत्यर्थः 18, सुविहित्ति सुविधिः सदनुष्ठानं 19, संवर:- आश्रवनिरोधः 20, अत्तदोसोवसंहारे त्ति स्वकीयदोषस्य निरोधः 21, सव्वकामविरत्तय त्ति समस्तविषयवैमुख्यं 22 ॥3॥प्न्य्च्क्खान्ने त्ति प्रत्याख्यानं मूलगुणविषयं 23, उत्तरगुणविषयं च 24, विउस्सग्गे त्ति व्युत्सर्गो द्रव्यभावभेदभिन्नः 25, अप्पमाए त्ति प्रमादवर्जनं 26, लवालवे त्ति कालोपलक्षणं तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं कार्य 27, झाणसंवरजोगे यत्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः 28, उदए मारणंतिए त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः 29 ॥ 4 ॥ संगाणं च परिण्ण त्ति सङ्गानां ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या 30, पायच्छित्तकरणे इ य त्ति प्रायश्चित्तकरणं च कार्य 31, आराहणा य मरणंते त्ति आराधना च मरणान्ते । मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसंग्रहा इति 32॥5॥इन्द्र्सूत्रे यावत्करणात् वेणुदेवे वेणुदाली हरिक्ते हरिस्सहे अग्णिसीहे अग्गिमाणवे पुण्णे वसिढे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहजणे इति दृश्यम्, पुनः यावत्करणात् । 'माहिंदे बंभे लंतए सुक्के सहस्सारे' त्ति द्रष्टव्यम्, इह षोडशानां व्यन्तरेन्द्राणां षोडशानामेव वाणपण्यिकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि च चन्द्रसूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद् द्वात्रिंशदिन्द्रा उक्ता इति, कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन्, द्वात्रिंशद्विधं नाट्यमभिनयविषयवस्तुभेदाद्यथा राजप्रश्नकृताभिधान (r) चाणपन्निका0 (pr0)| Page #123 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 103 ॥ सूत्रम् 33 33 समवायः आशातनादिः द्वितीयोपाङ्ग इति सम्भाव्यते, द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् । / 32 ॥ तेत्तीसं आसायणाओ pa0, taM0- सेहे राइणियस्स आसन्नं गंता भवै आसायणा सेहस्स 1 सेहे राइणियस्स पुरओ गंता भवै आसायणा सेहस्स 2 सेहे राइणियस्स सपक्खं गंता भवै आसायणा सेहस्स 3 सेहे राइणियस्स आसन्नं ठिच्चा भवै आसायणा सेहस्स 4 जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवै आसायणा सेहस्स 33 / चमरस्स णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एक्कमेक्कबाराए तेत्तीसं तेत्तीसं भोमा pa0, महाविदेहे णं वासे तेत्तीसंजोयणसहस्साइंसाइरेगाई विक्खंभेणंप0, जयाणंसुरिए बाहिराणंतरं तच्चं मंडलंउवसंकमित्ताणंचारंचरै तयाणं इहगयस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं तेत्तीसंपलिओवमाइं ठिई (pa0), अहेसत्तमाए पुढवीए कालमहाकालरोरुयमहारोरुएसुनेरइयाणं उक्कोसेणं तेत्तीसंसागरोवमाइं ठिई (pa0), अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइंठिई pa0, असुरकुमाराणं अत्थेगैयाणं देवाणं तेत्तीसंपलिओवमाइं ठिईप0, सोहम्मीसाणेसु अत्थेगैयाणं देवाणं तेत्तीसं पलिओवमाइंठिई pa0, विजयवेजयन्तजयंतापराजिएसु विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई pa0,जे देवा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववण्णा तेसिणं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसंसागरोवमाई ठिई pa0, तेणंदेवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसिणं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे तेत्तीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् 33 ॥ ॥ 103 ॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 104 ॥ अथ त्रयस्त्रिंशत्स्थानकम्, तत्र आयः-सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्य शातनाः-खण्डना निरुक्तादाशातनाः, तत्र शैक्षः सूत्रम् 33 अल्पपर्यायो रात्निकस्य-बहुपर्यायस्य आसन्नं-आसत्त्या यथा रजोऽञ्चलादि तस्य लगति तथा गन्ता भवतीत्येवमाशतना शैक्षस्ये 33समवायः आशातनादिः त्येवं सर्वत्र, पुरओत्ति अग्रतो गन्ता भवति, सपक्खे त्ति समानपक्षं- समपार्वं यथा भवति समश्रेण्या गच्छतीत्यर्थः, ठिच्च त्ति स्थाता- आसिता भवति, यावत्करणाद्दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः, ताश्चैवमर्थतः- आसन्नं पुरः पार्श्वतः स्थानेन तिम्रो 3निषदनेन च तिम्र:3तथा विचारभूमौ गतयोः पूर्वतरमाचमतः शैक्षस्याशातना 10 एवं पूर्वं गमनागमनमालोचयतः 11तथा रात्रौकोजागर्तीति पृष्टेरात्निकेन तद्वचनमप्रतिशृण्वतः12 रात्निकस्य पूर्वमालपनीयंकञ्चन अवमस्य पूर्वतरमालपतः 13 अशनादि लब्धमपरस्य पूर्वमालोचयतः 14 एवमन्यस्योपदर्शयतः 15 एवं निमन्त्रयतः 16 रालिकमनापृच्छ्यान्यस्मै भक्तादि ददतः17 स्वयं प्रधानतरं भुञानस्य 18 क्वचित् प्रयोजने व्याहरतो रात्निकस्य वचोऽप्रतिशृण्वतः19रात्निकं प्रति तत्समक्षं वा बृहता शब्देन बहुधा भाषमाणस्य 20 व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति ब्रुवाणस्य 21 प्रेरयति रालिके कस्त्वं प्रेरणायामिति वदतः 22 आर्य! ग्लानं किं न प्रतिचरसीत्याधुक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः 23 धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः 24 कथयति गुरौ न स्मरसीति वदतः 25 धर्मकथामाच्छिन्दतः 26 भिक्षावेला वर्त्तते इत्यादिवचनतः पर्षदं भिन्दानस्य 27 गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मं कथयत: 28 गुरोः संस्तारकं पादेन घट्टयतः 29 गुरोः संस्तारके निषीदतः 30 उच्चासने निषीदतः 31 समासनेऽप्येवं 32 त्रयस्त्रिंशत्तमा सूत्रोक्तैव,रात्निकस्यालपतस्तत्रगत एव- आसनादिस्थित एव प्रतिशृणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेतिल (r)त्तमं स्थानकं (mu0)| 0 दिस्तस्य (mu0)| 0 तिम्रोऽत्र निषीदनेन (mu0)| ॥ 104 ॥ Page #125 -------------------------------------------------------------------------- ________________ | श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 105 ॥ सूत्रम् 33 33 समवायः आशातनादिः 33 / तेत्तीसं तेत्तीसं भोम त्ति भौमानि- नगराकाराणि, विशिष्टस्थानानीत्यन्ये, तथा जया णं सूरिए इत्यादि, इह सूर्यस्य मण्डलयोरन्तरं द्वे द्वे योजनेऽष्टचत्वारिंशच्चैकषष्टिभागाः, एतद्द्विगुणं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागाः, एतावता हीनं विष्कम्भतः सर्वबाह्यमण्डलाद्वितीयं मण्डलं भवति, ततश्च वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकषष्टिभागैयूंनं द्वितीयमण्डलं सर्वबाह्यमण्डलाद्भवति, एवं तृतीयमण्डले एतद्विगुणेन हीनं भवति, तथाहि-तद्विष्कम्भत एकादशभिर्योजनैवभिश्चैकषष्टिभागैःपर्यन्तिमाद्धीनं भवति, परिधितस्तु पञ्चत्रिंशता योजनैः पञ्चदशभिश्चैकषष्टिभागैन्यूनं भवति, तच्च त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिंशच्चैकषष्टिभागा इति, तथा अन्तिममण्डलान्मण्डले मण्डले द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीये मण्डले यदा सूर्यश्चरति तदा द्वादश मुहर्ताश्चत्वारश्चैकषष्टिभागा मुहूर्तस्य दिनप्रमाणं भवति, तदर्द्ध चैकषष्टिभागीकृतेनाष्टषष्ट्यधिकशतत्रयलक्षणेन, स्थूलगणितस्य विवक्षितत्वात् परित्यक्तांशे 318279 तृतीयमण्डलपरिधौ गुणिते सति एकषष्ट्या च षष्टिगुणितया भागे हृते यल्लभ्यते तत्तृतीयमण्डले चक्षुःस्पर्शप्रमाणंभवति, तच्च द्वात्रिंशत्सहस्राण्येकोत्तराणि 32001 अंशानामेकषष्ट्या भागलब्धाश्चैकोनपञ्चाशत्वष्टिभागा योजनस्य त्रयोविंशतिश्चैकषष्टिभागा योजनषष्टिभागस्य एतत्तृतीयमण्डले चक्षुःस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्त्यामुपलभ्यते, इह तु यदुक्तं त्रयस्त्रिंशत्किञ्चिन्न्यूना, तत्र सातिरेकस्य योजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, चतुर्दशे मण्डले पुनरिदं यथोक्तमेव प्रमाणं भवति, प्रतिमण्डलं योजनस्य चतुरशीत्याः साधिकायाः प्रथममण्डलमाने प्रक्षेपणादिति ॥ 33 ॥ 0 षष्ट्या भागे हृते लब्धाश्चेको (mu0)|0रेक्योज्0 (mu0)| ॥ 105 // Page #126 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 106 ॥ सूत्रम् 34 34 समवायः जिनातिशयादिः चोत्तीसंबुद्धाइसेसाप0, taM0- अवट्ठिए केसमंसुरोमनहे 1 निरामया निरुवलेवागायलट्ठी 2 गोक्खीरपंडुरे मंससोणिए 3 पउप्पलगंधिए उस्सासनिस्सासे 4 पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा 5 आगासगयं चक्कं 6 आगासगयं छत्तं 7 आगासगयाओ सेयवरचामराओ8 आगासफालिआमयंसपायपीढं सीहासणं 9 आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदज्झओ पुरओ गच्छइ 10 जत्था जत्थवि य णं अरहंता भगवन्तो चिटुंति वा निसीयंति वा तत्थ तत्थवि य णं जक्खा देवा संछन्नपत्तपुप्फपल्लवसमाउलो सच्छत्तो सजाओ सघंटोसपडागो असोगवरपायवो अभिसंजायै 11 ईसिं पिट्ठओमौडठाणंमि तेयमंडलंअभिसंजायै अंधकारेवि यणं दस दिसाओ पभासेइ 12 बहुसमरमणिज्जे भूमिभागे 13 अहोसिरा कंटया जायंति 14 उऊविवरीया सुहफासा भवंति 15 सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमजिज्जइ 16 जुत्तफुसिएणं मेहेण य निहयरयरेणूयं किज्जइ 17 जलथलयभासुरपभूतेणं बिंटट्ठाइणा दसद्धवण्णेणं कुसुमेणंजाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किज्जइ 18 अमणुण्णाणंसद्दफरिसरसरूवगंधाणं अवकरिसो भवै 19 मणुण्णाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवै 20 पच्चाहर ओविय णं हिययगमणीओ जोयणनीहारी सरो 21 भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ 22 सावि यणं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुप्पयचउप्पामियपसुपक्खिसरीसिवाणं अप्पप्पणो हियसिवसुहयभासत्ताए परिणमै 23 पुव्वबद्धवेरावि य णं देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंति 24 अण्णउत्थियपावयणियावि य णमागया वंदंति 25 आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति 26 जओजओवियणं अरहंतो भगवंतो विहरंति तओ तओवियणंजोयणपणवीसाएणं ईती न भवै 27 मारी न भवै 28 सचक्कं न भवै 29 परचक्कं न भवै 30 ऐवुट्ठी न भवै 31 अणावुट्ठी न भवै 32 दुब्भिक्खं न भवै 33 पुव्वु ॥ 106 ॥ Page #127 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 107 ॥ सूत्रम् 34 34 समवायः जिनातिशयादिः प्पण्णावि यणं उप्पाइया वाही खिप्पामेव उवसमंति 34 जंबुद्दीवेणं दीवे चउत्तीसं चक्कवट्टिविजया pa0 taM0- बत्तीसं महाविदेहे दो भरहे एरवए, जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्डा pa0, जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तित्थंकरा समुप्पाजंति, चमरस्स णं असुरिंदस्स असुररण्णो चोत्तीसंभवणावाससयसहस्सा pa0, पढमपंचमछट्ठीसत्तमासुचौसुपुढवीसुचोत्तीसं निरयावाससयसहस्सा p0॥सूत्र्म् 34 ॥ अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते-बुद्धाइसेस त्ति बुद्धानां-तीर्थकृतामतिशेषाः- अतिशया बुद्धातिशेषाः, अवस्थितंअवृद्धिस्वभावं केशाश्व-शिरोजाः श्मश्रूणिच कूर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः 1 निरामया-नीरोगा निरुपलेपा- निर्मला गात्रयष्टिः- तनुलतेति द्वितीयः 2 गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः 3 तथा पा च- कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुठं वा गन्धद्रव्यविशेषस्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छासनिःश्वासमिति चतुर्थः 4 प्रच्छन्नमाहारनीहारं अभ्यवहरणमूत्रपुरीषोत्सर्गी, प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं । मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमः 5 एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा आगासगयं ति आकाशगतं- व्योमवर्ति आकाशगं वाऽऽकाशं वा प्रकाशमित्यर्थः, चक्रं-धर्मचक्रमिति षष्ठः 6 एवमाकाशगं छत्रं छत्रत्रय-8 मित्यर्थ इति सप्तमः 7 आकाशके- प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः 8 आगासफालियामयं त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः 9 आगासगओ त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः कुडभि त्ति लघुपताकाःसंभाव्यन्ते तत्सहस्रैः परिमण्डितश्चासावभिरामश्च- अभिरमणीय इति विग्रहः इंदज्झओ त्ति 00त्तमस्था0 (mu0)| 0 व्योमवर्त्ति आकाशगं वाऽऽकाशकं वा प्रकाशकमित्यर्थः (pr0)| ॥ 107 ॥ Page #128 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 108 ॥ सूत्रम् 34 34समवायः जिनातिशयादिः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा पुरओ त्ति जिनस्याग्रतो गच्छतीति दशमः 10 चिट्ठन्ति वा निसीयन्ति व त्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति- उपविशन्ति तक्खणादेव त्ति तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः, पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं स चासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवा:- अङ्कराः, सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादशः 11 ईसि त्ति ईषदल्पं पिट्ठओ त्ति पृष्ठतः पश्चाद्भागे मौडट्ठाणंमि त्ति मस्तकप्रदेशे तेजोमण्डलं- प्रभापटलमिति द्वादशः 12 बहुसमरमणीयो भूमिभाग इति त्रयोदशः 13 अहोसिर त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः 14ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शा भवन्तीति पञ्चदशः 15 योजनं यावत् क्षेत्रशुद्धिःसंवर्तकवातेनेति षोडशः 16 जुत्तफुसिएणं ति उचितबिन्दुपातेन निहयरयरेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः 17 जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्द्धमुखेन दशार्द्धवर्णेन- पञ्चवर्णेन जानुनोरुत्सेधस्य- उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचार:- पुष्पप्रकर इत्यष्टादशः 18 तथा कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगन्धुद्धयाभिरामे भवै त्ति कालागरुश्वगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यं तुरुष्कं च-शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वस्तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो- बहलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं- अभिरमणीयं यत्तत्तथा स्थानं-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः 19 तथा उभयो पासिं च णं अरहताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया चामरुक्खेवं करेंति त्ति कटकानि- प्रकोष्ठाभरणविशेषाः त्रुटितानि- बाह्वाभरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ- देवाविति विंशतितमः 20, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां ॥ 108 ॥ Page #129 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 109 ॥ सूत्रम् 34 34 समवायः जिनातिशयादिः पूर्वेऽष्टादशैव, अमनोज्ञानांशब्दादीनामपकर्षः-अभाव इत्येकोनविंशतितमः19मनोज्ञानां प्रादुर्भाव इति विंशतितमः 20 पच्चाहरओ त्ति प्रत्याहरतो- व्याकुर्वतो भगवतः हिययगमणीओ त्ति हृदयङ्गमः जोयणनीहारि ति योजनातिनामी स्वर इत्येकविंशः 21 अद्धमागहाए त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्या' मित्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः 22 भासिज्जमाणी ति भगवताऽभिधीयमाना आरियमणारियाणं ति आर्यानार्यदेशोत्पन्नानां द्विपदा- मनुष्याश्चतुष्पदा- गवादयः मृगा आटव्याः पशवो ग्राम्याः पक्षिणः प्रतीताः सरीसृपा- उरःपरिसप्र्पा भुजपरिसाश्चेति, तेषां किं?- आत्मन आत्मनःआत्मीयया आत्मीययेत्यर्थः, भाषातया- भाषाभावेन परिणमतीति सम्बन्धः, किम्भूताऽसौभाषा? इत्याह- हितं- अभ्युदयः शिवं- मोक्षः सुखं-श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः 23 पुचबद्धवेरे त्ति पूर्व- भवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं- अमित्रभावो यैस्ते तथा, तेऽपिचासतामन्ये देवा वैमानिका असुरा नागाश्च- भवनपति-0 विशेषाः सुवर्णाः-शोभनवर्णोपेतत्वाद्ध्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषा व्यन्तरभेदाः गरुडा- गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषा एव, एतेषां द्वन्द्वः, पसंतचित्तमाणसा प्रशान्तानि- शमं गतानि चित्राणिरागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्रमानसा धर्म निशामयन्ति इति । चतुर्विंशः 24 बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत- अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पञ्चविंशः 25 आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इति षड्डेइशः 26 जओ जओऽवि य णं ति यत्र (r) येषां ते (mu0)| 0 चित्त (mu0)| ॥ 109 ॥ Page #130 -------------------------------------------------------------------------- ________________ श्रीअभय0 सूत्रम् 35 35समवायः वचनगुणादिः ॥ 110 ॥ श्रीसमवायाङ्गं यत्रापि च देशे तओ तओ त्ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु ईतिः- धान्याधुपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः 27 मारि:- जनमरक इत्यष्टाविंशः 28 स्वचक्रं- स्वकीयराजसैन्यं तदुपद्रवकारिन भवतीति एकोनत्रिंशः 29 एवं वृत्तियुतम् परचक्रं- परराजसैन्यमिति त्रिंशः 30 अतिवृष्टिः- अधिकवर्ष इत्येकत्रिंशः 31 अनावृष्टिः- वर्षणाभाव इति द्वात्रिंशः 32 दुर्भिक्ष- दुष्काल इति त्रयस्त्रिंशः 33 उप्पाइया वाहि त्ति उत्पाता:- अनिष्टसूचका रुधिरवृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याधयो- ज्वराद्यास्तदुपशमः-अभाव इति चतुस्त्रिंशत्तमः 34 / अत्र च पच्चाहरओ इत आर्भ्य्। येऽभिहितास्ते प्रभामण्डलंच कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापिदृश्यन्ते तन्मतान्तरमवगन्तव्यमिति । चक्कवट्टिविजय त्ति चक्रवर्त्तिविजेतव्यानि क्षेत्रखण्डानि उक्कोसपए चोत्तीसं तित्थगरा समुप्पाजंति त्ति समुत्पद्यन्ते सम्भवन्तीत्यर्थः, न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात्, तथाहि- मेरौ पूर्वापरशिलातलयोर्3हे द्वे एव सिंहासने भवतोऽतो द्वावेव द्वावेवाभिषिच्यते अतो द्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानीं दिवससद्भावात् न भरतैरवतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति, पढमे त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पञ्चम्यां त्रीणि षष्ठ्या पञ्चोनं लक्षं सप्तम्यां पञ्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति । / 34 ॥ पणतीसं सच्चवयणाइसेसा pa0, कुंथूणं अरहा पणतीसं धणूई उडे उच्चत्तेणं होत्था, दत्ते णं वासुदेवे पणतीसंधणूई ur3e उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीसं धणूई उद्धं उच्चत्तेणं होत्था, सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेट्ठा उवरिं च 8 अद्धतेरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीस जोयणेसुवैरामएसुगोलवट्टसमुग्गएसुजिणसकहाओप0, बितियचउत्थीसु 7 प्रचुरमूषिका0 (pr0)| 0 भरतैरावत0 (mu0)| ॥ 110 // Page #131 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् । ॥ 111 ॥ सूत्रम् 35 35 समवायः वचनगुणादिः दोसु पुढवीसुपणतीसं निरयावाससयसहस्सा p0॥सूत्र्म् 35 ॥ पञ्चत्रिंशत्स्थानकं सुगमम्, नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरदृष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यम्, तद्यथा-संस्कारवत् 1 उदात्तं 2 उपचारोपेतं 3 गम्भीरशब्दं 4 अनुनादि 5 दक्षिणं 6 उपनीतरागं 7 महार्थं 8 अव्याहतपौर्वापर्यं 9 शिष्टं 10 असन्दिग्धं 11 अपहृतान्योत्तरं 12 हृदयग्राहि 13 देशकालाव्यतीतं 14 तत्त्वानुरूपं 15 अप्रकीर्णप्रसृतं 16 अन्योऽन्यप्रगृहीतं 17 अभिजातं 18 अतिस्निग्धमधुरं 19 अपरमर्मविद्धं 20 अर्थधर्माभ्यासानपेतं 21 उदारं 22 परनिन्दात्मोत्कर्षविप्रयुक्तं 23 उपगतश्लाघ 24 अनपनीतं 25 उत्पादिताच्छिन्नकौतूहलं 26 अद्भुतं 27 अनतिविलम्बितं 28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तं 29 अनेकजातिसंश्रयाद्विचित्रं 30 आहितविशेषं 31 साकारं 32 सत्त्वपरिग्रहं 33 अपरिखेदितं 34 अव्युच्छेद 35 चेति वचनं महानुभावैर्वक्तव्यमिति, तत्र संस्कारवत्त्वं-संस्कृतादिलक्षणयुक्तत्वं 1 उदात्तत्वं- उच्चैर्वृत्तिता 2 उपचारोपेतत्वं- अग्राम्यता 3 गम्भीरशब्दत्वं मेघस्येव 4 अनुनादित्वं-प्रतिरवोपेतता 5 दक्षिणत्वं-सरलत्वं 6 उपनीतरागत्वं- मालवे(वके)शिकादिग्रामरागयुक्तता 7 ए ते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयता 8 अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः9शिष्टत्वं-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा 10 असन्दिग्धत्वं- असंशयकारिता 11 अपहृतान्योत्तरत्वं-परदूषणाविषयता 12 हृदयग्राहित्वंश्रोतृमनोहरता 13 देशकालाव्यतीतत्वं- प्रस्तावोचितता 14 तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता 15 अप्रकीर्णप्रसृतत्वं- सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बद्धाधिकारित्वातिविस्तरयोरभावः 16 अन्योऽन्यप्रगृहीतत्वं- परस्परेण OttamasthAnakaM (mu0) 0 विमुक्तं (mu0)10 शब्दं (mu0)| 0 मालकोशादि0 (mu0)| ॥ 111 // Page #132 -------------------------------------------------------------------------- ________________ // 112 // श्रीसमवायाङ्ग पदानांवाक्यानांवासापेक्षता 17 अभिजातत्वं-वक्तुःप्रतिपाद्यस्य वा भूमिकानुसारिता 18 अतिस्निग्धमधुरत्वं-घृतगुडादिवत् श्रीअभय0 सूत्रम् 35 सुखकारित्वं 19 अपरमर्मवेधित्वं-परमर्मानुद्धट्टनस्वरूपत्वं 20 अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं 21 उदारत्वंवृत्तियुतम् 35 समवायः अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषोवा 22 परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव 23 उपगतश्लाघत्वं-उक्तगुण वचन । गुणादिः योगात्प्राप्तश्लाघता 24 अनपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता 25 उत्पादिताच्छिन्नकौतूहलत्वंस्वविषये श्रोतृणांजनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्त्वं 26 अद्भुतत्वं- अनतिविलम्बितत्वं च प्रतीतं 27-28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्व-विभ्रमो-वक्तृमनसोभ्रान्तता विक्षेप:- तस्यैवाभिधेयार्थं प्रत्यनासक्तता किलिकिञ्चितं- रोषभयाभिलाषादिभावानां युगपदसकृत्करणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तद्भावस्तत्त्वं 29 अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयोवर्णनीयवस्तुरूपवर्णनानि 30 आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषता 31 साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं 32 सत्त्वपरिगृहीतत्वं-साहसोपेतता 33 अपरिखेदितत्वं- अनायाससम्भवः 34 अव्युच्छेदित्वं-विवक्षितार्थसम्यक्सिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति 35 / तथा दत्तः-सप्तमवासुदेवः नन्दनःसप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण षड्विंशतिर्धनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथमल्लिस्वामिनोरन्तरे तावभिहितौ, यतोऽवाचि-अरमल्लिअंतरे दोण्णि केसवा पुरिसपुंडरीय दत्त त्ति, अरनाथमल्लिनाथयोश्च क्रमेण त्रिंशत्पञ्चविंशतिश्च धनुषामुच्चत्वम्,एतदन्तरालवर्त्तिनोश्च वासुदेवयोः षष्ठसप्तमयोरेकोनत्रिंशत्षड्विंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् । / स्यात् यदि दत्तनन्दनौ कुन्थुनाथतीर्थकाले भवतो, न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति । सौधर्मे कल्पे O अमृतगुडा0 (mu0)| ॥ 11 Page #133 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् सूत्रम् 36 36 समवायः उत्तराध्ययनादिः ॥ 113 ॥ सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति-सुधर्मसभा 1 उपपातसभा 2 अभिषेकसभा 3 अलङ्कारसभा 4 व्यवसायसभा 5 च तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र वैरामएसु त्ति वज्रमयेषु तथा गोलवद्वत्ता वर्तुला ये समुद्का:- भाजनविशेषास्तेषु जिणसकहाओ त्ति जिनसक्थीनि तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनि अस्थीनि प्रज्ञप्तानीति । बीयचउत्थी त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुर्थ्यां तु दशेति पञ्चत्रिंशत्तानीति ॥ 35 ॥ छत्तीसं उत्तरज्झयणा pa0 taM0-विणयसुय1परीसहो 2 चाउरंगिनं 3 असंखयं 4 अकाममरणिज्जं 5पुरिसविज्जा 6 उरम्भिनं 7 काविलियं 8 नमिपव्वज्जा 9दुमपत्तयं 10 बहुसुयपूजा 11 हरिएसिजं12 चित्तसंभूयं 13 उसुयारिखं14सभिक्खुगं15समाहिठाणाई 16 पावसमणिज्ञं 17 संजइल्नं 18 मियचारिया 19 अणाहपव्वजा 20 समुद्दपालिजं 21 रहनेमिजं 22 गोयमकेसिखं 23समितीओ 24 जन्नतिजं 25 सामायारी 26 खलुंकिजं 27 मोक्खमग्गगई 28 अप्पमाओ 29 तवोमग्गो 30 चरणविही 31पमायठाणाई 32 कम्मपयडी 33 लेसज्झयणं 34 अणगारमग्गे 35 जीवाजीवविभत्ती य 36, चमरस्स णं असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसंजोयणाई उहं उच्चत्तेणं होत्था, समस्सणं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था, चेत्तासोएसुणं मासेसु सइ छत्तीसंगुलियंसूरिए पोरिसीछायं निव्वत्तै |सूत्र्म् 36 ॥ षट्त्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकृद्-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसंक्रान्तिदिने तुलासंक्रान्तिदिने चेत्य्र्थ्ः। षट्त्रिंशदङ्गुलिकां पदत्रयमानाम्, आह च-चेत्तासोएसु मासेसु, तिपया होइ पोरुसी ति ॥ 36 ॥ षट्त्रिंशस्थानकं (pra0), षट्त्रिंशं स्थानकं (pr0)| 0 चैत्राश्वयुजोर्मासयोस्त्रिपदा पौरुषी भवति । 113 ॥ Page #134 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 114 ॥ सूत्रम् 37 37 समवायः कुन्थुगणधरादिः सूत्रम् 38 38 समवायः पार्याइदिः कुंथुस्सणं अरहओसत्ततीसंगणा सत्ततीसंगणहरा होत्था, हेमवयहेरण्णवयाओणंजीवाओ सत्ततीसंजोयणसहस्साई छच्च चउसत्तरे जोयणसए सोलसयएगूणवीसइभाए जोयणस्स किंचिविसेसूणाओ आयामेणं pa0, सव्वासुणं विजयवेजयंतजयंतापराजियासुरायहाणीसुपागारा सत्ततीसं सत्ततीसंजोयणाइंउडेउच्चत्तेणंप0, खुड्डियाएणं विमाणपविभत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला pa0, कत्तियबहुलसत्तमीएणंसुरिए सत्ततीसंगुलियंपोरिसीछायं निव्वत्तैत्ताणंचारं च्रि॥सूत्र्म् 37 ॥ सप्तत्रिंशत्स्थानकमपि व्यक्तम्, नवरं कुन्थुनाथस्येह सप्तत्रिंशद्गणधरा उक्ताः आवश्यके तु पञ्चत्रिंशत् श्रूयन्त इति मतान्तरम्, तथा हैमवतादिजीवयोरुक्तप्रमाणसंवादगाथा- सत्तत्तीस सहस्सा छच्च सया जोयणाण चुस्य्रा। हेमवयवासजीवा किंचूणा सोलस कला y॥1॥ (बृहत्क्षे0 54) त्ति, कला एकोनविंशतिभागो योजनस्येति । तथा विजयादीनि पूर्वादीनि जम्बूद्वीपद्वाराणि तन्नायकास्तन्नामानो देवास्तेषां राजधान्यस्तन्नामिका एव पूर्वादिदिक्षु इतोऽसङ्खयेयतमे जम्बूद्वीप इति । क्षुद्रिकायां विमानप्रविभक्तौ कालिकश्रुतविशेषे, तत्र किल बहवो वर्गा- अध्ययनसमुदायात्मका भवन्ति, तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कालास्त उद्देशनकाला इति । यदि अश्वयुज: पौर्णमास्यां षट्त्रिंशदङ्गलिका पौरुषीच्छाया भवति तदा कार्तिकस्य कृष्णसप्तम्यामङ्गलस्य वृद्धिं गतत्वात्सप्तत्रिंशदङ्गुलिका भवतीति । / 37 ॥ पासस्सणं अरहओ पुरिसादाणीयस्स अट्ठतीसं अजिआसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था, हेमवयएरण्णवईयाणं जीवाणंधणूपिट्टे अट्ठतीसंजोयणसहस्साइंसत्त य चत्ताले जोयणसए दस एगूणवीसइभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं pa0, अत्थस्स णं पव्वयरण्णो बितिए कंडे अट्ठतीसं जोयणसहस्साई उठं उच्चत्तेणं होत्था, खुड्डियाए णं विमाणपविभत्तीए बितिए 7 चैत्रस्य (mu0)| 0 वैशाखस्य (mu0)| ॥ 114 ॥ Page #135 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 115 ॥ सूत्रम् 38 38 समवायः पार्याइदिः सूत्रम् 39 39समवायः नमेरवधिज्ञानि संपदादिः वग्गे अट्ठतीसं उद्देसणकाला p0॥सूत्र्म् 38 ॥ अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं धणुपट्ठ ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य हैमवतहरण्यवताभ्यां द्वितीयषष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्यधनुःपृष्ठाकारे परिधिखण्डे धनुःपृष्ठे इव धनुःपृष्ठे उच्यते तत्पर्यन्तभूते ऋजुप्रदेशपङ्क्ती तु जीवे इव जीवे इति, एतत्सूत्रसंवादिगाथार्द्ध चत्ताला सत्त सया अडतीस सहस्स दस कला य धणु (बृह्त्क्स्से055)त्ति। तथा अत्थस्स त्ति अस्तो- मेरुर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य- गिरिप्रधानस्य द्वितीयं काण्डं-विभागोऽष्टत्रिंशद्योजनसहस्राण्युच्चत्वेन भवतीति, मतान्तरेण तु त्रिषष्टिः सहस्राणि, यदाह- मेरुस्स तिन्नि कंडा पुढवोवलवैरसक्करा पढमं । रयए य जायरूवे अंके फलिहे य बीयं तु ॥ 1 ॥ एक्कागारं तैयं तं पुण जंबूणयामयं होइ । जोयणसहस्स पढमं बाहल्लेणं च बीयं तु ॥ 2 ॥ तेवट्ठिसहस्साई तैयं छत्तीस जोयणसहस्सा । मेरुस्सुवरि चूला उव्विद्धा जोयणदुवीसं ॥ 3 ॥ (बृहत्क्षे0 312-314)ति॥38॥ नमिस्सणं अरहओ एगूणचत्तालीसं आहोहियसया होत्था, समयखेत्ते एगूणचत्तालीसंकुलपव्वया pa0 taM0- तीसंवासहरा पंच मंदरा चत्तारि उसुकारा, दोच्चचउत्थपंचमछट्ठसत्तमासुणपंचसुपुढवीसुएगूणचत्तालीसं निरयावाससयसहस्साप0, नाणावरणिजस्स मोहणिज्जस्स गोत्तस्स आउयस्स एयासि णं चउण्हं कम्मपगडीणं एगूणचत्तालीसं उत्तरपगडीओ p0॥ सूत्रम् 39 ॥ एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं आहोहिय त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषां शतानीति, कुलपव्वय त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वता कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्तीतीह तैरुपमा कृता, (r)धणुपिटुं' (mu0)10 मेरोस्त्रीणि काण्डानि पृथ्व्युपलवज्रशर्करामयं प्रथमम् । राजतं जातरूपं आस्फाटिकं च द्वितीयम् ॥ 1 ॥ एकाकारं तृतीयं तत् पुनर्जाम्बूनदमयं भवति । योजनसहस्रं प्रथमं बाहल्येन द्वितीयं तु । / 2 / / त्रिषष्टिः सहस्राणि तृतीयं षट्त्रिंशत् सहस्राणि । मेरोरुपरि चूला उद्विद्धा योजनानि चत्वारिंशत् । / 3 / / ॥ 115 // (r) Page #136 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 116 ॥ सूत्रम् 40 40 समवायः नेम्यार्यादिः सूत्रम् 41 41समवायः नेम्यार्यादिः तत्र वर्षधरास्त्रिंशद् जंबूद्वीपे धातकीखण्डपुष्करार्द्धपूर्वापरार्द्धषु च प्रत्येकं हिमवदादीनां षण्णां भावात् मन्दराः पञ्चेषुकारा धातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति । दोच्चे त्यादि द्वितीयायांपञ्चविंशतिश्चतुर्थ्यां दश पञ्चम्यां त्रीणि षष्ठ्यां पञ्चोनलक्षं सप्तम्यां पञ्चेति यथोक्ता संख्या नरकाणामिति । नाणावरणिज्जे त्यादि, ज्ञानावरणीयस्य पञ्च मोहनीयस्याष्टाविंशतिः गोत्रस्य द्वे आयुषश्चतस्रः इत्येवमेकोनचत्वारिंशदिति ॥ 39 ॥ अरहओ णं अरिहनेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीसंजोयणाई उई उच्चत्तेणं pa0, संती अरहा चत्तालीसंधणूइंउटुंउच्चत्तेणं होत्था, भूयाणंदस्सणं नागकुमारस्स नागरन्नो चत्तालीसंभवणावाससयसहस्सा pa0, खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला pa0, फग्गुणपुण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसीछायं निव्वट्टइत्ताणंचारं चरै, एवं कत्तियाएविपुण्णिमाए, महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा p0॥सूत्र्म् 40 ॥ चत्वारिंशत्स्थानकं व्यक्तम् , नवरं वैसाहपुण्णिमासिणीए त्ति यत्केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, फग्गुणपुण्णिमासिणीए त्ति अत्राध्येयम्, कथं?, उच्यते, पोसे मासे चउप्पया (uttarA026/13) इति वचनात् पौषपौर्णमास्यामष्टचत्वारिंशदङ्गलिका सा भवति ततो माघे चत्वारि फाल्गुने च चत्वारि अङ्गलानि पतितानीत्येवंफाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीलच्छाया भवति, कार्त्तिक्यामप्येवमेव, यतः चेत्तासोएसु मासेसु, तिपया होइ पोरुसी (uttarA026/13) त्युक्तम्, ततः पदत्रयस्य षट्त्रिंशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति ॥ 40 ॥ नमिस्सणं अरहओ एकचत्तालीसं अज्जियासाहस्सीओ होत्था, चउसु पुढवीसु एकचत्तालीसं निरयावाससयसहस्सा pa0 taM07 चैत्राश्विनयोर्मासयोस्त्रिपदा भवति पौरुस्सी। 8 ॥ 116 ॥ Page #137 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 117 ॥ सूत्रम् 41 41समवायः नेम्यार्यादिः सूत्रम् 42 42समवायः वीरश्रामण्याति रयणप्पभाएपंकप्पभाए तमाए तमतमाए, महालियाएणं विमाणपविभत्तीए पढमेवग्गे एकचत्तालीसं उद्देस्न्न्कालाप्0॥सूत्र्म् 41 ॥ एकचत्वारिंशत्स्थानकं सुगमम्, नवरं चउसु इत्यादिक्रमेण सूत्रोक्तासु चतसृषु प्रथमचतुर्थषष्ठसप्तमीषु पृथिवीषु त्रिंशतो दशानां च नरकलक्षाणां पञ्चोनस्य चैकस्य पञ्चानां च नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति ॥ 41 ॥ समणे भगवं महावीरे बायालीसं वासाइं साहियाइं सामण्णपरियागं पाउणित्ता सिद्धे जाव सव्वदुक्खप्पहीणे, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओचरमंताओ गोथूभस्सणं आवासपव्वयस्स पञ्चच्छिमिल्ले चरमंते एसणं बायालीसंजोयणसहस्साइंसंखे दयसीमे य, कालोएणं समुद्दे बायालीसंचंदाजोइंसुवाजोइंति वा जोइस्संति वा, बायालीसं सूरिया पभासिसुवा 3, संमुच्छिमभुयपरिसप्पाणं उक्कोसेणं बायालीसं वाससहस्साई ठिई pa0, नामकम्मे बायालीसविहे pa0, taM0- गैनामे जाइनामे सरीरनामे सरीरंगोवंगनामे सरीरबंधणनामे सरीरसंघायणनामे संघयणनामे संठाणनामे वण्णनामे गंधनामे रसनामे फासनामे अगुरुलहुयनामे उवघायनामे पराघायनामे आणुपुव्वीनामे उस्सासनामे आयवनामे उज्जोयनामे विहगगैनामे तसनामे थावरनामे सुहुमनामे बायरनामे पज्जत्तनामे अपज्जत्तनामे साहारणसरीरनामे पत्तेयसरीरनामे थिरनामे अथिरनामे सुभनामे असुभनामे सुभगनामे दुब्भगनामे सुसरनामे दुस्सरनामे आएजनामे अणाएजनामे जसोकित्तिनामे अजसोकित्तिनामे निम्माणनामे तित्थकरनामे, लवणे णं समुद्दे बायालीसं नागसाहस्सीओ अभिंतरियं वेलं धारंति, महालियाएणं विमाणपविभत्तीए बितिए वग्गे बायालीसं उद्देसणकालाप0, एगमेगाए ओसप्पिणीएपंचमछट्ठीओसमाओबायालीसंवाससहस्साइंकालेणंप0, एगमेगाए उस्सप्पिणीए पढमबीयाओसमाओबायालीसं vaasshssaaiikaalennNp0||सूत्र्म् 42 ॥ द्विचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं बायालीसंति छद्मस्थपर्याये द्वादश वर्षाणि षण्मासा अर्द्धमासश्चेति केवलिपर्यायस्तु ॥ 117 ॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 118 ॥ सूत्रम् 42 42समवायः वीरश्रामण्यादिः देशोनानि त्रिंशद्वर्षाणीति पर्युषणाकल्पे द्विचत्वारिंशदेव वर्षाणि महावीरपर्यायोऽभिहितः, इह तु साधिक उक्त :, तंत्र पर्युषणाकल्पे यदल्पमधिकं तन्न विवक्षितमिति सम्भाव्यत इति, जावत्ति करणात् 'बुद्धे मुत्ते अंतकडे परिनिव्वुडेऽत्ति dRshym। जम्बूद्दीवस्से त्यादि पुरथिमिल्लचरिमंताओ त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तुभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः- चरमविभागो यावताऽन्तरेण भवति एस णं ति एतदन्तरं द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तम्, अन्तरशब्देन विशेषोऽप्यभिधीयते इत्यत आह- अबाहाए त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः । कालोए ण न्ति धातकीखण्डपरिवेष्टके कालोदाभिधाने समुद्रे । गैनामेत्यादि, गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिभवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति, यदुदयादङ्गानां-शिरःप्रभृतीनां उपाङ्गानांच- अङ्गल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलाना पूर्वबद्धानां बध्यमानानां च सम्बन्धकारणं शरीरबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीररचना भवति तच्छरीरसङ्घातनाम, तथास्थयां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषोभवति तत्संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतोभवति तत्संस्थाननाम, तथा यदुदयाद्वर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघु स्वं स्वं शरीर जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव विषात्मको दंष्ट्रात्वगादिः परेषामुपघातको भवति तत्पराघातनाम,तथा यदुदयादन्तरालगतौ जीवो याति तदानुपूर्वीनाम, तथा यदुदयादुछासनिःश्वासनिष्पत्तिर्भवति तदुच्छ्रासनाम, तथा यदुदयाजीवस्तापवच्छरीरो भवति तदातपनाम यथाऽऽदित्यबिम्बपृथिवीकायिकानाम्, तत्र च पर्यु (pra0)10 पुरिच्छिमिल्लाओ चरि0 (mu0)| 0 लघुत्वं स्वशरीरस्य (mu0)| ॥ 118 ॥ Page #139 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 119 ॥ सूत्रम् 43 43समवायः कर्मविपाकादिः तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथा यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम, त्रसनामादीन्यष्टौ प्रतीतार्थानि, तथा यतः स्थिराणांदन्ताद्यवयवानां निष्पत्तिर्भवति तत्स्थिरनाम, यतश्चभ्रूजिह्वादीनामस्थिराणां निष्पत्तिर्भवति तदस्थिरनाम, तथा शिरःप्रभृतीनां शुभानांतच्छुभनाम, पादादीनामशुभानामशुभनाम इति, शेषाणि प्रतीतानि, नवरं यदुदयाजातौ जातौ जीवदेहेषु स्त्र्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति, पञ्चमछट्ठीओ समाओ त्ति दुष्षमा एकान्तदुष्षमा चेत्यर्थः पढमबीयाउ त्ति एकान्तदुष्षमा दुष्षमा चेति ॥ 42 ॥ __ तेयालीसं कम्मविवागज्झयणाप0, पढमचउत्थपंचमासु पुढवीसुतेयालीसं निरयावाससयसहस्सा pa0, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं तेयालीसंजोयणसहस्साई अबाहाए अंतरे pa0, एवं चउद्दिसिंपिदगभागेसंखे दयसीमे, महालियाएणं विमाणपविभत्तीए तैये वग्गे तेयालीसं उद्देस्न्न्कालाप्0॥ सूत्रम् 43 ॥ त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, कम्मविवागज्झयण त्ति कर्मण:- पुण्यपापात्मकस्य विपाक:-फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानि च एकादशाङ्गद्वितीयाङ्गयोः संभाव्यन्त इति जंबुद्दीवस्स ण मित्यादि, जम्बूद्वीपपौरस्त्यान्तागोस्तुभपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं च त्रिचत्वारिंशत्सहस्राणि भवन्तीति, एवं चउद्दिसिपि त्ति उक्तदिगन्तर्भावेन चतस्रो दिश उक्ता अन्यथा एवं तिदिसिंपित्ति वाच्यं स्यात्, तत्र चैवमभिलाप:-जंबुद्दीवस्स णं दीवस्स दाहिणिल्लाओ चरिमंताओ दओभासस्सणं आवासपव्वयस्स दाहिणिल्ले चरिमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते एवमन्यत्सूत्रद्वयम्, नवरं पश्चिमायां शङ्ख आवासपर्वत (c)एवं (pr0)| Page #140 -------------------------------------------------------------------------- ________________ श्रीअभय0 वृत्तियुतम् ॥ 120 ॥ सूत्रम् 44-45 44-45 समवायः ऋषिभाषितादिः समयक्षेत्रादिः उत्तरस्यामुदकसीम इति ॥ 43 ॥ चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया pa0, विमलस्सणं अरहओणंचउआलीसं पुरिसजुगाइं अणुपिट्टि सिद्धाइंजाव प्पहीणाई,धरणस्सणं नागिंदस्सनागरण्णोचोयालीसंभवणावाससयसहस्साप0, महालियाएणं विमाणपविभत्तीए cautthe vagge चोयालीसं उद्देसणकाला p0॥सूत्र्म् 44 ॥ चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् इसिभासिय त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि दियलोयचुयाभासिय त्ति देवलोकाच्च्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताभाषितानि क्वचित्पाठः देवलोयचुयाणं इसीणंचोयालीसं इसिभासियज्झयणा pa0 पुरिसजुगाई ति पुरुषा:-शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीवकालविशेषा इव क्रमसाधर्म्यात्पुरुषयुगानि, अणुपिढेइ ति आनुपूर्व्या अणुबंध त्ति पाठान्तरे तृतीयादर्शनादनुबन्धेन- सातत्येन सिद्धानि जाव त्ति करणाद् 'बुद्धाई मुत्ताई अंतकडाइं सव्वदुक्खप्पहीणाईति दृश्यम्, महालियाए णं विमाणपविभत्तीए त्ति चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः ॥ 44 ॥ समयखेत्तेणंपणयालीसंजोयणसयसहस्साईआयामविक्खंभेणंप0, सीमंतएणं नरए पणयालीसंजोयणसयसहस्साईआयामविक्खंभेणं pa0, एवं उडुविमाणेवि, ईसिपब्भाराणं पुढवी एवं चेव, धम्मेणं अरहा पणयालीसंधणूई उद्धं उच्चत्तेणं होत्था, मंदरस्स णं पव्वयस्स चउदिसिंपि पणयालीसं 2 जोयणसहस्साई अबाहाए अंतरे pa0, सव्वेविणं दिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिंजोगंजोइंसुवाजोइंति वा जोइस्संति वा-तिन्नेव उत्तराईपुणव्वसूरोहिणी विसाहाय्|एएछ्न्क्ख्त्ता पणयाल(c) अणुपट्टि (pr0)| ॥ 120 Page #141 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 121 ॥ सूत्रम् 45 45 समवायः ऋषिभाषितादिः समयक्षेत्रादिः सूत्रम् 46 46 समवायः दृष्टिवादादिः मुह्त्त्स्ण्जोगा॥1॥म्हालियाएन्न्ण् विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देस्न्न्कालाप्0॥सूत्र्म् 45 ॥ पञ्चचत्वारिंशत्स्थानके त्विदंलिख्यते,समयखेत्ते त्ति कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, सीमंतएणं ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति|उद्दुविमान्ने त्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्त्ति चतसृणां विमानावलिकानां मध्यभागवर्ति वृत्तं विमानेन्द्रकमुडुविमानमिति । ईसीपब्भार त्ति सिद्धिपृथिवी मंदरस्स णं पव्वयस्से त्यादि सूत्रे लवणसमुद्राभ्यन्तरपरिध्यपेक्षयान्तरं द्र्स्स्त्त्व्य्मिति|स्व्वेविन्न् मित्यादि, चन्द्रस्य त्रिंशन्मुहूर्त्तभोग्यं नक्षत्रक्षेत्रं समक्षेत्रमुच्यते, तदेव सार्द्ध व्यर्द्ध द्वितीयमर्द्धमस्येति व्यर्द्धमित्येवं व्युत्पादनात् तथाविधं क्षेत्रं येषामस्ति तानि व्यर्द्धक्षेत्रिकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्ताश्चन्द्रेण सार्द्धयोग-सम्बन्धं योजितवन्ति, तिन्नेव गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तराषाढा उत्तरभद्रपदाच ॥ 45 ॥ दिट्ठिवायस्सणं छायालीसं माउयापया pa0, बंभीएणं लिवीए छायालीसं माउयक्खरा pa0, पभंजणस्स णं वाउकुमारिंदस्स chaayaaliisNbhvnnaavaassyshssaap0||सूत्र्म् 46 ॥ अथ षट्चत्वारिंशत्स्थानकें किञ्चिल्लिख्यते, दिट्ठिवायस्स त्ति द्वादशाङ्गस्य माउयापय त्तिसकलवाङ्मयस्य अकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमध्रौव्यलक्षणानि, तानि च सिद्धश्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यते,तथा बंभीएणं लिवीए त्ति लेख्यविधौषट्चत्वारिंशन्मा 70क्षेत्रकाणि (mu0)| 0 उत्तराभाद्र0 (mu0)| 0 रिंशस्थानके (pr0)| ॥ 121 ॥ Page #142 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । ॥ 122 ॥ सूत्रम् 47-48 47-48 समवायः अभ्यन्तरमण्डलादिः चक्रिपत्तनादिः तृकाक्षराणि, तानि चाकारादीनि हकारान्तानि सक्षकाराणि ॠलुलु लं (ळ?) इत्येतदक्षरपञ्चकवर्जितानि स्म्भाव्य्न्ते। तथा पभंजणस्स त्ति औदीच्यस्येति ॥ 46 ॥ जयाणं सूरिए सव्वन्भिंतरमंडलं उवसङ्कमित्ताणंचारं चरै तया णं इहगयस्स मणूसस्स सत्तचत्तालीसंजोयणसहस्सेहिं दोहिय तेवढेहिंजोयणसएहिं एक्कवीसाए यसट्ठिभागेहिंजोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ, थेरेणं अग्गिभूई सत्तचालीसं वासाइं अगारमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं प्व्विए। सूत्रम् 47 ॥ अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, जया ण मित्यादि, इह लक्षप्रमाणस्य जम्बुद्वीपस्योभयतोऽशीत्युत्तरे योजनशते 360 अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य विष्कम्भो भवति 99640 तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि 315089, एतच्च सूर्यो मुहूर्तानां षष्ट्या गच्छतीति षष्ट्याऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच्चषष्टिभागा योजनस्य 525119, यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽष्टादश मुहूर्त्ता दिवसप्रमाणम्, तदर्द्धन नवभिर्मुहूतः मुहूर्तगतिर्गुण्यते, ततश्च यथोक्तं चक्षुःस्पर्शप्रमाणमागच्छतीति, अग्गिभूइ त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत्, तत्र सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा, इह त्वपूर्णस्यापि पूर्णविवक्षेति सम्भावनया न विरोध इति ॥ 47 ॥ ___ एगमेगस्सणंरनो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा pa0, धम्मस्सणं अरहओ अडयालीसंगणा अडयालीसंगणहरा होत्था, सूरमंडलेणं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं p0॥सूत्र्म् 48 ॥ (r) संभाव्यन्ते (स्वरचतुष्टयवर्जनात् विसर्गान्तानि द्वादश पञ्चविंशतिः स्पर्शाः चतस्रोऽन्तःस्थाः ऊष्माणश्चत्वारः क्षवर्णश्चेति षट्चत्वारिंशद्वर्णाः) तथा (mu0)| ॥ 122 ॥ Page #143 -------------------------------------------------------------------------- ________________ श्रीअभय0 वृत्तियुतम् ॥ 123 ॥ सूत्रम् 49 49समवायः सप्तसप्तमिकादिः सूत्रम् 50 50समवायः सुव्रतार्यादिः ब्रह्मचर्यादिः अष्टचत्वारिंशत्स्थानके किमपि लिख्यते, पट्टण त्ति विविधदेशपण्यान्यागत्य यत्र पतन्ति तत्पत्तनं- नगरविशेषः, पत्तनं रत्नभूमिरित्याहुरेके, धम्मस्स त्ति पञ्चदशतीर्थकरस्य, इहाष्टचत्वारिंशद्रणा गणधराश्चोक्ताः आवश्यकेतु त्रिचत्वारिंशत्पठ्यन्ते तदिदं मतान्तरमिति, सूरमंडले त्ति सूर्यविमानं येषां भागानामेकषष्ट्या योजनं भवति तेषामष्टचत्वारिंशत् त्रयोदशभिस्तैयूंनं योज्ञ्मित्य्र्थ्ः॥48॥ सत्त सत्तमियाएणं भिक्खुपडिमाए एगूणपन्नाए राइंदिएहिं छन्नउइभिक्खासएणं अहासुत्तंजाव आराहिया भवै, देवकुरूत्तरकुरु एसुणं मणुया एगूणपन्ना राईदिएहि संपत्तजोव्वणा भवंति, तेइंदियाणं उक्कोसेणं एगूणपन्ना राइंदिया ठिई p0॥सूत्र्म् 49 ॥ अथैकोनपञ्चाशत्स्थानके लिख्यते, सत्तसत्तमियाणं सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका- सप्त च सप्तमदिनानि भवन्ति सप्तसुसप्तकेषु अतःसा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति, पडिम त्ति अभिग्रहः छन्नउएणं भिक्खासएणं ति प्रथम दिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृद्ध्या अष्टाविंशतिर्भिक्षा भवन्ति, एवं च सप्तस्वपि षण्णवतं भिक्षाशतं भवति, अथवा प्रतिसप्तकमेकोत्तरया वृद्ध्या यथोक्तं भिक्षामानं भवति, तथाहि-प्रथमे सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयोर्द्वयोर्ग्रहणाच्चतुर्दश, एवं सप्तमे सप्तानां ग्रहणादेकोनपञ्चाशदित्येवं सर्वसङ्कलने यथोक्तं मानं भवतीति, अहासुत्तं ति यथासूत्रं- यथागमं सम्यग्न्यायेन स्पृष्टा भवतीति शेषो द्रष्टव्यः, संपत्तजोव्वणा भवंति त्ति न मातापितृपरिपालनामपेक्षन्त इत्यर्थः, ठी त्ति आयुष्कम् ॥ 49 ॥ ___ मुणिसुव्वयस्सणं अरहओ पंचासं अज्जियासाहस्सीओ होत्था, अणते णं अरहा पन्नासंधणूई उई उच्चत्तेणं होत्था, पुरिसुत्तमेणं (r) संपन्न0 (mu0)| 0 सप्त सप्त दिनानि (mu0)| (c) सर्वमीलने यथोक्तमानं (mu0)| 0 सम्यक् कायेन (mu0)| ॥ 123 ॥ Page #144 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 124 ॥ सूत्रम् 50-51 50-51 समवायः सुव्रतार्यादिः ब्रह्मचर्यादिः वासुदेवे पन्नासं धणूई उई उच्चत्तेणं होत्था, सव्वेवि णंदीहवेयहा मूले पन्नासं 2 जोयणाणि विक्खंभेणं pa0, लंतए कप्पे पन्नासं विमाणावाससहस्सा pa0, सव्वाओणं तिमिस्सगुहाखंडगप्पवायगुहाओपन्नासं 2जोयणाई आयामेणंप0, सव्वेविणं कंचणगपव्वया सिहरतले पन्नासं 2 जोयणाई विक्खंभेणं p0॥सूत्र्म् 50 ॥ अथ पञ्चाशत्स्थानकम्, तत्र पुरिसोत्तम त्ति चतुर्थो वासुदेवोऽनन्तजिज्जिनकालभावी, तथा कंचणग त्ति उत्तरकुरुषुनीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महाह्रदानां पूर्वापरपार्श्वयोः प्रत्येकं दश दश काञ्चनपर्वता भवन्ति, ते च सर्वे शतम्, एवं देवकुरुषु निषधादीनां महाह्रदानांपार्श्वतःशतं भवति, सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालङ्कतशिखरतलाः ॥ 50 ॥ नवण्हं बंभचेराणं एकावन्नं उद्देसणकालाप0, चमरस्सणं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा pa0, एवंचेव बलिस्सवि, सुप्पभेणंबलदेवे एकावन्नवाससयसहस्साइंपरमाउंपालैत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, दंसणावरणनामाणं दोण्हं कम्माणं एकावन्नं उत्त्र्क्म्म्प्ग्द्दीओप्0॥सूत्र्म् 51 ॥ अथैकपञ्चाशत्स्थानकम्, तत्र बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिज्ञादीनाम्, तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः 1 एवं द्वितीयादिषु क्रमेण षट् 2 चत्वारः 3 चत्वारः 4 एवं षट् 5 पञ्च 6 अष्टौ, चत्वारः 8 सप्त चेत्येवमेकपञ्चाशदितिसुप्पहेति चतुर्थो बलदेवः अनन्तजिजिननायककालभावी, तस्येहैकपञ्चाशद्वर्षलक्षाण्यायुरुक्तमावश्यके O'nantajina0 (pr0)| 0 महाहदानां शतं (mu0)10 सप्तमे महापरिज्ञाया: सप्तोद्देशाः, व्युच्छिन्नं च तदिति प्रान्ते प्रागप्यध्ययनोल्लेखे उद्दिष्टं प्रान्त्य एवात्रोद्दिष्टा उद्देशा अपि तस्य क्रमापेक्षया सप्तमस्य चेत्येवमेकपञ्चाशदिति (mu0)10.जिननाथकाल0 (mu0)| ॥ 124 // Page #145 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 125 ॥ सूत्रम् 52 52 समवायः मोहनामादिः तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तरमिति, एकावन्नं uttarapagaDIu~tti दर्शनावरणस्य नव नाम्नो द्विचत्वारिंशदित्येकपञ्चाशदिति ॥ 51 ॥ मोहणिज्जस्स णं कम्मस्स बावन्नं नामधेजा pa0, taM0- kohe kove rose dose अखमा संजलणे कलहे चंडिक्के भंडणे विवाए 10 माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवाए अक्कोसे अवक्कोसे (परिभवे) उन्नए 20 उन्नामे माया उवही नियडी वलए गहणे णूमे कक्के कुरुए दंभे 30 कूडे जिम्हे किब्बिसे अणायरणया गृहणया वंचणया पलिकुंचणया सातिजोगे लोभे इच्छा 40 मुच्छा कंखा गेही तिण्हा भिजा अभिजा कामासा भोगासा जीवियासा मरणासा 50 नन्दी रागे 52, गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स पच्चच्छिमिल्ले चरमंते एस णं बावन्नं जोयणसहस्साई अबाहाए अंतरे pa0, एवं दगभासस्सणं केउगस्स संखस्स जूयगस्स दगसीमस्सईसरस्स, नाणावरणिज्जस्स नामस्स अंतरायस्स एतेसिणं तिण्हं कम्मपगडीणं बावन्नं उत्तरपयडीओ pa0, सोहम्मसणंकुमारमाहिदेसुतिसुकप्पेसु बावन्नं विमाणवाससयसहस्सा p0॥ सूत्रम् 52 ॥ अथ द्विपञ्चाशत्स्थानकम्, तत्र मोहणिज्जस्स कम्मस्स त्ति इह मोहनीयकर्मणोऽवयवेषु चतुर्पु क्रोधादिकषायेषु मोहनीयमुपचर्यावयवे समुदायोपचारन्यायेन मोहनीयस्येत्युक्तम्, तत्रापि कषायसमुदायापेक्षया द्विपञ्चाशन्नामधेयानि न पुनरेकैकस्य कषायमात्रस्यैवेति, तत्र क्रोध इत्यादीनि दश नामानि क्रोधकषायस्य चंडिक्के त्ति चाण्डिक्यम्, तथा मान इत्यादीन्येकादश मानकषायस्य, अत्तुक्कोसे त्ति आत्मोत्कर्षः, उक्कोसे त्ति उत्कर्षः, अवक्कोसे त्ति अपकर्षः उन्नए त्ति उन्नतः पाठान्तरेण उन्नमः, उन्नामे त्ति उन्नामः, तथा मायादीनि सप्तदश मायाकषायस्य णूमे त्ति न्यवमं कक्के त्ति कल्कं कुरुए त्ति कुरुकं जिम्हे त्ति जैम्यम्, O0डीओ (mu0)| (c) आत्मोत्कर्षः, अवक्कोसेऽत्ति......रेग 'उन्नामेऽत्ति (mu0)| ॥ 125 ॥ Page #146 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 126 ॥ सूत्रम् 53 53समवायः कुरुमहाहिमवदादिः तथा लोभादीनि चतुर्दश लोभकषायस्य भिज्झा अभिज्झ त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति, गोथुभे त्यादि गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालस्य महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, एस णं ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयं- इह लवणसमुद्रं पञ्चनवतियोजनसहस्राण्यवगाह्य पूर्वादिषु दिक्षु चत्वारः क्रमेण वडवामुखकेतुकजूयकेश्वराभिधाना महापातालकलशा भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य सहस्रविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चाशत्सहस्राण्यनन्तरं भवति, तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि सनत्कुमारे द्वादश माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् ॥ 52 ॥ देवकुरूत्तरकुरुयाओणंजीवाओ तेवनं 2 जोयणसहस्साइंसाइरेगाई आयामेणं pa0, महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साइ नव य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामेणं pa0, समणस्स णं भगवओ महावीरस्स तेवन्नं अणगारा संवच्छरपरियाया पंचसु अणुत्तरेसु महैमहालएसु महाविमाणेसु देवत्ताए उववन्ना, संमुच्छिमौरपरिसप्पाणं उक्कोसेणं तेवनं वाससहस्सा ठिई p0॥सूत्र्म् 53 ॥ त्रिपञ्चाशत्स्थानके लिख्यते, महाहिमवंते त्यादि सूत्रे संवादगाथा तेवन्नसहस्साई नव य सए जोयणाण इगतीसे । जीवा महाहिमवओ अद्धकला छच्च य क्लाओ॥1॥ (बृह्त्क्स्से056)त्ति|स्ण्व्च्छ्र्प्रियाग् त्ति संवत्सरमेकं यावत् पर्यायः प्रव्रज्यालक्षणो येषां ते संवत्सरपर्याया: महैमहालएसु महाविमाणेसु त्ति महान्तिच तानि-विस्तीर्णानि च अतिमहालया इव अतिमहालयाश्चा ॥ 126 ॥ Page #147 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥127 ॥ सूत्रम् 54-55/ 54-55 समवायः उत्तमपुरूषादिः मल्ल्यायुषादिः त्यन्तमुत्सेधाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः, एते चाप्रतीताः, अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति ॥ 53 ॥ __भरहेरवएसुणं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं 2 उत्तमपुरिसा उप्पजिंसु वा 3, taM0- चउवीसं तित्थकरा बारस चक्कवट्ठी नव बलदेवा नव वासुदेवा, अरहाणं अरिट्ठनेमी चउवन्नं राइंदियाइंछउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिजाए चउप्पन्नाइं वागरणाई वागरित्था, अणंतस्स णं अरहओ चौपन्नं गणहरा होत्था ॥ सूत्रम् 54 ॥ चतुष्पञ्चाशत्स्थानके लिख्यते,पाउणित्त त्ति प्राप्य,एगणिसेज्जाएत्ति एकेनासनपरिग्रहेण वागरणाइंति व्याक्रियन्ते-अभिधीयन्ते इति व्याकरणानि-प्रश्ने सति निर्वचनतयोच्यमानाः पदार्थाः वागरित्थ त्ति व्याकृतवान् तानि चाप्रतीतानि, अनन्तनाथस्येह चतुष्पञ्चाशद्गणा गणधराश्चोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति ॥ 54 ॥ ___ मल्लिस्स णं अरहओ पणपन्नं वाससहस्साइं परमाउं पालैत्ता सिद्ध बुद्धे जावप्पहीणे, मंदरस्स णं पव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ विजयदारस्स पचच्छिमिल्ले चरमंते एस णं पणपन्नं जोयणसहस्साई अबाहाए अंतरे pa0, एवं चउद्दिसिपि वेजयंतजयंतापराजियंति, समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाईपावफलविवागाई वागरित्ता सिद्धे बुद्धे जावप्पहीणे, पढमबीयासु दोसु पुढवीसु पणपन्नं निरयावाससयसहस्सा pa0, दंसणावरणिज्जनामाउया णं तिण्हं कम्मपगडीणं पणपन्नं उत्तरपगडीओ p0॥ सूत्रम् 55 ॥ ॥ 127 ॥ Page #148 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 128 ॥ सूत्रम् 55 55 समवायः उत्तमपुरूषादिः मल्लयायुषादिः सूत्रम् 56 56 समवायः जम्बू नक्षत्रादिः गणिपिटकादिः पञ्चपञ्चाशत्स्थानके त्विदं लिख्यते, मन्दरस्से त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्राणि योजनानां भवतीत्युक्तम्, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहस्राणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेरुविष्कम्भस्य च दशसाहसिकत्वाद् द्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणां जगत्या बाह्यान्ते पूर्यमाणत्वात्, जम्बूद्वीपजगतीविष्कम्भेन च सह जम्बूद्वीपलक्षं पूरणीयम्, लवणसमुद्रजगतीविष्कम्भेन चसह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथग्गणने मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात्, सा हि पञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, अन्तिमराइयंसित्ति सर्वायुः कालपर्यवसानरात्रौ रात्रेआऽन्तिमें भागे पापायांमध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्तिकमासामावास्यायां स्वातिनक्षत्रेण चन्द्रमसा युक्तेन नागे करणे प्रत्यूषसि पर्यङ्कासननिषण्ण:पञ्चपञ्चाशदध्ययनानि कल्लाणफलविवागाई ति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्यं विपाच्यते-व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य-प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् मुत्ते अंतकडे परिनिव्वुडे सव्वदुक्खप्पहीणे त्ति दृश्यम् । पढमे त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् । दसणे त्यादि, दर्शनावरणीयस्य नव प्रकृतयो नाम्नो द्विचत्वारिंशत् आयुषश्चतम्र इत्येवं पञ्चपञ्चाशदिति ॥ 55 ॥ जंबुद्दीवेणंदीवे छप्पन्नं नक्खत्ता चंदेण सद्धिं जोइंसुवा 3, विमलस्सणं अरहओ छप्पन्नंगणा छप्पन्नंगणहरा होत्था॥ सूत्रम् 56 ॥ 7 किश्चित् (pr0)| 0 रात्रेरन्तिमे (mu0)| स्वातिना नक्ष0 (pra0)10 नागक0 (mu0)| Page #149 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 129 ॥ सूत्रम् 56-57 56-57 समवायः जम्बूनक्षत्रादिः गणिपिटकादिः अथ षट्पञ्चाशत्स्थानके लिख्यते, जम्बुद्दीवे इत्यादि, तत्र चन्द्रद्वयस्य प्रत्येकमष्टाविंशतेर्भावात् षट्पञ्चाशन्नक्षत्राणि भवन्ति, विमलस्येह षट्पञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति ॥ 56 ॥ तिण्हं गणिपिडगाणं आयारचूलियावज्जाण सत्तावन्नं अज्झयणा pa0 तं- आयारे सूयगडे ठाणे, गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावनंजोयणसहस्साई अबाहाए अंतरेप0, एवंदगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीमस्स ईसरस्स य, मल्लिस्सणं अरहओसत्तावन्नं मणपज्जवनाणिसया होत्था, महाहिमवंतरूप्पीणवासहरपव्वयाणंजीवाणंधणुपिटुंसत्तावन्नं 2जोयणसहस्साइंदोन्निय तेणउएजोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं pa0 |सूत्र्म् 57 ॥ अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, गणिपिडगाणं ति गणिनः-आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गणिपिटकानि तेषां आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका- सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तद्वर्जानां तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानांमध्ये एकस्याचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वितीयाने प्रथमश्रुतस्कन्धे षोडश द्वितीयेसप्त स्थानाने दशेत्येवं सप्तपञ्चाशदिति, गोथुभेत्यादौ भावार्थोऽयं-द्विचत्वारिंशत्सहस्राणि वेदिकागोस्तुभपर्वतयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशद्गोस्तुभवडवामुखयोरन्तरं दशसहस्रमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति, जीवाणं धणुपट्ठ त्ति मण्डलखण्डाकारं क्षेत्रम्, इह सूत्रे संवादगाथार्द्ध 0नीति गम्यते गणपि0 (mu0)| 0 dhaNupiTTha'nti (mu0)| // 129 // Page #150 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 130 ॥ सूत्रम् 58-59 58-59 समवायः प्रथमादिनरकावासादिः चन्द्र दिनादिः सत्तावन्न सहस्सा धज्पि तेणौय दुसय दस य कल (बृहत्क्षे057)त्ति ॥ 57 ॥ ___ पढमदोच्चपंचमासुतिसुपुढवीसु अट्ठावन्नं निरयावाससयसहस्सा pa0, नाणावरणिजस्स वेयणियआउयनामांतराइयस्स एएसि णं पंचण्हं कम्मपगडीणं अट्ठावन्नं उत्तरपगडीओ pa0, गोथुभस्स णं आवासपव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे pa0, एवं चउदिसिंपि नेयव्वं |सूत्र्म् 58 ॥ अष्टपञ्चाशत्स्थानकेऽपि लिख्यते, पढमे त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिःपञ्चम्यां त्रीणीति सर्वाण्यष्टपञ्चाशदिति, नाणे त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः गोथूभस्से त्यादि, अस्य च भावार्थः पूर्वोक्तानुसारेणावसेयः, एवं चउद्दिसिपि नेयव्वं ति अनेन सूत्रत्रयमतिदिष्टम्, तच्चैव- दओभासस्स णं आवासपव्वयस्स उत्तरिल्लाओ चरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे । एस णं अट्ठावन्नं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं संखस्स आवासपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ जूयगस्स महापातालस्स, एवं दगसीमस्स आवासपव्वयस्स दाहिणिल्लाओ चरिमंताओ ईसरस्स महापायालस्स त्ति ॥ 58 ॥ चंदस्सणंसंवच्छरस्स एगमेगे उऊ एगूणसढिराइंदियाईराइंदियग्गेणंप0, संभवेणं अरहा एगूणसहिपुव्वसयसहस्साइं आगारमझे ___ वसित्ता मुंडे जाव पव्वइए, मल्लिस्स णं अरहओ एगूणसर्व्हि ओहिनाणिसया होत्था। सूत्रम् 59 ॥ अथैकोनषष्टिस्थानके लिख्यते, चंदस्स ण मित्यादि, संवत्सरो ह्यनेकविधः स्थानाङ्गादिषूक्तः, तत्र यश्चन्द्रगतिमङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति, तत्र चैकैकऋतोरेकोनषष्टी रात्रिन्दिवानां ङ्धणुपिट्ठ (mu0)| 0 केऽपि किमपि लिख्यते (pr0)| ॥ 130 ॥ Page #151 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 131 ॥ सूत्रम् 60 60 समवायः सूर्यमण्डलादिः सूत्रम् 61 61 समवायः युगर्तुमासादिः रात्रिन्दिवाग्रेण भवति, कथं?, एकोनत्रिंशद्रात्रिंदिवानि द्वात्रिंशच द्विषष्टिभागा अहोरात्रस्येत्येवंप्रमाणः कृष्णप्रतिपदारब्धः पौर्णमासीपरिनिष्ठितश्चन्द्रमासो भवति, द्वाभ्यांच ताभ्यामृतुर्भवति, तत एकोनषष्टि : अहोरात्राण्यसौ भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवक्षितम्, सम्भवस्यैकोनषष्टिः पूर्वलक्षाणि गृहस्थपर्याय इहोक्तः, आवश्यके तु चतुःपूर्वाङ्गाधिका सोक्तेति ॥ 59 ॥ एगमेगेणं मंडले सूरिए सट्ठिए सट्ठिए मुहुत्तेहिं संघाएइ, लवणस्सणं समुद्दस्स सहि~ नागसाहस्सीओ अग्गोदयं धारंति,विमलेणं __ अरहा सटुइंधणूई उडे उच्चत्तेणं होत्था, बलिस्स णं वैरोयणिंदस्स सटुइं सामाणियसाहस्सीओ pa0, बंभस्स णं देविंदस्स देवरन्नो सटुइंसामाणियसाहस्सीओप0, सोहम्मीसाणेसुदोसु कप्पेसुसटइइ विमाणावाससयसहस्सा p0॥सूत्र्म् 60 ॥ अथ षष्टिस्थानकम्, तत्र एगमेगे इत्यादि, चतुरशीत्यधिकशतसंख्यानांसूर्यमण्डलानामेकैकं मण्डलं-तथाविधमार्गभूमि सूर्यः षष्ट्या षष्ट्या मुहूर्तेः- द्वाभ्यां द्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति-निष्पादयति, अयमत्र भावार्थ:- एकस्मिन्नह्नि यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनाभ्यामहोरात्राभ्यामुदेतीति अग्गोदयं ति षोडशसहस्रोच्छ्रिताया वेलाया यदुपरि गव्यूतद्वयमानं वृद्धिहानिस्वभावंतदग्रोदकम्, बलिस्स त्ति औदीच्यस्य असुरकुमारनिकायराजस्य, बंभस्सत्ति ब्रह्मलोकाभिधानपञ्चमदेवलोकेन्द्रस्य, सहित्ति सौधर्मे द्वात्रिंशदीशाने चाष्टाविंशतिर्विमानलक्षाणीतिकृत्वा षष्टिस्तानि भवन्तीति ॥ 60 ॥ ___पंचसंवच्छरियस्सणंजुगस्स रिउमासेणं मिजमाणस्स इगसद्धिं उऊमासा pa0, मंदरस्स णं पव्वयस्स पढमे कंडे एगसट्ठिजोयणसहस्साइंउड्डे उच्चत्तेणं pa0, चंदमंडलेणं एगसट्ठिविभागविभाइए समंसे pa0, एवं सूर्स्स्वि॥सूत्र्म् 61 ॥ पदमारभ्य0 (mu0)| 0 विधचारभूमिः (mu0)| 0जस्य भवनम्, बंभस्स (mu0)| ॥ 931 ॥ Page #152 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 132 ॥ सूत्रम् 61 |61समवायः युगर्तुमासादिः अथ एकषष्टिस्थानकम्, तत्र पञ्चे त्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलारे युगस्य कालमानविशेषस्य ऋतुमासेन न चन्द्रादिमासेन मीयमानस्य एकषष्टिः ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ:- युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा- चन्द्रश्चन्द्रोऽभिवर्द्धितश्चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्विषष्टिभागा अहोरात्रस्येत्येवंप्रमाणेन 2932 कृष्णप्रतिपदारब्धेन पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणी शतान्यह्रां चतुष्पञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा दिवसस्य 3543तथा एकत्रिंशद् दिवसा एकविंशत्युत्तरं च शतं चतुर्विशत्युत्तरशतभागानां दिवसस्येत्येवंप्रमाणोऽभिवर्द्धितमासो भवति,31121,एतेन च मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य 38314 / तदेवं त्रयाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि दिनानां अष्टादशशतानि त्रिंशदुत्तराणि 1830, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति। मंदरस्से त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टिः सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति, क्षेत्रसमासेतु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमं काण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं ssttrishditi। चंदमंडले इत्यादि, चन्द्रमण्डलं चन्द्रविमानंणमित्यलत्तौ एगसट्ठित्ति योजनस्यैकषष्टितमैर्भागैर्विभाजितं-विभागैर्व्यवस्थापित समांशं-समविभागं प्रज्ञप्तम्, न विषमांशम्, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्य च भागभागस्याविद्यमानत्वादिति, एवं सूरस्सवि त्ति एवं सूर्यस्यापि मण्डलं वाच्यम्, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत् न चापरमंशान्तरं 70पदमारभ्य(mu0) 0 एकत्रिंशदह्रां eka0(mu0) राणि अहोरात्राणां 1830(mu0)10 दिति प्रोक्तः (mu0)|70ttsyaavshissttsy च भागस्या0 (mu0) ॥ 132 ॥ Page #153 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 133 ॥ सूत्रम् 62 62समवायः युगर्तुमासादिः तस्याप्यस्तीति समांशतेति ॥ 61 ॥ पंचसंवच्छरिए णं जुगे बासढेइ पुन्निमाओ बावडिं अमावसाओ pa0, वासुपुज्जस्स णं अरहओ बासटुइंगणा bAsaTaii गणहरा होत्था सुक्कपक्खस्स णं चंदे बासद्धिं भागे दिवसे दिवसे परिवडै, ते चेव बहुलपक्खे दिवसे दिवसे परिहायै, सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बासढि विमाणा pa0, सव्वे वेमाणियाणं बासढि विमाणपत्थडा पत्थडग्गेणं p0॥सूत्र्म् 62 ॥ अथ द्विषष्टिस्थानकम्, पञ्चे त्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु षट्त्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरस्त्रयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति|वासुपूज्य्स्येः द्विषष्टिआणा गणधराश्चोक्ता आवश्यकेतुषट्षष्टिरुक्तेति मतान्तरमिदमपीति, सुक्कपक्खस्से त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयंचार्थःसूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि-किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चौरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरै ॥ 1 ॥ बावडिं बावहि~ दिवसे दिवसे उ सुक्कपक्खस्स । जं परिवड्डइ चंदो खवेइ तं चेव कालेणं ॥ 2 ॥ पन्नरसइभागेण य चंदं पन्नरसमेव तं व्रि। पण्णरसइभागेण य पुणोवि तं चेव वक्कमै ॥ 3 ॥ एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा एयणुभावेण चंदस्स ॥ 4 ॥ (सूर्यप्र0 19) तथा O कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् । चतुरङ्गलमप्राप्तमधस्ताच्चन्द्रस्य तच्चरति ॥ 1 ॥ द्वाषष्टिं 2 दिवसे 2 च शुक्लपक्षस्य । परिवर्धते चन्द्र :क्षपयति तावदेव कृष्णेन ॥ 2 ॥ पञ्चदशभागेन च चन्द्रं पञ्चदशमेव तत् वृणोति । पञ्चदशभागेन च पुनरपि ताव्देवाक्राम्ति॥3॥ एवं वर्धते चन्द्रः परिहाणिरेवं भवति चन्द्रस्य । कृष्णता वा ज्योत्स्ना वैतदनुभावेन चन्द्रस्य । / 4 / / ॥ 133 // Page #154 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 134 ॥ सूत्रम् 62 62 समवायः युगर्तुमासादिः तत्रैवोक्तं- सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवड्डई जोण्हं ॥ 1 ॥ (ज्योतिष्क0 111)ति। तदेवं भणितद्वयानुसारेणानुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्धन्ते, ततः पञ्चदशे चन्द्रदिने सर्वे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने । एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत् जीवाभिगमे तु बावठिं 2 गाहा तथा पन्नरसतिभागेण गाहा, एते गाथे इत्थं व्याख्याते- बावडिं 2 इत्यत्र द्विषष्टि2 गानां दिवसे 2 च प्रत्यहमित्यर्थः,शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धते चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह- पन्नरस इत्यादिना, चन्द्रविमानं द्विषष्टिभागान् क्रिय्ते। ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारोभागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते- पञ्चदश-8 भागेन चोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानंचरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथादृष्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति, सोहम्मी त्यादि, तत्र सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदश ब्रह्मलोके षट् लान्तके पश्च शुक्रे चत्वार एवं सहस्रारे आनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः 2 अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति, एतेषां च मध्यभागे प्रत्येकमुडुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति, तत्पार्श्वतश्चपूर्वादिषु दिक्षुत्र्यसूचतुरस्रवृत्तविमानक्रमेण O षोडशभागान् कृत्वोडुपतिहीयतेऽथ pnycdsh। तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्स्ना ॥ 1 ॥ 0 कार्य इति योकमंशं दर्शयश्चन्द्रश्चरति एकमेव चांशं राहुश्वरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेते पञ्चदशभिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विस्स्स्स्त्तिभागीक्र्न्न्ण्। ॥ 134 ॥ Page #155 -------------------------------------------------------------------------- ________________ सूत्रम् 63 63समवायः श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 135 ॥ ऋषभराज्यादिः विमानानामावलिका भवन्ति, तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे- सर्वाधस्तन इत्यर्थः पढमावलियाए त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्र आवलिका यस्मिन्स प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका-विमानानुपूर्वी तया अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा- आद्यावलिका तस्यां पढमावलिय त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया या एकैकस्यां दिशि प्रथमावलिका सा द्विषष्टिर्द्विषष्टिर्विमानानि प्रज्ञप्तेति, एगमेगाए त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषष्टिर्विमानानि प्रज्ञप्तानि, द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान्या विमानानि भवन्ति यावद्विषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकस्य पार्श्वत: एकैकमेव भवतीति, तथा सव्वेत्ति सर्वे वैमानिकानांदेवविशेषाणांसम्बधिनो द्विषष्टिर्विमानप्रस्तटा-विमानप्रस्तराः प्रस्तटाग्रेणप्रस्तटपरिमाणेन प्रज्ञप्ता इति ॥ 62 ॥ ___उसभेणं अरहा कोसलिए तेसडिंपुव्वसयसहस्साइंमहारायमाझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, हरिवासरम्मयवासेसुमणुस्सा तेवट्ठिए राइदिएहि संपत्तजोव्वणा भवंति, निसढेणं पव्वए तेवढिसूरोदयाप0, एवं niilvNtevi|suutrm 63 // atha त्रिषष्टिस्थानकम्, तत्र संपत्तजोव्वण त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः, निसहेण मित्यादि, किल सूर्यमण्डलानां चतुरशीत्यधिकशतसंख्यानांमध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरपर्वतस्य चोपरि त्रिषष्टिः सूर्योदयाः- सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः । / 63 ॥ 0 विमानप्रमाणेन (mu0), सा द्विषष्टिविमानानि (pr0)| 0 न्द्रकः पार्श्वे तदेकैकमेव (mu0)| Page #156 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 136 ॥ 64समवायः अष्टाष्ट अट्ठट्ठमियाणं भिक्खुपडिमा चउसट्ठीए राइंदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहासुत्तंजाव भवै, चउसद्धिं असुरकुमारा- | सूत्रम् 64 वाससयसहस्सा pa0, चमरस्स णं रन्नो चउसद्धिं सामाणियसाहस्सीओप0, सव्वेविणंदधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा विक्खंभुस्सेहेणं चउसट्टि जोयणसहस्साई pa0, सोहम्मीसाणेसु बंभलोए यतिसु कप्पेसु चउसद्धिं विमाणावाससयसहस्सा मिकादिः pa0, सव्वस्सवियणं रन्नो चाउरन्तचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे p0॥सूत्र्म् 64 ॥ अथ चतुःषष्टिस्थानकं अढे त्यादि, अष्टावष्टमानि दिनानि यस्यां साऽष्टाष्टमिका यस्यां हि अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टमानि भवन्त्येवेति, भिक्षुप्रतिमा- अभिग्रहविशेषः अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्टके प्रतिदिनमेकैका भिक्षा एवं द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः, अत उक्तं- द्वाभ्यां चे त्यादि, यावत्करणात् अहाकप्पं अहामग्गं फासिया पालिया सोभिया तीरिया कित्तिया सम्मं आणाए आराहिया यावि भवती ति दृश्यम्, सव्वेविण मित्यादि इतोऽष्टमे नन्दीश्वराख्ये द्वीपे पूर्वादिषु दिक्षु चत्वारोऽञ्जनकपर्वता भवन्ति, तेषांच प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासांच मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, तेच षोडश पल्यसंस्थानसंस्थिताः, यतः सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषाम्, क्वचित्तु विक्खंभुस्सेहेणं ति पाठस्तत्र तृतीयैकवचनलोपदर्शनाद्विष्कम्भेनेति व्याख्येयम्, तथा उत्सेधेनोच्चत्वेन चतुःषष्टि-2 श्चतुःषष्टिरिति, सोहम्मी त्यादि,सौधर्मे द्वात्रिंशदीशानेऽष्टाविंशतिःब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति, चउसट्ठिलट्ठीए त्ति चतुःषष्टिर्यष्टीनां-शरीणां यस्मिन्नसौ चतुःषष्टियष्टिकः मुत्तामणिमये ति मुक्ताश्च-मुक्ताफलानि (r)सोहिया ..... किट्टिया (pr0)| 0 शरीराणां (mu0)| Page #157 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 137 ॥ सूत्रम् 65 / 65समवायः सूर्यमण्डलादिः सूत्रम् 66 66 समवायः युगनक्षत्रमासादिः मणयश्चन्द्रकान्तादिरत्नविशेषाः मुक्तारूपा वा मणयो- रत्नानि मुक्तामणयस्तद्विकारो मुक्ताम्न्निम्य्ः॥ 64 ॥ - जम्बुद्दीवेणं दीवेपणसडिंसूरमंडलाप0, थेरेणंमोरियपुत्तेपणसट्ठिवासाई अगारमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, सोहम्मवडिंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसट्टि पणसटुइं भोमा p0॥सूत्र्म् 65 ॥ अथ पञ्चषष्टिस्थानकम्, तत्र मोरियपुत्ते णं ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिवर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तः, नवरमेतस्यैव यो बृहत्तरो भ्राता मण्डितपुत्राभिधानः षष्ठो गणधरः तद्दीक्षादिन एव प्रव्रजितस्तस्यावश्यके त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य पञ्चषष्टियुज्यते लघुतरस्य त्रिपञ्चाशदिति, सोहम्मे त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्त्ति शक्रनिवासभूतम्, एगमेगाए बाहाए त्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके ॥ 65 ॥ दाहिणड्डमाणुस्सखेत्ताणं छावढिचंदा पभासिंसुवा 3 छावढेइ सूरिया तविंसुवा 3 उत्तरमाणुस्सखेत्ताणं छावहिचंदा पभासिंसु वा 3 छावढि सूरिया तविंसुवा 3, सेजंसस्सणं अरहओ छावटुइंगणा छावडिंगणहरा होत्था, आभिणिबोहियनाणस्स णं उक्कोसेणं छावढि सागरोवमाइं ठिई p0॥सूत्र्म् 66 ॥ अथ षट्षष्टिस्थानकम्, तत्र दाहिणे त्यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रं दक्षिणं च तत्तच्चेति दक्षिणार्द्धमनुष्यक्षेत्रं तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्राणमित्यलङ्कारे षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयं अथवा लिङ्गव्यत्ययाद्दक्षिणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणा मनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः, ते च एवं-द्वौ 0 मण्डिक0 (pr0)| ॥ 137 // Page #158 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 138 ॥ सूत्रम् 67 67समवायः युगनक्षत्रमासादिः जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदसमुद्रे द्विसप्ततिश्च पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतम्, एतदर्द्ध च षट्षष्टिदक्षिणपङ्क्तौ स्थिताः षट्षष्टिश्चोत्तरपङ्क्तौ, यदा चोत्तरा पङ्क्तिः पूर्वस्यांगच्छति तदा दक्षिणा पश्चिमायामित्येवं सूर्यसूत्रमप्यवसेयमिति, छावढेइ गण त्ति आवश्यके तु षट्सप्ततिरभिहितेतीदं म्तान्त्र्मिति। छावट्ठी सागरोवमाई ठीत्ति यच्चातिरिक्तं तदिह न विवक्षितम्, यत एवमिदमन्यत्रोच्यते-दो वारे विजयाइसु गयस्स tinna'cue अहव ताई। ऐरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ 1 ॥ (विशेषाव0 436)त्ति ॥ 66 ॥ पञ्चसंवच्छरियस्सणं जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसटुइं नक्खत्तमासा pa0, हेमवयएरनवयाओणं बाहाओ सत्तर्3हि सत्तटुइंजोयणसयाइंपणपन्नाइं तिण्णि य भागा जोयणस्स आयामेणंप0, मंदरस्सणंपव्वयस्स पुरच्छिमिल्लाओ चरमंताओगोयमदीवस्स पुरच्छिमिल्ले चरमंते एस णं सत्तसढि जोयणसहस्साई अबाहाए अंतरे pa0, सव्वेसिंपिणं नक्खत्ताणं सीमाविक्खंभेणं सत्तढि भागंभइए समंसे p0॥सूत्र्म् 67 ॥ अथ सप्तषष्टिस्थानके किञ्चिद्विवियते, तत्र पञ्चसंवच्छरी त्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं भुङ्क्ते, सच सप्तविंशतिरहोरात्राणि एकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः 2727, युगप्रमाणं चाष्टादश शतानि त्रिंशदधिकानीति प्राक् दर्शितं 1830, तदेवं नक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिंशदुत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापित एकं लक्षं द्वाविंशतिः सहस्राणि षट्शतानि दश चेत्येवंरूपो विभज्यमानः सप्तषष्टिनक्षत्रमासप्रमाणो भवतीति, बाहाओ त्ति लघुहिमवज्जीवायाः पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्रप्रदेशपङ्क्ती हैमवतवर्षजीवां 0 कालोदधिसमुद्रे (mu0)| (r) द्वे वारे विजयादिषु गतस्य त्रीन् वारान् अथवाऽच्युते तानि । अतिरिक्तं नरभविक नानाजीवानां सर्वाद्धा ॥ 1 ॥ Page #159 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 139 ॥ सूत्रम् 67 67समवायः युगनक्षत्रमासादिः यावत्ते हैमवतबाहू उच्यते एवमैरण्यवतबाहू अपि भावनीयौ, इह प्रमाणसंवादः- बाहा सत्तट्टिसए पणपन्ने तिन्नि य कलाओ (बृहत्क्षे055) त्ति कला- एकोनविंशतिभागः, एतच्च बाहुप्रमाणं हैमवतधनुःपृष्ठात् चत्ताला सत्त सया अडतीससहस्स दस कला य धज् (बृहत्क्षे055) त्येवंलक्षणात् 38740% हिमवद्धनुःपृष्ठे धणुपट्ठ कलचउक्क पणुवीससहस्स दुसय तीसहिय (बृहत्क्षे053) न्त्येवंलक्षणे 252306 अपनीते यच्छेषं तदर्कीकृतं सद्भवतीति, आयामेन- दैर्येन्नेति। मंदरस्से त्यादि, मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशिजगतीबाह्यान्तपर्यवसानः पञ्चपञ्चाशद्योजनसहस्राणि तावदस्ति, ततः परं द्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानांच सप्तषष्टित्वभावात् । यद्यपि सूत्रपुस्तकेषु गौतमशब्दो न दृश्यते तथाप्यसौ दृश्यः,जीवाभिगमादिषु लवणसमुद्रे गौतमचन्द्ररविद्वीपान् विना dviipaantrsyaashruuymaanntvaaditi|स्व्वेसिपि ण मित्यादि, सर्वेषामपि णमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः- पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो-विभक्तः समांशः- समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति, भागान्तरेण न भक्तुं शक्यते इत्यर्थः, तथाहि-नक्षत्रेणाहोरात्रगम्यस्य क्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां 630 सप्तषष्ट्या हृतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा च नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः 91 , आह च-अभीस्स चंदजोगो सत्तढिं खण्डिए अहोरत्ते । भागा उ एक्कवीसं, क्षेत्रतः, होंति अहिगा नव मुहुत्ता y॥1॥ 0 पणवीस0 (mu0)10 अभिजिति चन्द्रयोगः सप्तषष्ट्या ख्न्न्द्दितेऽहोरात्रे। भागास्त्वेकविंशतिः क्षेत्रतः भवन्ति न्व्मुहूर्ताधिकाः॥1॥ ॥ 139 ॥ 8888888888888 Page #160 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 140 ॥ सूत्रम् 68 68 समवायः धातकीखण्डादिः (ज्योतिष्क0 162) इति, कालतः, तथा शतभिषग्भरण्याश्लेइषास्वातिज्येष्ठानांत्रयस्त्रिंशत्सप्तषष्टिभागास्तद्भागार्द्धच क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशता गुणितायां 1005 सप्तषष्ट्या हृतभागायां यल्लब्धं तदेषां कालसीमा, तच्च पञ्चदश मुहूर्ताः, आह च-सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा y। एए छण्णक्खत्ता प्न्न्र्स्मुहुत्त्स्ण्जोगा। 1॥(ज्म्बू0pr07/160) इति तथोत्तरात्रयपुनर्वसुरोहिणीविशाखानां सप्तषष्टिभागानांशतं तद्भागार्द्धच क्षेत्रसीमाविष्कम्भः भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते 3015 तथैव हृतभागे यल्लब्धं तदेषां कालसीमा भवति, सा च पञ्चचत्वारिंशन्मुहूर्ता इति, आह च-तिन्नेव उत्तराई पुणव्वसू रोहिणी विसाहा y। एए छन्नक्खत्ता, पणयालमुहत्तसंजोगा ॥ 1 ॥ (जम्बू0pra07/160) इति, शेषाणां पञ्चदशानां नक्षत्राणां सप्तषष्टिरेव सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यां च तथैव गुणितायां 2010 हृतभागायांच यल्लब्धं तत्कालसीमा,तच त्रिंशन्मुहूर्ताः, आह च- अवसेसा नक्खत्ता पन्नरसवि hu~ti तीसिमुहुत्ता। चंदस्स तेहिं जोगो समासओ एस वक्खामि ॥ 1 ॥ (जम्बू0pra0165) एवं चैकस्य षण्णां2 पञ्चदशानांचेत्येवमष्टाविंशतेर्नक्षत्राणामष्टादश शतानि त्रिंशदधिकानि सप्तषष्टिभागानामेतदेव द्विगुणं षट्पञ्चाशतो नक्षत्राणां भवति, तच्चसहस्रत्रयं षट्शतानिषष्ट्यधिकानि 3660 ॥ 67 ॥ धायैसंडे णं दीवे अडसहि चक्कवट्टिविजया अडसद्धिं रायहाणीओ pa0, उक्कोसपए अडसहि अरहंता समुप्पलिंसु वा 3 एवं चक्कवट्टी बलदेवा वासुदेवा, पुक्खरवरदीवड्डेणं अडसट्टि विजया एवं चेव जाव वासुदेवा, विमलस्सणं अरहओ अडसर्व्हिसमण 0 शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिज्येष्ठा च । एतानि षड् नक्षत्राणि पञ्चदशमुहूर्तसंयोगानि ॥ 1 ॥ OM तिम्र एवोत्तराः पुनर्वसू रोहिणी विशाखा च । एतानि षड् नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तानि ॥ 1 ॥ 0 अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्तानि चन्द्रस्य तैर्योगं समासत एष वक्ष्यामि ॥ 1 ॥ ॥ 140 // Page #161 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । ॥ 141 ॥ सूत्रम् 68 68 समवायः धातकीखण्डादिः सूत्रम् 69 69समवायः अमन्दरसमयक्षेत्रादिः साहस्सीओ उक्कोसिया समणसंपया होत्था॥ सूत्रम् 68 ॥ अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते- धायैसंडे इत्यादि, इह यदुक्तं एवं चक्कवट्टी बलदेवा वासुदेव त्ति तत्र यद्यपिचक्रवर्तिनां वासुदेवानां वा नैकदा अष्टषष्टिः संभवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णा 2 तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकत्र क्षेत्रे चक्रवर्ती वासुदेवश्चैकदा भवतोऽतः षष्टिरेवोत्कर्षतश्चक्रवर्तिनांवासुदेवानांचाष्टषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवर्त्यादीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्यां भारतकाच्छाद्यभिलापेन चक्रवर्त्तिन इति ॥ 68 ॥ ____ समयखित्तेणंमंदरवजा एगूणसत्तर्रिवासा वासधरपव्वया pa00 पणतीसंवासा तीसंवासहरा चत्तारि उसुयारा, मंदरस्स पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोयमद्दीवस्स पञ्चच्छिमिल्ले चरमंते एस णं एगूणसत्तरिं जोयणसहस्साई अबाहाए अंतरे pa0, मोहणिज्जवजाणं सत्तण्हं कम्मपगडीणं एगूणसत्तरं उत्तरपगडीओ p0॥ सूत्रम् 69 ॥ 9 अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते समये त्यादि, मंदरवर्जा- मेरुवर्जा वर्षाणि च-भरतादिक्षेत्राणि वर्षा- वर्षधरपर्वताः हिमवदादयस्तत्सीमाकारिणो वर्षधरपर्वताः समुदिता एकोनसप्ततिः प्रज्ञप्ताः, कथं?, पञ्चसु मेरुषु प्रतिबद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा चत्वार एवेषुकारा इति सर्वसंख्ययैकोनसप्ततिरिति, मंदरस्से त्यादि, लवणसमुद्रं पश्चिमायां दिशि द्वादश योजनसहस्राण्यवगाह्य द्वादशसहस्रमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कतो गौतमद्वीपो नाम द्वीपोऽस्ति, तस्य च पश्चिमान्तो मेरोः पश्चिमान्तादेकोनसप्ततिः सहस्राणि O0कच्छाद्य0 (mu0)| ॥ 141 // Page #162 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 142 ॥ सूत्रम् 70 70 समवायः वर्षावासगतादिः भवन्ति, पञ्चचत्वारिंशतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति । मोहनीयवर्जानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति, कथं?, ज्ञानावरणस्य पञ्च दर्शनावरणस्य नव वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशद्रोत्रस्य द्वे अन्तरायस्य पञ्चेति ॥ 69 ॥ समणे भगवं महावीरे वासाणं सवीसैराए मासे वैक्वंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पनोसवेइ, पासे णं अरहा पुरिसादाणीए सत्तरं वासाइंबहुपडिपुन्नाइंसामन्नपरियागंपाउणित्ता सिद्ध बुद्धे जावप्पहीणे, वासुपुजेणं अरहा सत्तरं धणूई उद्धं उच्चत्तेणं होत्था, मोहणिज्जस्सणं कम्मस्स सत्तरं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्टिई कम्मनिसेगे pa0, माहिंदस्सणं देविंदस्स देवरन्नो सत्तरं सामान्निय्साह्स्सीओप्0॥सूत्र्म् 70 ॥ अथ सप्ततिस्थानके किमपि लिख्यते-समणे इत्यादि, वर्षाणां- चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे-विंशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिंदिवेषु शेषेषु भाद्रपदशुक्लपञ्चम्यामित्यर्थः, वर्षास्वावासोवर्षावासः- वर्षावस्थानं पज्जोसवेइ त्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधव-2 सत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति, पुरिसादाणीए त्ति पुरुषाणामादानीय- उपादेयः पुरुषादानीयः अबाहूणिया कम्मट्ठिई कम्मणिसेगे पण्णत्ते त्ति इह किलात्मा अविशिष्टमेव कर्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्मणां स्वंस्वमबाधाकालं मुक्त्वा ज्ञानावरणीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः, अतो द्विविधा स्थिति:- कर्मत्वापादनमात्ररूपा अनुभवरूपाच, यतः स्थिति:-अवस्थानं तेन भावेनाप्रच्यवनम्, तत्र कर्मत्वापादनरूपांतामधिकृत्य सप्ततिःसागरो ॥ 142 ॥ Page #163 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥143 ॥ सूत्रम् 71 71 समवायः चतुर्थचन्द्रवर्षादिः पमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र अबाह त्ति किमुक्तं भवति?- बन्धावलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत् तत्कर्म न बाधते, नोदयं यातीत्यर्थः,ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्मदलिकस्यानुभवनार्थं रचना, तच्च प्रथमसमये बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तं- मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्व । सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं ॥ 1 ॥ (कर्मप्र0 83)ति बाधृ लोडने(pA0dhA05) बाधत इति बाधा कर्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषको भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः- अबाधाकालेन-वर्षसहस्रसप्तकलक्षणेनोना कर्मस्थिति:-सप्तसहस्राधिकसप्ततिसागरोपमकोटाकोटीलक्षणा, कर्मनिषेको भवति, स च कियान्?, उच्यते-'सत्तरिं सागरोवमकोडाकोडीओऽत्ति ॥ 70 ॥ ___ चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइंदिएहिं वीइक्वंतेहिं सव्वबाहिराओ मंडलाओ सूरिए आउटिं करेइ, वीरियप्पवायस्सणं पुव्वस्स एक्कसत्तरि पाहुडा pa0, अजितेणं अरहा एक्कसत्तरं पुव्वसयसहस्साई अगारमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, एवं सगरोवि राया चाउरंतचक्ववट्टी एक्कसत्तरं पुव्व जाव पव्वइएत्ति ॥ सूत्रम् 71 ॥ अथैकसप्ततिस्थानके किञ्चित् लिख्यते- चउत्थस्से त्यादि, इह भावार्थोऽयं- युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनानां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयंच द्वादशगुणश्चन्द्रसंवत्सरोभवति,त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्रचन्द्राभिवर्द्धितलक्षणे (r) मुक्त्वा स्वकीयामबाधां प्रथमायां स्थितौ बहुतरं द्रव्यम् । शेषायां विशेषहीनं यावदुत्कृष्टां सर्वासाम् । / 1 / / 0 लिख्यते किञ्चित् (pr0)| ॥ 14 ॥ Page #164 -------------------------------------------------------------------------- ________________ श्रीसमवायाचं श्रीअभय0 वृत्तियुतम् । ॥ 144 ॥ सूत्रम् 71 71समवायः चतुर्थचन्द्रवर्षादिः सूत्रम् 72 72 समवायः सुवर्णकुमारावासादिः संवत्सरत्रये दिनानां सहस्रं द्विनवतिः षट् द्विषष्टिभागा भवन्ति 10926, तथा आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल चन्द्रयुगमादित्ययुगंचाषाढ्यामेकं पूर्यतेऽपरञ्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरून भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते चन्द्रयुगसंवत्सरत्रयं त्वाषाढ्याम्, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णां हेमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्योत्तरायणेन चरतीत्यर्थः, उक्तं च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत-बहुलस्स सत्तमीए 1 सूरो सुद्धस्स तो चउत्थीए 2 / बहुलस्स य पाडिवए 3 बहुलस्स य तेरसीदिवसे 4 ॥1॥suddhss ya दसमीए 5 पवत्तए पंचमी उ आउत्त्त्ती। एआ आउट्टीओ सव्वाओ माघ्मास्ण्मि॥2॥(ज्योतिस्स्क्0 250-51)त्ति, दक्षिणायनदिनानि चैवं- पढमा बहुलपडिवए 1 बीया बहुलस्स तेरसी दिवसे । सुद्धस्स य दसमीए 3 बहुलस्स य सत्तमीए 4 u॥1॥suddhss cutthiie| pavattae पंचमी उ आउत्त्त्ती। एया आउट्टीओ सव्वाओ सावणे मासे॥2॥ (ज्योतिष्क0 247-48)त्ति । वीरियपुव्वस्स त्ति तृतीयपूर्वस्य पाहुड त्ति praabhRtmdhikaarvishessH|अजिए इत्यादि,तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति 5, सगरो द्वितीयश्चक्रवर्ती अजित्स्वामिकालीन्ः॥71॥ __ बावत्तरि सुवन्नकुमारावाससयसहस्सा pa0, लवणस्स समुद्दस्स बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति, समणे भगवं Page #165 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 145 ॥ सूत्रम् 72 72 समवायः सुवर्णकुमारावासादिः महावीरे बावत्तरि वासाइंसव्वाउयंपालैत्ता सिद्धे बुद्धे जावप्पहीणे, थेरेणं अयलभाया बावत्तरि वासाइंसव्वाउयं पालैत्ता सिद्ध जावप्पहीणे, अन्भिंतरपुक्खरद्धेणं बावत्तरिचंदा पभासिंसु 3 बावत्तरिं सूरिया तविंसुवा 3, एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स बावत्तरिपुरवरसाहस्सीओप0, बावत्तरि कलाओप0 taM0- लेहंगणियं 2 रूवं 3 नटुं4 गीयं 5 वाइयं 6सरगयं 7 पुक्खरगयं 8 समतालं 9 जूयं 10 जणवायं 11 पोक्खच्चं 12 अट्ठावयं 13 दगमट्टियं 14 अन्नविहीं 15 पाणविहीं 16 वत्थविहीं 17 सयणविहीं 18 अखं 19 पहेलियं 20 मागहियं 21 गाहं 22 सिलोगं 23गंधजुत्तिं 24मधुसित्थं 25 आभरणविहीं 26 तरुणीपडिकम्मं 27 इत्थीलक्खणं 28 पुरिसलक्खणं 29 हयलक्खणं 30 गयलक्खणं 31 गोणलक्खणं 32 कुक्कुडलक्खणं 33 मिंढयलक्खणं 34 चक्कलखणं 35 छत्तलक्खणं 36 दंडलक्खणं 37 असिलक्खणं 38 मणिलक्खणं 39 कागणिलक्खणं 40 चम्मलक्खणं 41 चंदलक्खणं 42 सूरचरियं 43 राहुचरियं 44 गहचरियं 45 सोभागकरं 46 दोभागकर 47 विजागय 48 मंतगयं 49 रहस्सगयं 50 सभासं51चारं 52 पडिचारं53 वूहं 54 पडिवूहं 55 खंधावारमाणं56 नगरमाणं57 वत्थुमाणं58खंधावारनिवेसं 59वत्थुनिवेसं 60 नगरनिवेसं 61 ईसत्थं 62 छरुप्पवायं 63 आससिक्खं64 हस्थिसिक्खं 65धणुव्वेयं 66 हिरण्णपागंसुवन्न0 मणिपागंधातुपागं 67 बाहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं अट्ठिजुद्धं जुद्धं निजुद्धं जुद्धाइं जुद्धं सुत्तखेडं 68 नालियाखेडं वट्टखेडं धम्मखेडं चम्मखेडं 69 पत्तछेलं कडगच्छेनं 70 सजीवं निजीवं71सउणरुयं72 समुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणंबावत्तरिंवाससहस्साई ठिई p0॥ सूत्रम् 72 ॥ अथ द्विसप्ततिस्थानके किमपि लिख्यते-सुपर्णकुमाराणां द्विसप्ततिर्लक्षाणि भवनानि, कथं?, दक्षिणनिकाये अष्टत्रिंशदुत्तरनिकाये तु चतुस्त्रिंशदिति, नागसाहस्सीओ त्ति नागकुमारदेवसहस्राणि वेलां- षोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्च ॥ 145 ॥ Page #166 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 146 ॥ dshshsrmaanaaNlvnnjldhishikhaaNbaahyaaN-धात्कीख्न्न्द्द्द्वीपाभिमुखीम्। महावीरो द्विसप्ततिवर्षाण्यायुः पालयित्वा सिद्धः, सूत्रम् 72 72 समवायः कथं?, त्रिंशद्गृहस्थभावे द्वादश सार्द्धानि पक्षश्च छद्मस्थभावे देशोनानि त्रिंशत्केवलित्वे इति द्विसप्ततिः । अयलभाय त्ति सुवर्णकुमारामहावीरस्य नवमो गणधरः तस्यायुर्द्विसप्ततिवर्षाणि, कथं?, षट्चत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दश केवलित्वे वासादिः इति। पुष्करार्द्ध द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्क्तौ षट्त्रिंशदन्यस्यां च तावन्त एवेत्येवमिति, बावत्तरिं कलाओ त्ति कलनानि कला:विज्ञानानीत्यर्थः, ताश्च कलनीयभेदाद् द्विसप्ततिर्भवन्ति, तत्र लेखनं लेखोऽक्षरविन्यासः, तद्विषया कला- विज्ञानं लेख एवोच्यते एवं सर्वत्र, स च लेखो द्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानकोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाहि- पत्रवल्ककाष्ठदन्तलोहताम्ररजतादयोअक्षराणामाधारास्तथा लेखनोत्कीर्णनस्यूतव्यूतच्छिन्नभिन्नदग्धसंक्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाप्यनेकधा-स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखविषयाणामनेकत्वात्तथाविधप्रयोजनभेदाच्च, akssrdossaashcaite-अतिकायेम्तिस्थौल्य्ण् वैषम्यं पङ्क्तिवक्रता । अतुल्यानां च सादृश्यमभागोऽवयवेषु च ॥1॥त्था गणितं- सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्ध 2 रूपं शलासुवर्णमणिवस्त्रचित्रादिषुरूपनिर्माणं 3 नाट्यकला भरतमार्गच्छलिकंलास्यं विधानमित्यादिभेदादष्टधा नाट्यग्रहणात् नृत्तकलापि गृहीता, साच अभिनयिका अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयं 4 तथा गीतं कला, सा च निबन्धमार्गछलिकमार्गभिन्नमार्गभेदात् त्रिधा, तत्र सप्त स्वरास्त्रयो ग्रामा, मूर्च्छना ekviNshtiH। (r) 'ayalabhAya'tti अचलो महावीरस्य (mu0)| 0 न्यस्यां पङ्क्तौ च (mu0)| (c) नाट्यं कला....लास्यविधान0 (pr0)| 0 नृत्यकला0 (mu0)| ON गीतं- गीतकला (pr0)| ॥ 146 ॥ Page #167 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 147 ॥ सूत्रम् 73-74 73-74 समवायः हरिवर्षादिः अग्निभूत्यायुषादिः ताना एकोनपञ्चाशत्, समाप्तं स्वरमण्डलम् ॥ 1 ॥ इयं च विशाखिलशास्त्रादवसेयेति, 5 वाइयं ति वाद्यकला, सा च ततविततशुषिरघनवाद्यानां चतुष्पञ्चत्र्येकप्रकारतया त्रयोदशधा 6 इत्यादिकः कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामान्युपलभ्यन्ते, तत्र च कासांचित् कासुचिदन्तर्भावोऽवगन्तव्य इति ॥ 72 ॥ हरिवासरम्मयवासयाओणंजीवाओ तेवत्तरि 2 जोयणसहस्साईनव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोयणस्स अद्धभागंच आयामेणं pa0, विजएणं बलदेवे तेवत्तरिं वाससयसहस्साइंसव्वाउयं पालैत्ता सिद्धे जाव्प्फीन्ने॥सूत्र्म् 73 ॥ अथ त्रिसप्ततिस्थानके किमपि लिख्यते, हरिवासे त्यादि अत्र संवादगाथा- एगुत्तरा नवसया तेवत्तरिमेव joynnshssaa। जीवा सत्तरस कला अद्धकला चेव हरिवासे ॥ 1 ॥ (बृहत्क्षे058)त्ति (73901109) तथा विजयो- द्वितीयो बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव ॥ 73 ॥ थेरेणं अग्गिभूई गणहरे चोवत्तरिं वासाइंसव्वाउयं पालैत्ता सिद्वे जावप्पहीणे, निसहाओणं वासहरपव्वयाओ तिगिच्छिओणं दहाओ सीतोयामहानदीओ चोवत्तरि जोयणसयाई साहियाई उत्तराहिमुही पवहित्ता वैरामयाए जिब्भियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वैरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सद्देणं पवडै, एवं सीतावि दक्खिणाहिमुही भाणियव्वा, चउत्थवजासु छसुपुढवीसु चोवत्तरिं नरयावाससयसहस्सा p0॥ सूत्रम् 74 ॥ अथ चतुःसप्ततिस्थानके किञ्चित् लिख्यते, तत्राग्निभूतिरिति महावीरस्य द्वितीयोगणनायकः तस्येह चतुःसप्ततिवर्षाण्यायुः, 0 लिख्यते किञ्चित् (pr0)| (r) यो गणधरः-गण0 (mu0)| ॥ 147 Page #168 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 148 ॥ सूत्रम् 74 74 समवायः अग्निभूत्यायुषादिः सूत्रम् 75 75समवायः सुविधिकेवल्यादिः अत्र चायं विभाग:- षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः द्वादश छद्मस्थपर्यायः षोडश केवलिपर्याय इति, 'निसहाओ ण' मित्यादि अस्य भावार्थ:- किल निषधवर्षधरस्य विष्कम्भो योजनानांषोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिंच्छिमहाह्रदः सहस्रद्वयविष्कम्भश्चतुःसहस्रायामः तदेवं पर्वतविष्कम्भार्द्धस्य ह्रदविष्कम्भार्द्धन न्यूनतायां शीतोदामहानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति वैरामैयाए जिब्भियाए त्ति वज्रमय्या जिबिकया प्रणालस्थमकरमुखजिह्वया~ चतुर्योजनदीर्घया पञ्चाशद्योजनविष्कम्भया वैरतले कुण्डे त्ति निषधपर्वतस्याधोवर्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजनशतायामविष्कम्भे दशयोजनावगाहे शीतोदादेवीभवनाध्यासितमस्तके तहीपेनालङ्कतमध्यभागे शीतोदाप्रपातहदे महय त्ति महाप्रमाणेन यत्पुनः दुहओ त्ति क्वचित् दृश्यते तदपपाठ इति मन्यते घडमुहपवत्तिएणं ति घटमुखेनेव-कलशवदनेनेव प्रवर्तितः- प्रेरितो घटमुखप्रवर्तितस्तेन मुक्तावलीनां-मुक्ताफलसरीणां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपात:- पर्वतात्प्रपतज्जलसमूहस्तेन महाशब्देन- महाध्वनिना प्रपतति, एवं शीतापि, नवरं नीलवद्वर्षधराद्दक्षिणाभिमुखी प्रपततीति, चउत्थवज्जे त्यादि तत्र प्रथमायां त्रिंशत् द्वितीयायां पञ्चविंशतिः तृतीयायां पञ्चदश पञ्चम्यां त्रीणि लक्षाणि षष्ठ्यां पञ्चोनं लक्षं सप्तम्यां पञ्चेत्येतानि मीलितानि चतुःसप्ततिर्भवन्तीति । / ॥ 148 ॥ सुविहिस्सणं पुप्फदंतस्स अरहओ पन्नत्तरि जिणसया होत्था, सीतलेणं अरहा पन्नत्तरि पुव्वसहस्साई अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, संतीणं अरहा पन्नत्तरिवाससहस्साई अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए (r)सीतोदाया महा0 (mu0)| 7 जिबिकया (mu0)|(r) भवति (mu0)| Page #169 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 149 ॥ सूत्रम् 76 76 समवायः विद्युत्कुमारादिः सूत्रम् 77 77 समवायः भरतकुमारत्वादिः 8 ॥सूत्र्म् 75 ॥ अथ पञ्चसप्ततिस्थानके किमपि लिख्यते सुविधेः नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्ततिः पूर्वसहस्राणि गृहवासे, कथं?, पञ्चविंशतिः कुमारत्वे पञ्चाशच्च राज्य इति, तथा शान्तिः पञ्चसप्ततिवर्षसहस्राणि गृहवासमध्युष्य प्रव्रजितः, कथं?, पञ्चविंशतिः कुमारत्वे पञ्चविंशतिः माण्डलिकत्वे पञ्चविंशतिश्चक्रवर्तित्वे इति ॥ 5 ॥ छावत्तरि विजुकुमारावाससयसहस्सा pa0, एवं-दीवदिसाउदहीणं विजुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं बावत्तरि । syshssaaii॥सूत्र्म् 76 ॥ अथ षट्सप्ततिस्थानके किञ्चित् लिख्यते तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणायां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति, एव मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानाम्, इहार्थे गाथा- दीवे त्यादि युगलानामिति- दक्षिणोत्तरनिकायभेदेन युगलम्, निकाये निकाये भवतीति । / 76 ॥ भरहेराया चाउरंतचक्कवट्टी सत्तहत्तरिपुव्वसयसहस्साइंकुमारवासमझे वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओणंसत्तहत्तरि रायाणो मुंडे जाव पव्वैया, गद्दतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा pa0, एगमेगेणं मुहुत्ते सत्तहत्तरं लवे लवग्गेणं p0॥सूत्र्म् 77 ॥ अथ सप्तसप्ततिस्थानके विवियते किश्चित्-तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषु जातस्त्र्यशीतितमे च तत्रातीते भगवति च प्रव्रजिते राजा संवृत्तः, ततश्च त्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति, (c) लिख्यते किञ्चित् (mu0)| 0 दक्षिणस्यां (mu0)| Page #170 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 150 ॥ सूत्रम् 78 78 समवायः वैश्रमणादिः अङ्गवंशः- अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः गद्दतोये त्यादि ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति, तथैकैको मुहूर्त्तः सप्तसप्तति लवान् लवाग्रेण- लवपरिमाणेन प्रज्ञप्तः, कथं?, उच्यते, हट्ठस्स अनवगल्लस्स, निरुवकिट्ठस्स ज्ण्तुन्नो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई ॥ 1 ॥ सत्त पाणूणि से थोवे, सत्त थेवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥ 2॥(भ्ग्व्ती 6/7/4) त्ति ॥ 77 ॥ ___ सक्कस्स णं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महारायत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहरै, थेरे णं अकंपिए अट्ठहत्तरं वासाई सव्वाउयं पालैत्ता सिद्धे जावप्पहीणे, उत्तरायणनियट्टेणं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसैमे मंडले अट्ठहत्तरं एगसट्ठिभाए दिवसखेत्तस्स निवुवेत्ता रयणिखेत्तस्स अभिनिवुहेत्ताणं चारं चरै, एवं दक्खिणायणनियट्टेवि । / सूत्रम् 78 ॥ अथाष्टसप्ततिस्थानके किञ्चित् लिख्यते, सक्कस्से त्यादि, वेसमणे महाराय त्ति सोमयमवरुणवैश्रमणाभिधानानां लोकपालानां चतुर्थ उत्तरदिक्पालः,सहि वैश्रमणदेवनिकायिकानांसुपर्णकुमारदेवदेवीनां दिक्कुमारदेवदेवीनां व्यन्तरव्यन्तरीणांचाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, अष्टसप्तत्याः सुपर्णकुमारद्वीपकुमारावासशतसहस्राणा मिति, तत्र सुपर्णकुमाराणां दक्षिणायामष्टत्रिंशद्भवनलक्षाणि द्वीपकुमाराणांच चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्य OM हृष्टस्यानवग्लानस्य निरुपक्लिष्टस्य ज्ञ्तोः। एक उच्छ्वासनिःश्वास एष प्राण इति उच्य्ते॥1॥ सप्त प्राणास्ते स्तोकः सप्त स्तोकास्ते ल्व्ः। लवानां सप्तसप्तत्या एष 8 मुहूर्तो व्याख्यातः ॥ 2 ॥ द्वीपकुमार0 (mu0)| 0 दक्षिणस्याम0 (mu0)| Page #171 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 151 ॥ मेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम्, आहेवच्चं ति आधिपत्यं- अधिपतिकर्म पोरेवच्चं ति पुरोवर्तित्वं सूत्रम् 78 अग्रगामित्वमित्यर्थः, भट्टित्तं ति भर्तृत्व- पोषकत्वं सामित्तं ति स्वामित्वं-स्वामिभावं महारायत्तं ति महाराजत्वं लोकपालत्व 78 समवायः । वैश्रमणादिः मित्यर्थः, आणाईसरसेणावच्चं ति आज्ञाप्रधानसेनानायकत्वं कारेमाणे त्ति अनुनायकैः सेवकानां कारयन् पालेमाणे त्ति आत्मनापि पालयन् विहरति आस्ते । अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिवर्षाणि सर्वायुः, कथं?, गृहस्थपर्याये अष्टचत्वारिंशत् छद्मस्थपर्याये नव केवलिपर्याये चैकविंशतिरिति । उत्तरायणनियट्टेणं ति उत्तरायणाद्- उत्तरदिग्गमनानिवृत्तः, उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन इत्यर्थः सूरिए त्ति आदित्यः पढमाओ मंडलाओ त्ति दक्षिणदिशं गच्छतो रवेर्यत्प्रथमं तस्मात् न तु सर्वाभ्यन्तरसूर्यमार्गात् एकूणचत्तालीसैमे त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे अठ्ठत्तरि ति अष्टसप्ततिं एगसट्ठिभाए त्ति मुहूर्तस्यैकषष्टिभागान् दिवसखेत्तस्स त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, निव्वुढेत्त त्ति निर्वयं हापयित्वेत्यर्थः, तथारयणिखेत्तस्स त्ति रजन्या एव अभिनिव्वुड्वेत्त त्ति अभिनिर्वद्धय च वर्द्धयित्वेत्यर्थः, चारं चरै त्ति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैव candraprajJaptivAkyairupadaya'te-जम्बूद्वीपे । द्वीपे यदैतौ सूर्यो सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरं योजनशतं प्रविश्याभ्यन्तरं मण्डलं भवति एतस्मिंश्च द्विगुणे जम्बूद्वीपप्रमाणादपकर्षिते यथोक्तमन्तरं भवतीति,तथा तत्र तयोश्चरतोरुत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति जघन्यिका च ॥ 151 / द्वादशमुहूर्त्ता रात्रिर्भवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य यदा चारं चरतस्तदा (r) वर्षाण्यायुः (pr0)| (r) दक्षिणां दिशं (mu0)| 0 nivuvetta'tti निवर्थ्य (mu0)| 0 abhinivuvetta'tti अभिनिव_ (mu0)| 7 वतिर्योज0 (pr0)| Page #172 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 152 ॥ सूत्रम् 78 78 समवायः वैश्रमणादिः सूत्रम् 79 79समवायः पातालादिः नवनवतियोजनसहस्राणि षट् च पञ्चचत्वारिंशदधिकानि योजनशतानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्यान्तरं कृत्वा चार्। चरतः, तदा चाष्टादशमुहूर्तो दिवसो भवति द्वाभ्यां मुहूर्त्तस्यैकषष्टिभागाभ्यां न्यूनः , द्वादशमुहूर्ता च रात्रिर्भवति द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकेति, एवं दक्षिणायनस्य द्वितीयादिषु मण्डलेष्वहोरात्रेषु चान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यां द्वाभ्यां च मुहूर्तेकषष्टिभागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तरं नवनवतिः सहस्राण्यष्टशतानि सप्तपञ्चाशच्चयोजनानांत्रयोविंशतिचैकषष्टिभागाः, दिनप्रमाणं चाष्टादशानां मुहूर्तानां मध्यादेकषष्टि भागानामष्टसप्तत्यां पातितायां षोडश मुहूर्त्ताश्चतुश्चत्वारिंशच्चैकषष्टिभागा मुहूर्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्ताः सप्तदशैकषष्टिभागाश्चेति, एवं दक्खिणायणनियट्टे त्ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान् हापयति वर्द्धयति च, एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति वर्द्धयति च, केवलं दक्षिणायने दिनभागान् हापयति रात्रिभागांश्च वर्द्धयति इह तु दिनभागान् वर्द्धयति rAtribhAgA~zca हापयतीति ॥ 78 ॥ वलयामुहस्सणंपायालस्स हिडिल्लाओचरमंताओइमीसेणं रयणप्पभाए पुढवीए हेडिल्लेचरमंते एसणंएगूणासिंजोयणसहस्साई अबाहाए अंतरे pa0, एवं केउस्सवि जूयस्सवि ईसरस्सवि, छट्ठीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेट्ठिल्ले चरमंते एसणं एगूणासीति जोयणसहस्साइं अबाहाए अन्तरे pa0, जम्बुद्दीवस्सणं दीवस्स बारस्स य बारस्स य एसणं एगूणासीइंजोयण 8 सहस्साई साइरेगाइं अबाहाए अंतरे p0॥सूत्र्म् 79 ॥ 00वतिर्योज0 (mu0)| (c) भागाभ्यामूनः (pr0)| ॥ 152 ॥ Page #173 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् । ॥ 153 ॥ अथैकोनाशीतितमस्थानके किञ्चिल्लिख्यते, तत्र वलयामुहस्स त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य पायालस्स सूत्रम् 79 त्ति महापातालकलशस्याधस्तनचरमान्ताद्रत्नप्रभापृथिवीचरमान्त एकोनाशीत्यांसहस्रेषु भवति, कथं? रत्नप्रभा हि अशीति-2 79समवायः पातालादिः सहस्राधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तर एवं भवति, एवमन्येऽपि त्रयो वाच्या इति, छट्ठीए इत्यादि, अस्य भावार्थ:- षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षंषोडश च सहस्राणि भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येक विंशतिः सहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठोऽसावेकविंशतिः संभाव्यते, तदेवं षष्ठपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयम्, यतस्तद्वाहल्यमष्टादशोत्तरं लक्षमुक्तम्, यत आह- पढमासीइ सहस्सा 1 बत्तीसा 2 अट्ठवीस 3 वीसा य 4 / अट्ठार 5 सोल 6 अट्ठ य 7 सहस्स लक्खोवरिं कुज्ज्॥1॥ (बृहत्सं0 241)त्ति अथवा षष्ठ्याः सहस्राधिकोऽपि मध्यभागो मध्यभागो विवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति, तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवेजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भाणि गव्यूतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः, एस णं ति एतदेकोनाशीतिर्योजनसहस्राणि सातिरेकाणीत्येवंलक्षणमबाधयाव्यवधानेन व्यवधानरूपमित्यर्थोऽन्तरं प्रज्ञप्तम्, कथं? जम्बूद्वीपपरिधेः 316227 योजनानि क्रोशाः 3धनूंषि 128 अङ्गलानि 00तमे स्था0 (mu0)(r)न्तरमेव (mu0) कविंशतिसह0 (mu0)10 षष्ठ्यामसावे. (mu0) प्रथमाऽशीतिः सहस्राणि द्वात्रिंशत् अष्टाविंशतिर्विंशतिश्च |assttaadshssoddshaassttau सहस्राणि लक्षस्योपरि कुर्यात्॥100 कोऽपि मध्यभागो विव0 (mu0)7 तेषां च द्वारस्य चान्यो0 (pra0)(c)शीतियोज(mu0)20त्यर्थान्तरं (mu0)| ॥ 153 ॥ Page #174 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 154 ॥ सूत्रम् 80 80 समवायः श्रेयांसत्रिपृष्ठादिः सूत्रम् 81 81समवायः नवनवमिकादिः 13सा नीत्येवंलक्षणस्यापकर्षितद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति ॥ 79 ॥ सेजंसेणं अरहा असीइंधणूई उद्धं उच्चत्तेणं होत्था, तिविटेणं वासुदेवे असीइंधणूई उई उच्चत्तेणं होत्था, अयलेणं बलदेवे असीई धणूइं उर्ल्ड उच्चत्तेणं होत्था, तिविट्टेणं वासुदेवे असीइवाससयसहस्साईमहाराया होत्था, आउबहुले णं कण्डे असीइजोयणसहस्साई बाहल्लेणं pa0, ईसाणस्स देविंदस्स देवरन्नो असीई सामाणियसाहस्सीओ pa0, जम्बुद्दीवेणं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेइ । / सूत्रम् 80 ॥ अथाशीतितमस्थानके किञ्चिल्लिख्यते- श्रेयांसः- एकादशो जिनः, त्रिपृष्ठ : श्रेयांसजिनकालभावी प्रथमवासुदेवः, अचलःप्रथमबलदेवः, तथा त्रिपृष्ठवासुदेवस्य चतुरशीतिवर्षलक्षाणि सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेषतु महाराज्ये इति। आउबहु इत्यादि, किल रत्नप्रभाया अशीत्युत्तरयोजनलक्षबाहल्यायास्त्रीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरत्नमयं षोडशसहस्रबाहल्यं द्वितीयं पङ्ककाण्डंचतुरशीतिसहस्रमानंतृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति, जम्बुद्दीवे ण मित्यादि, ओगाहित्त त्ति प्रविश्य उत्तरकट्ठोवगय त्ति उत्तरां काष्ठां दिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, (r)सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः ॥ 8 ॥ नवनवमिया णं भिक्खुपडिमा एक्कासीइ राइंदिएहिं चौहि य पंचुत्तरेहि भिक्खासएहिं अहासुत्तं जाव आराहिया, कुंथुस्स णं अरहओ एक्कासीतिं मणपज्जवनाणिसया होत्था, विवाहपन्नत्तीए एकासीतिं महाजुम्मसया p0॥ सूत्रम् 81 ॥ अथैकाशीतिस्थानके किश्चिदुच्यते- नवनवमिके ति नव नवमानि दिनानि यस्यां सा नवनवमिका भवन्ति च नवसु (r) कर्षितद्वारद्वारशाखा (mu0)|(r) 0शीतिवर्ष0 (mu0)| 0 रेहिं अहासुत्तं (mu0)| ॥ 154 ॥ Page #175 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 155 ॥ सूत्रम् 82 82 समवायः जम्बूद्वीपादिः नवकेषु नव नवमदिनानि, तस्यांच भिक्षुप्रतिमायामेकाशीती रात्रिंदिवानि भवन्ति, एवं नवानां नवकानामेकाशीतिरूपत्वात्, तथा प्रथमे नवके प्रतिदिनमेकैका भिक्षा एवमेकोत्तरया वृद्ध्या नवमे नवके नव नवेति सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं 'चौहि येऽत्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता अहासुत्तं ति यथासूत्रं- सूत्रानतिक्रमेण जाव त्तिकरणाद्यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधितेति द्रष्टव्यं वियाहपन्नत्तीए त्ति व्याख्याप्रज्ञप्त्यामेकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि, इह शतशब्देनाध्ययनान्युच्यन्ते, तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अत्र अवान्तराध्ययनस्वभावानि तदवगमावगम्यानीति ॥ 81 ॥ जम्बुद्दीवे दीवे बासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ताणं चारं चरै taM0- निक्खममाणे य पविसमाणे य, समणे भगवं महावीरे बासीए राइदिएहिं वीइक्वंतेहिं गब्भाओ गब्भं साहरिए, महाहिमवंतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेछिल्ले चरमंते एस णं बासीइंजोयणसयाई अबाहाए अंतरे pa0, एवं रुप्पिस्स्वि|सूत्र्म् 82 ॥ अथ व्यशीतिस्थानके किमपि लिख्यते, तत्र जम्बूद्वीपे व्यशीतं व्यशीत्यधिकं मण्डलशतं- सूर्यस्य मार्गशतं यद्भवतीति वाक्यशेषः, किंभूतं? - यत् सूर्यो द्विकृत्वो- द्वौ वारौ संक्रम्य- प्रविश्य चारं चरति, तद्यथा- निष्कामंश्च जम्बूद्वीपात् प्रविशंश्च जम्बूद्वीप एवेति,अयमत्र भावार्थ:-किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाहो सकृदेव संक्रामति शेषाणि तु द्वौ वाराविति, इह च व्यशीतिविवक्षयैवेदं व्यशीतिस्थानकेऽधीतमिति भावनीयम्, यद्यपि जम्बूद्वीपे पञ्चषष्टिरेव मण्डलानां भवति तथापि जम्बूद्वीपकसूर्यचारविषयत्वाच्छेषाण्यपिजम्बूद्वीपेन विशेषितानीति, समणे इत्यादि आषाढशुक्ल(r)दिनानि (mu0)|(r) अत्रान्तर0 (mu0)10 न्तरसर्व0 (pr0)| आषाढस्य शुक्लपक्षषष्ट्या (mu0)| ॥ 155 ॥ Page #176 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 156 ॥ 38888888888888888888888888 सूत्रम् 83 83समवायः गर्भापहारदिनादिः षष्ठ्या आरभ्य व्यशीत्यांरात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमे वर्तमाने अश्वयुजः कृष्णत्रयोदश्यामित्यर्थः, गर्भात्- गर्भाशयाद्देवानन्दाब्राह्मणीकुक्षित इत्यर्थः, गर्भ- त्रिशलाभिधानक्षत्रियाकुक्षि संहृतो- नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदं च सूत्रं व्यशीतिं रात्रिन्दिवान्यधिकृत्य व्यशीतिस्थानकेऽधीयते, त्र्यशीतितमं रात्रिन्दिवमाश्रित्य तु त्र्यशीति स्थानके इति, महाहिमवंतस्से त्यादि महाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य अवरिल्लाओ त्ति उपरिमाच्चरमान्तात् सौगन्धिककाण्डस्याधस्तनश्चरमान्तो व्यशीतिर्योजनशतानि, कथं?, रत्नप्रभापृथिव्यां हि त्रीणि काण्डानिखरकाण्डं पङ्ककाण्डमब्बहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधम्, तद्यथा- रत्नकाण्डं 1 वज्रकाण्डं 2 एवं वैडूर्य 3 लोहिताक्ष 4 मसारगल्ल 5 हंसगर्भ 6 पुलक 7 सौगन्धिक 8 ज्योतीरस 9 अञ्जन 10 अञ्जनपुलक 11 रजत 12 जातरूप 13 अङ्क14स्फटिक 15रिष्टकाण्डं चेति 16, एतानि च प्रत्येकं सहस्रप्रमाणानि, ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिः शतानि द्वेच शते महाहिमवदुच्छ्रय इत्येवं व्यशीतिःशतानि इति, एवंरुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यम्, महाहिमवत्समानोच्छ्रायत्वात्तस्येति । / 82 ॥ समणे भगवं महावीरे बासीइराइंदिएहिं वीइक्वंतेहिं तेयासीइमे राइंदिए वट्टमाणे गब्भाओगब्भंसाहरिए, सीयलस्सणं अरहओ तेसीईगणा तेसीईगणहरा होत्था, थेरेणं मंडियपुत्ते तेसीइंवासाइंसव्वाउयंपालैत्ता सिद्धे जावप्पहीणे, उसभेणं अरहा कोसलिए तेसीइं पुव्वसयसहस्साइंअगारमझे वसित्ता मुंडे भवित्ताणंजाव पव्वइए, भरहेणं राया चाउरंतचक्कवट्टी तेसीइंपुव्वसयसहस्साई अगारमझे वसित्ता जिणे जाए केवली स्व्व्न्नूस्व्व्भाव्द्रिसी|सूत्र्म् 83 / / OM त्रिशिला0 (pra0) OM हरिनिगमेष्वभि (pra0)(r)0शीतितम0 (mu0)10 उवरि0 (mu0) चरिमा0 (mu0)00शीतियोजन (mu0) 70च्छ्रयत्वा0 (mu0)| ॥ 156 // Page #177 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 157 ॥ सूत्रम् 84 84 समवायः नरकावासादिः अथ त्र्यशीतितमस्थानके किमपिलिख्यते- इह शीतलजिनस्य त्र्यशीतिर्गणाः त्र्यशीतिर्गणधरा उक्ता आवश्यके त्वेकाशीतिरिति मतान्तरमिदमिति, तथा स्थविरो मण्डितपुत्रो- महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं? त्रिपञ्चाशद्गृहस्थपर्याये चतुर्दश छद्मस्थपर्याये षोडश केवलित्वे इत्येवं त्र्यशीतिरिति, तथा कोसलिए त्ति कोशलदेशे भवः कौशलिकः तेसीइंति विंशतिः पूर्वलक्षाणि कुमारत्वे त्रिषष्टी राज्ये इत्येवंत्र्यशीतिः, तथा भरतश्चक्रवर्ती सप्तसप्ततिः पूर्वलक्षाणि कुमारत्वे षट्चक्रवर्तित्वे इत्येवं त्र्यशीतिमगारवासमध्युष्य जिनो जातः- राज्यावस्थस्यैव रागादिक्षयात्केवली-संपूर्णासहायविशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषबोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वकं केवलित्वेन विहृत्य सिद्ध इति ॥ 83 ॥ चौरासीइ निरयावाससयसहस्सा pa0, उसभे णं अरहा कोसलिए चौरासीई पुव्वसयसहस्साई सव्वाउयं पालैत्ता सिद्धे बुद्धे जावप्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी, सिजंसेणं अरहा चौरासीइंवाससयसहस्साइंसव्वाउयं पालैत्ता सिद्धे जावप्पहीणे, तिविढे णं वासुदेवे चौरासीइं वाससयसहस्साइं सव्वाउयं पालैत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो, सक्कस्स णं देविंदस्स देवरन्नो चौरासीई सामाणियसाहस्सीओप0, सव्वेविणंबाहिरया मंदरा चौरासीइंजोयणसहस्साई उई उच्चत्तेणं pa0, सव्वेविणं अंजणगपव्वया चौरासीइं2 जोयणसहस्साइंउहउच्चत्तेणंपन्नत्ता, हरिवासरम्मयवासियाणंजीवाणंधणुपिट्ठाचौरासी जोयणसहस्साई सोलस जोयणाईचत्तारी य भागा जोयणस्स परिक्खेवेणं pa0, पंकबहुलस्स णं कण्डस्स उवरिल्लाओ चरमंताओ हेट्ठिल्ले चरमंते एसणंचोरासीइ जोयणसहस्साई अबाहाए अंतरे pa0, विवाहपन्नत्तीएणं भगवतीए चौरासीइं पयसहस्सा पदग्गेणं pa0, चोरासीई (r) मण्डिकपुत्रो (pr0)| ॥ 157 ॥ Page #178 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । ॥ 158 ॥ नागकुमारावाससयसहस्सा pa0, चोरासीइ पइन्नगसहस्साई pa0, चोरासीई जोणिप्पमुहसयसहस्सा pa0, पुव्वाइयाणं सीस- सूत्रम् 84 पहेलियापज्जवसाणाणंसट्ठाणट्ठाणंतराणंचोरासीए गुणकारेप0, उसभस्सणं अरहओचउरासीइ समणसाहस्सीओहोत्था, सव्वेवि 84 समवायः नरकाचौरासीइ विमाणावाससयसहस्सा सत्ताणउइंच सहस्सा तेवीसंच विमाणा भवंतीति म्क्खाया|सूत्र्म् 84 ॥ वासादिः चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षाण्यमुना विभागेन- तीसा य 1 पण्णवीसा 2 पण्णरस 3 दसेव 4 तिण्णि य 5 ह्व्ण्ति। पंचूणसयसहस्सं 6 पंचेव 7 अणुत्तरा निरया ॥ 1 ॥ (बृहत्सं0 255) इति, श्रेयांसः- एकादशस्तीर्थकरः एकविंशतिर्वर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा तिविठ्ठल त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः- सप्तमपृथिव्यां पञ्चानां मध्यम इति, तथा सामाणिय त्ति समानर्द्धयः तथा बाहिरय त्ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीतिः सहस्राणि प्रज्ञप्ताः अंजणगपव्वय त्ति जम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जनकपर्वताः, हरिवासे त्यादि 'चत्तारि य भागा joyaNassa'tti एकोनविंशतिर्भागाः, इहार्थे गाथार्द्ध- धणुपट्ठ कलचउक्कं चुलसीइसहस्स। सोलहिय (बृहत्क्षे059)त्ति (84016,36) तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तसूत्रार्थ इति, तथा व्याख्याप्रज्ञप्त्यां- भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण- पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदम्, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्द्विगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिहू~ लक्षे अष्टाशीतिश्च सहस्राणि पदानां भवन्तीति, तथा चतुरशीतिर्नागकुमारावासलक्षाणि- चतुश्चत्वारिंशतो दक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतियों (r) बाहिरिय (pr0)| OM भवतीति (pr0)| (c) दक्षिणस्यां (pr0)| ॥ 158 ॥ Page #179 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 159 ॥ सूत्रम् 84 84 समवायः नरका नयो- जीवोत्पत्तिस्थानानि ता एव प्रमुखानि- द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं?-पुढविदगागणिमारुय एक्कक्के सत्त जोन्निल्क्खाओ। वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ॥ 1 ॥ | विगलिंदिएस दो दो चौरो चौरो य नारयसुरेसु । तिरिएसु होंति चौरो चोद्दसलक्खा य म्न्नुएसु॥2॥ (बृहत्सं0 351-52)त्ति, इह । वासादिः च जीवोत्पत्तिस्थानानामसंख्येयत्वेऽपि समानवर्णगन्धरसस्पर्शानां तेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, पुव्वाइयाण मित्यादि, पूर्वमादिर्येषांतानि पूर्वादिकानि तेषांशीर्षप्रहेलिका पर्यवसाने येषांतानि शीर्षप्रहेलिकापर्यवसानानि तेषां स्वस्थानात्- पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः स्थानानन्तराणि अनन्तरस्थानान्यव्यवहितसङ्ख्याविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्ख्यास्थानविशेषा इत्यर्थः, अथवा स्वस्थानानि- पूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानिस्वस्थानस्थानान्तराणि अथवा स्वस्थानात्-प्रथमस्थानात् पूर्वाङ्गलक्षणात् स्थानान्तराणि-विलक्षणस्थानानि स्वस्थानस्थानान्तराणि तेषां चतुरशीत्या । लक्षैरिति शेषः, गुणकार:-अभ्यासराशिः प्रज्ञप्तः, तथाहि-किल चतुरशीत्या लक्षैः पूर्वाङ्गं भवतीति स्वस्थानम्, तदेव चतुरशीत्या लक्षैर्गुणितंपूर्वमुच्यते, तच्च स्थानान्तरमिति, एवं पूर्वस्वस्थानंतदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवति, अत्र सङ्ग्रहगाथै -"पुन्वतुडियाडडाववहुहूय taha uppale ya paume ya / naliNatthaniura aue naue paue नायव्वे ॥ 1 ॥ 0 पृथ्वीदकाग्निमरुतामेकैकस्मिन् सप्त योनिलक्षाः । वने प्रत्येकानन्तयोर्दश चतुर्दश योनिल्क्स्साः॥ 1 ॥ विकलेन्द्रियेषु द्वे द्वे चतस्रः चतस्रश्च नार्क्सुर्योः। तिर्यक्षु भवन्ति चतस्रश्चतुर्दश लक्षास्तु मनुजेषु ॥ 2 ॥ OM भवतीति इह सङ्ग्रहगाथा (mu0) 0 पूर्व-त्रुटित-अटट-अवव-हुहूय तथा उत्पल-पद्म-नलिन-अर्थनिपूर-अयुतनयुत-प्रयुतः ज्ञ्यात्व्य्ः। - चौदस (mu0)| Page #180 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 160 ॥ 85समवायः आचारो चूलियसीसपहेलिय चोद्दस नामा उ अन्ग्ग्स्ण्जुत्ता। अट्ठावीस ठाणा चौणौयं होइ ठाणसयं ॥ 2 ॥ (स्वरूपं anu0 द्वारे sU0 114)ति, सूत्रम् 85 अभिलापश्चैषां- पूर्वाङ्गंपूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति, चौरासीति मित्यादि, इह विभागोऽयं-बत्तीस 32अट्ठावीसा 288 बार 12 4 8 चौर 4 syshssaaiN। आरेण बंभलोगा विमाणसंखा भवे एसा ॥ 1 ॥ पञ्चास 50 चत्त 4 छच्चेव 6 सहस्सा लंत सुक्क देशादिः सहसारे । सय चौरो आणयपाणएसु तिन्न्न्नार्न्न्चुयो॥2॥ एक्कारसुत्तरं हेट्ठिमेसु 111 सत्तुत्तरं च मज्झिमए 107 / सयमेगं उवरिमए 100 पञ्चेव अणुत्तरविमाण ॥3॥(bRhtsN0 117-19)tti भवंतीति मक्खाय त्ति एतानि विमानान्येवं भवन्ति इति- हेतोराख्यातानि भगवता सर्वज्ञत्वात् सत्यवादित्वाच्चेति ॥ 84 ॥ ___ आयारस्सणं भगवओसचूलियागस्स पंचासीइ उद्देसणकाला pa0, धायैसण्डस्सणं मंदरा पंचासीइ जोयणसहस्साइंसव्वग्गेणं pa0, रुयएणं मंडलियपव्वएपंचासीइ जोयणसहस्साई सव्वग्गेणं pa0, नंदणवणस्सणं हेडिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एस णं पंचासीइ जोयणसयाइं अबाहाए अंतरे p0॥ सूत्रम् 85 ॥ अथ पञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राचारस्य- प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य सचूलियागस्स इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकास्तासु च पञ्चमी निशीथाख्येह नगृह्यते भिन्नप्रस्थानरूपत्वात्तस्याः, तदन्याश्चतस्रः, चूलिका- शीर्षप्रहेलिका चतुर्दशनाम तु अगसंयुक्ता अष्टाविंशतिस्थाना: चतुर्नवत्यधिकशतसंख्यान्यङ्गस्थानानि भवन्ति । / 0 चौरासीति मित्यादि caturazItiB संख्यास्थानकविवरणलेख्यम् iha0 (mu0)| 0 द्वात्रिंशदष्टाविंशतिर्द्वादशाष्ट च चतस्रो ल्क्स्साः|अर्वाक् ब्रह्मलोकात् विमानसंख्या भवेदेषा ॥ 1 ॥ पञ्चाशच्चत्त्वारिंशत् षट् । चैव सहस्राणि लान्तके शुक्रे सहस्रारे चतुःशतानि आनतप्राणतयोस्त्रीण्यारणाच्युतयोः । / 2 / / एकादशोत्तरमधस्तनेषु सप्तोत्तरं च मध्यमेषु । शतमेकमुपरितनेषु पञ्चैवानुत्तरविमानानि । / 3 / / OM बत्तीसट्ठावीसा बारस अट्ठय चौरो सयसहस्सा (pr0)| ॥ 160 ॥ Page #181 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 161 ॥ 86समवायः गणादिः तासु च प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थ्यावेकैकाध्ययनात्मिकेतदेवंसह चूलिकाभिर्वर्त्तत इति सचूलिकाक सूत्रम् 85 स्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, प्रत्यध्ययनं उद्देशकानामेतावत्संख्यत्वात्, तथाहि-प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु 85 समवायः आचारोक्रमेण सप्त 7 षट् 13 चत्वार 17 श्चत्वारः 21 षट् 27 पञ्च 32 अष्ट 40 चत्वारः 44 सप्त 51 चेति, द्वितीयश्रुतस्कन्धे तु प्रथमचूलायां सप्तस्वध्ययनेषुक्रमेण एकादश 62त्रय 65स्त्रयः 68 चतुर्युद्वौ द्वौ 76 द्वितीयायांसप्तैकसराणि 83 अध्ययना सूत्रम् 86 न्येवं तृतीयैकाध्ययनात्मिका 84 एवं चतुर्थ्यपीति 85 सर्वमीलने पञ्चाशीतिरिति । तथा धातकीखण्डमन्दरौ shsrmvgaaddhau। सुविधिचतुरशीतिःसहस्राण्युच्छ्रिताविति पञ्चाशीतिर्योजनसहस्राणि सर्वाग्रेण भवतः, पुष्करार्द्धमन्दरावप्येवम्, नवरं सूत्रे नाभिहितौ विचित्रत्वात्सूत्रगतेरिति, तथा रुचको-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितया स्थितः, अत एव माण्डलिकपर्वतो मण्डलेन व्यवस्थितत्वात्, स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहस्राणि सर्वाग्रेणेति, तथा नन्दनवनस्य मेरोः पञ्चयोजनशतोच्छ्रितायांप्रथममेखलायां व्यवस्थितस्याधस्त्याच्चरमान्तात् सौगन्धिककाण्डस्य रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरत्नमयस्य सौगन्धिककाण्डस्याधस्त्यश्चरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्य भवति, कथं?, पञ्च शतानि मेरोः सम्बन्धीनि प्रत्येकं च सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमशीतिः शतानीति ॥ 85 ॥ सुविहिस्सणं पुप्फदन्तस्स अरहओ छलसीइगणा छलसीइगणहरा होत्था, सुपासस्स णं अरहओ छलसीई वाइसया होत्था, दोच्चाए णं पुढवीए बहुमज्झदेसभागाओ दोच्चस्स घणोदहिस्स हेट्ठिल्ले चरमंते एस णं छलसीइ जोयणसहस्साई अबाहाए अंतरे pa0 O चूलिकायां (mu0)| 0 0शीतिसह0 (mu0)| 0 0शीतिशतानि (mu0)| Page #182 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 162 ॥ ॥सूत्र्म् 86 ॥ सूत्रम् 86 अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः- नवमजिनस्येह षडशीतिर्गणा गणधराश्चोक्ता आवश्यकेतु अष्टाशीति- 86समवायः सुविधिरिति मतान्तरमिदम्, तथा द्वितीया पृथिवी- शर्करप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्धे षट्षष्टिः । गणादिः सहस्राणि घनोदधिश्च तदधोवर्ती द्वितीयपृथिवीसम्बन्धित्वात् द्वितीयो विंशतिः सहस्राणि बाहल्यत इति षडशीतिर्यथोक्तमन्तरं । सूत्रम् 87 87समवायः भवतीति ॥ 86 ॥ मन्दरपूर्वादिः ___ मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पञ्चच्छिमिल्ले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे pa0, मंदरस्स णं पव्वयस्स दक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपव्वयस्स उत्तरिल्ले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे pa0, एवं मंदरस्स पच्चच्छिमिल्लाओ चरमंताओ संखस्सावा0 पुरच्छिमिल्ले चरमंते, एवं चेव मंदरस्स उत्तरिल्लाओ चरमंताओ दगसीमस्स आवासपव्वयस्स दाहिणिल्ले चरमंते एसणं सत्तासीई जोयणसहस्साई अबाहाए अंतरे pa0, छण्हं कम्मपगडीणं आइमौवरिल्लवजाणं सत्तासीई उत्तरपगडीओ pa0, महाहिमवंतकूडस्स णं उवरिमंताओ सोगन्धियस्स कंडस्स हेट्ठिले चरमंते एस णं सत्तासीइ जोयणसयाइं अबाहाए अंतरे pa0, एव्ण्रुप्पिकूद्द्स्स्वि|सूत्र्म् 87 ॥ अथ सप्ताशीतिस्थानके किञ्चिल्लिख्यते, मन्दरे त्यादि, मेरोः पौरस्त्यान्तात् जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशच्च सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, ॥ 162 ॥ एव्म्न्येस्साण्त्र्यान्नाम्न्त्र्म्व्सेय्मिति। तथा षण्णां कर्मप्रकृतीनामादिमोपरिमवर्जानां-ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः, सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथं? दर्शनावरणादीनां षण्णां क्रमेण नव Page #183 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 163 ॥ सूत्रम् 88 88 समवायः महाग्रहादिः द्वे अष्टाविंशतिः चतम्रो द्विचत्वारिंशद् द्वे चेत्येतासां मीलने सूत्रोक्तसंख्या स्यादिति । महाहिमवन्ते त्यादि, महाहिमवति द्वितीयवर्षधरपर्वते अष्टौ सिद्धायतनकूटमहाहिमवत्कूटादीनि कूटानि भवन्ति, तानि च पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्चशतानि द्वेशते महाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्चशतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति, एवं रुप्पिकूडस्सवि त्ति रुक्मिणि पञ्चमवर्षधरे यद्वितीयं रुक्मिकूटाभिधानं कूटं तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यम्, समानप्रमाणत्वाद् द्वयोरपीति । / 87 ॥ ___एगमेगस्सणंचंदिमसूरियस्स अट्ठासीइ महग्गहा परिवारोप0, दिट्ठिवायस्सणं अट्ठासीई सुत्ताइंप0, taM0- उज्जुसुयं परिणयापरिणयं एवं अट्ठासीई सुत्ताणि भाणियव्वाणि जहा नंदीए, मंदरस्सणं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठासीइंजोयणसहस्साई अबाहाए अंतरे pa0, एवं चउसुवि दिसासु नेयव्वं, बाहिराओ उत्तराओणं कट्ठाओ सूरिए पढमछम्मासं अयमाणे चोयालीसैमे मंडलगते अट्ठासीति इगसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्तारयणिखेत्तस्स अभिनिवुवेत्ता सूरिए चारं चरै, दक्खिणकट्ठाओ णं सूरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्ठिभागे मुहत्तस्स रयणिखेत्तस्स निवुहेत्ता दिवसखेत्तस्स अभिनिवुट्टित्ताणं सूरिए चार्ण्च्रि॥सूत्र्म् 88 ॥ अथाष्टाशीतिस्थानके किश्चिद्विवियते, एकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमःसूर्यं तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति । दिट्ठिवाए त्यादि, दृष्टिवादस्य- द्वादशाङ्गस्य परिकर्मसूत्रपूर्वगतप्रथमानुयोगचूलिकाभेदेन पञ्च (r) चेत्यतस्तासां (mu0)| ॥ 163 ॥ Page #184 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 164 ॥ सूत्रम् 89 89समवायः ऋषभ प्रकारस्य सुत्ताई ति द्वितीयप्रकारभूतानि अष्टाशीतिर्भवन्ति जहा नंदीए त्ति अतिदेशतः सूत्राणि दर्शितानि तानि चाग्रे सूत्रम् 88 व्याख्यास्यामः, मंदरस्से त्यादि,मेरो:पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहस्रमानत्वात् जम्बूद्वीपान्ताच्च द्विचत्वारिंश-8 88 समवायः महाग्रहादिः योजनसहस्रेषुगोस्तुभस्य व्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद्यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान्दकावभासशङ्खदकसीमाख्यान्वेलन्धरनागराजनिवासपर्वतानाश्रित्य वाच्यमत एवाह- एवं चउसुवि दिसासु नेयव्व मिति । बाहिराओ ण मित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचित्तु बाहिराओ त्ति न वीरादिः दृश्यते सूर्यः प्रथमंषण्मासंदक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य अयमाणे त्ति आयान्-आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान्, दिवसखेत्तस्स त्ति दिवसस्यैव निवुड्डेत्त त्ति निवर्2या हापयित्वा रयणिखेत्तस्स त्ति रजन्यास्तु अभिव_ सूरिए चारं चरै त्ति भ्राम्यतीति, इह च भावनैवं- प्रतिमण्डलं दिनस्य मुहूर्तेकषष्टिभागद्वयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एव वर्द्धन्त इति, द्विःसूर्यग्रहणंचेह दिनरात्र्याश्रितवाक्यद्वयभेदकल्पनया ततो न पुनरुक्तमवसेयम्, इदंच सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, दक्खिणकट्ठाओ इत्यादिसूत्रं पूर्वसूत्रवदवगन्तव्यं नवरमिह दिनवृद्धिः रात्रिहानिश्च भावनीयेति ॥ 88 ॥ उसभेणं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमदूसमाए पच्छिमे भागे एगूणणौए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे, समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगूणनउइए ॥ 164 ॥ अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे, हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाई महाराया होत्था, (r) अयमीणे (pra0) निर्गच्छन् (pr0)| (r) 0मवसेयमिति, इदं 'दक्खिणाओ' इत्यादि (pr0)| Page #185 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 165 ॥ सूत्रम् 89 89समवायः ऋषभवीरादिः सूत्रम् 90 90समवायः शीतलोचत्वादिः सूत्रम् 91 91समवायः वैयावृत्त्य प्रतिमादिः संतिस्स णं अरहओ एगूणनउई अञ्जासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था॥सूत्र्म् 89 ॥ अथैकोननवतिस्थानके किञ्चिद्विचार्यते- तैयाए समाए त्ति सुषमदुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषु त्रिषु वर्षेषु अर्द्धनवसुच मासेषु सत्स्विति गम्यते, जाव त्ति करणात् अन्तगडे सिद्धे बुद्धे मुत्ते त्ति दृश्यम्, हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्वेषु अवसेयानि, इह शान्तिजिनस्यैकोननवतिरार्यिकासहस्राण्युक्तान्यावश्यके त्वेकषष्टिः सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति ॥ 89 ॥ सीयले णं अरहा नउई धणूई उडे उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्था, एवं संतिस्सवि, सयंभुस्स णं वासुदेवस्स णौइवासाई विजए होत्था, सव्वेसिणं वट्टवेयड्डपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेडिल्ले चरमंते एस णं नउइजोयणसयाई अबाहाए अंतरे p0॥ सूत्रम् 90 ॥ अथ नवतिस्थानके किञ्चिव्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः आवश्यकेतु पञ्चनवतिरजितस्य षट्त्रिंशत्तुशान्तेरुक्तास्तदिदमपि मतान्तरमिति, तथा स्वयम्भूः- तृतीयवासुदेवस्तस्य नवतिर्वर्षाणि विजयः- पृथिवीसाधनव्यापारः, सव्वेसिण मित्यादि, सर्वेषां विंशतेरपि वर्तुलवैताढ्यानां-शब्दापातिप्रभृतीनांयोजनसहस्रोच्छ्रितत्वात् सोगन्धिककाण्डचरमान्तस्य चाष्टसुसहस्रेषु व्यवस्थितत्वात् नवसुसहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति ॥ 90 ॥ एकाणउई परवेयावच्चकम्मपडिमाओ pa0, कालोएणं समुद्दे एकाणउई जोयणसयसहस्साइंसहियाई परिक्खेवेणं pa0, कुंथुस्स 0 नवतिवर्षाणि (mu0)| 8888888888888888 Page #186 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 166 ॥ सूत्रम् 91 91समवायः वैयावृत्त्यप्रतिमादिः णं अरहओ एकाणउई आहोहियसया होत्था, आउयगोयवजाणं छण्हं कम्मपगडीणं एकाणउई उत्त्र्प्ग्द्दीओप्0॥सूत्र्म् 91 ॥ अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषां-आत्मव्यतिरिक्तानांवैयावृत्यकर्माणि- भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः-अभिग्रहविशेषाः परवैयावृत्त्यकर्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, केवलं विनयवैयावृत्त्यभेदा एते सन्ति, तथाहि- दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च-सक्कार 1 अब्भुट्ठाणे 2 सम्माणा 3'ऽसणाभिग्णहो 4 तह य । आसणाणुप्पयाणं 5 कीकम्म 6 अञ्जलिगहो y7॥1॥ इंतस्सणुगच्छणया 8 ठियस्स तह पज्जुवासणा भणिया 9 / गच्छंताणुव्वयणं 10 एसो सुस्सूस्न्नाविन्नो॥2॥त्ति तत्र सत्कारो- वन्दनस्तवनादिः 1 अभ्युत्थानंआसनत्यागः 2 सन्मानो- वस्त्रादिपूजनं 3आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति 4 आसनानुप्रदानं- आसनस्य स्थानात् स्थानान्तरसञ्चारणं 5 कृतिकर्मादीनि प्रकटानि, तथा तीर्थकरादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति, तथाहि-तित्थयर 1 धम्म 2 आयरिय 3 वायगे 4 थेर 5 कुल 6 गणे 7 सङ्घ 8 / सम्भोइय 9 किरियाए 10 मैनाणाईण 15 य तहेव ॥ 1 ॥ अत्र भावना- तीर्थकराणामनाशातना, तीर्थकरप्रज्ञप्तस्य धर्मस्य अनाशातना, एवं सर्वत्र । कायव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ y। अरहतमाइयाणं 0 सत्कारोऽभ्युत्थानं सन्मानं आसनाभिग्रहस्तथा c। आसनानुप्रदानं कृतिकर्म अन्य्ज्लिप्र्ग्र्ह्ः॥ 1 ॥ त्ति । आयतोऽनुगमनं स्थितस्य तथा पर्युपासना भ्न्निता। गच्छतोऽनुव्रजनं एष शुश्रूषाविनयः । / 2 / / 7 तीर्थकरधर्माचार्यवाचकस्थविरकुलगणसङ्केषु । साम्भोगिकक्रिययोः मतिज्ञानादीनां तथैव ॥ 1 ॥ 00शातना तीर्थकरानाशातना,......अनाशातना विनयः, एवं सर्वत्र भावना कर्तव्या 'अणसायणा य... (mu0)| 0 कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथैव वर्णवादश्च । अर्हदादीनां केवलज्ञानावसानानाम् ॥ 1 ॥ Page #187 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 167 ॥ केवलणाणावसाणाणं ॥1॥ति । तथौपचारिकविनयः सप्तधा, यदाह-अब्भासच्छण 1 छदाणुवत्तणं 2 कयपडिकिई तह य 3 / / सूत्रम् 91 कारियनिमित्तकरणं 4 दुक्खत्तगवेसणा तह य 5 ॥ 1 ॥ तह देसकालजाणण 6 सव्वत्थेसु तह अणुमई भणिया 7 / उवयारिओ उ 91 समवायः वैयावृत्त्यविणओ एसो भणिओ समासेणं ॥2॥ति, अभ्यासासनं- उपचरणीयस्यान्तिकेऽवस्थानं छन्दोऽनुवर्त्तनं-अभिप्रायानुवृत्तिः प्रतिमादिः कृतप्रतिकृतिर्नाम- प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न नाम निर्जरेति मन्यमानस्याहारादिदानम्, कारितनिमित्तकरणं सूत्रम् 92 92समवायः सम्यक्शास्त्रमध्यापितस्य विशेषेण विनये वर्त्तनं तदर्थानुष्ठानंच, शेषाणि प्रसिद्धानि, तथा वैयावृत्त्यं दशधा, यदाह- आयरिया प्रतिमेन्द्रौवज्झाए थेरतवस्सी गिलाणसेहाणं । साहम्मिय कुलगणसङ्घसङ्गयं तमिह कायव्वं ॥ 1 ॥ ति । तत्र प्रव्राजना 1 दिगु 2 द्देश 3 भूत्यायुषादिः समुद्देश 4 वाचना 5 चार्यभेदादाचार्यस्य च पञ्चविधत्वात्, तथौपचारिकविनयोऽभ्यासवृत्त्यादिः सप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीकृताः प्रतिमा उच्यन्त इति । तथा कालोयणे ति कालोदः समुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, आधिक्यं च सप्तत्या सहस्रः षनिःशतैः पञ्चोत्तरैः सप्तदशभिर्धनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गलैः साधिकैरिति आहोहिय त्ति नियतक्षेत्रविषयावधयः । आयुर्गोत्रवानां षण्णा मिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवव्यष्टाविंशतिद्विचत्वारिंशत्पञ्चभेदानामिति ॥ 91 ॥ 0 अभ्यासासनं छन्दोऽनुवर्तनं कृतप्रतिकृतिस्तथा c। कारितनिमित्तं करणं दुःखार्तगवेषणं तथैव ॥ 1 ॥ तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भणिता औपचारिकस्तु विनय एष भणितः समासेन ॥ 2 ॥ OM शास्त्रपदम0 (mu0)| 0 आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणां । साधर्मिके कुलगणसङ्घानां संगतं तदिह कर्त्तव्यम् ॥ 1 ॥ 0 वाचनाचार्यविनयो भवति, तथौ.... (mu0)| 0 इति । तथा कालोएणं (pr0)| 8 ॥ 167 // Page #188 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् सूत्रम् 92 92समवायः प्रतिमेन्द्रभूत्यायुषादिः ॥ 168 ॥ बाणउई पडिमाओप0, थेरेणं इंदभूती बाणौइ वासाइंसव्वाउयंपालैत्ता सिद्ध बुद्धे, मंदरस्सणंपव्वयस्स बहुमज्झदेसभागाओ गोथुभस्स आवासपव्वयस्स पच्चच्छिमिल्लेचरमंते एसणंबाणउइंजोयणसहस्साई अबाहाए अंतरे pa0, एवं चउण्हंपि आवासपव्वयाणं ॥सूत्र्म् 92 ॥ अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवतिः प्रतिमाः- अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनिर्युक्त्यनुसारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा- समाधिप्रतिमा 1 उपधानप्रतिमा 2 विवेकप्रतिमा 3 प्रतिसंलीनताप्रतिमा 4 एकविहारप्रतिमा चेति 5, तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं? आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाङ्गेषोडश व्यवहारे चतस्र इत्येता द्विषष्टिः, एताश्च चरित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्चसामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्रतिमा मासाईसत्तंता (paJcA018/3) इत्यादिनाऽभिहितस्वरूपा द्वादश उपासकप्रतिमास्तु दसणवय(paJcA010/3)इत्यादिनाऽभिहितस्वरूपा एकादशेति सर्वास्त्रयोविंशतिर्विवेकप्रतिमा त्वेका क्रोधादेराभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्बाह्यस्य च विवेचनीयस्यानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियस्वभावस्य च योगकषायविविक्तशयनासनभेदतस्त्रिविधस्य प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति, पञ्चम्येकविहारप्रतिमैकैव, न चेह सा भेदेन विवक्षिता, भिक्षुप्रतिमास्वन्तर्भावितत्वादित्येवं द्विस्स्स्स्त्तिःप्न्य्च्। त्रयोविंशतिरेका एकाच द्विनवतिस्ता भवन्तीति । स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, स च गृहस्थपर्यायं पञ्चाशतं ॥ 168 ॥ Page #189 -------------------------------------------------------------------------- ________________ श्रीअभय0 ॥ ॥ 169 ॥ | श्रीसमवायाङ्ग वर्षाणि त्रिंशतं छद्मस्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । मंदरस्से त्यादेर्भावार्थः, सूत्रम् 93 मेरुमध्यभागात् जम्बूद्वीपः पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तुभः पर्वत इति सूत्रोक्तमन्तरं भवतीति, 93 समवायः वृत्तियुतम् चन्द्रएवं शेषाणामपि ॥ 12 ॥ प्रभगणादिः चंदप्पहस्सणं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्सणं अरहओ तेणउई चउद्दसपुव्विसया होत्था, तेणउईमंडलगते सूत्रम् 94 94 समवायः ___णं सूरिए अतिवट्टमाणे वा निवट्टमाणे वा समं अहोरत्तं विसमं करेइ । / सूत्रम् 13 ॥ निषधादिः अथ त्रिनवतिस्थानके किमपि वितन्यते, तेणउइमंडले त्यादि, तत्र अतिवर्तमानो वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् । निवर्तमानो वा- सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोती त्यस्यार्थः, अहश्च रात्रिश्च अहोरात्रं तयोःसमता तदा भवति यदा पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेते च, यदाच दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृद्ध्या । त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वा~ पञ्चदश मुहूर्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्ति, अतो द्विनवतितममण्डलस्यार्द्ध समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितम मण्डलं चादित आरभ्य त्रिनवतितममिति यथोक्तसूत्रार्थ इति ॥ 93 ॥ पञ्चदश पञ्चदश (mu0)| OM पञ्चदशोभयत्र भवन्तीति समाहोरात्रता, त्रिनवतितममण्डलगतेषु सूर्ये (तु सूर्ये) भागद्वयस्य वृद्धौ हानौ च विस्स्माऽहोरात्र्तेति॥ अथ चतुर्नवति (pra0) (mu0)| 0 भवन्तो द्विनवति (mu0)10 त्रिनवतितमे तत्र च मण्डले (mu0)| ॥ 169 ॥ Page #190 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् सूत्रम् 94 94 समवायः निषधादिः सूत्रम् 95 95 समवायः ॥ 170 ॥ सुपार्श्व गणादिः निसहनीलवंतियाओणंजीवाओचउणउइजोणसहस्साइं एवं छप्पन्नं जोयणसयंदोन्नि य एगूणवीसइभागे जोयणस्स आयामेणं pa0, अजियस्सणं अरहओ चउणउइ ओहिनाणिसया होत्था ॥ सूत्रम् 94 ॥ अथ चतुर्नवतिस्थानके किञ्चिद्विवेच्यते, निसहे त्यादि, इह पादोना संवादगाथा चउणउइसहस्साइं छप्पण्णहियं सयं कला दो y। जीवा निसहस्सेस त्ति ॥ 94 ॥ सुपासस्स णं अरहओ पंचाणउर्3a गणा पंचाआणौइ गणहरा होत्था, जम्बुद्दीवस्स णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचाणौइ पंचाणौइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा pa0 taM0- वलयामुहे केऊए जूयए ईसरे लवणसमुद्दस्स उभओपासंपिपंचाणौयंपंचाणौयंपदेसाओ उव्वेहुस्सेहपरिहाणीए pa0, कुंथूणं अरहापंचाणौइ वाससहस्साई परमाउयंपालैत्ता सिद्धे बुद्धे जाव पहीणे, थेरेणं मोरियपुत्ते पंचाणौइवासाइंसव्वाउयं पालैत्ता सिद्धे बुद्धे जाव्प्फीन्ने॥सूत्र्म् 15 ॥ अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवतिः पञ्चनवतिः प्रदेशा उद्वेधोत्सेधपरिहाण्यां विषये प्रज्ञप्ताः, अयमत्र भावार्थ:- लवणसमुद्रमध्ये दशसाहम्रिकक्षेत्रस्य समधरणीतलापेक्षया सहस्रमुद्वेधः, उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेश: परिहीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशो हीयते, एवं पञ्चनवति पञ्चनवति प्रदेशातिक्रमें प्रदेशमात्रस्योद्वेधस्य हान्या पञ्चनवत्यां योजनसहस्रेष्वतिक्रान्तेषु समुद्रतटप्रदेशे उद्वेधतः । सहस्रस्यापि परिहाणिर्भवति, समभूतलत्वं भवतीत्यर्थः, तथा समुद्रमध्यभागापेक्षया तत्तटस्य साहम्रिक उत्सेधो भवति, उत्सेधश्चोच्चत्वम्, तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिका उत्सेधस्य परिहाणिर्भवति, ततोऽपि (r)द्विविच्यते (mu0)| OM चतुर्नवतिः सहस्राणि षट्पञ्चाशदधिकं शतं कले द्वे च । जीवा निस्स्ध्स्यैस्सा। 0 प्रदेशमात्रस्य प्रदेशमात्रस्य (mu0)| ॥ 170 ॥ Page #191 -------------------------------------------------------------------------- ________________ सूत्रम् 96 96 समवाय श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 171 ॥ चक्रि । ग्रामादिः पञ्चनवतिं प्रदेशान् गत्वा प्रादेशिक्येवोत्सेधहानिर्भवति, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमणे प्रादेशिक्या प्रादेशिक्या उत्सेधहान्या पश्चनवत्यांयोजनसहस्रेष्वतिक्रान्तेषु समुद्रमध्यभागेसहस्रमपि उत्सेधस्य परिहीयते, एवंसाहसिकोत्सेधपरिहाणी साहसिकोद्वेधता भवति लवणस्येति, अथवोद्वेधार्थ योत्सेधपरिहाणिस्तस्यांच पञ्चनवतिः प्रदेशा:- प्रज्ञप्ताः, तेष्वतिलनितेषु प्रदेशपरिहाण्यामुद्वेधः प्रादेशिको भवतीति, तथा कुन्थुनाथस्य- सप्तदशतीर्थकरस्य कुमारत्वमाण्डलिकत्वचक्रवर्त्तित्वानगारत्वेषु प्रत्येकंत्रयोविंशतेवर्षसहस्राणामर्द्धाष्टमवर्षशतानांच भावात्सर्वायुः पञ्चनवतिवर्षसहस्राणि भवन्तीति, तथा मौर्यपुत्रोमहावीरस्य सप्तमगणधरस्तस्य पञ्चनवतिवर्षाणि सर्वायुः, कथं? गृहस्थत्वछद्मस्थत्वकेवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावादिति ॥ 15 ॥ एगमेगस्स णंरन्नो चाउरंतचक्कवट्टिस्स छण्णउई छणउई गामकोडीओ होत्था, वायुकुमाराणं छण्णउई भवणावाससयसहस्सा pa0, वावहारिए णं दंडे छण्णउइ अंगुलाई अंगुलमाणेणं, एवं धणू नालिया जुगे अक्खे मुसलेवि हु, अन्भिंतरओ आइमुहुत्ते छण्णउर्3a अंगुलछाए p0॥सूत्र्म् 96 / / अथ षण्णवतिस्थानके किमपि व्याख्यायते, वायुकुमाराणां षण्णवतिर्भवनलक्षाणि दक्षिणस्यांपञ्चाशत उत्तरस्यांच षट्चत्वारिंशतो भावादिति वावहारिए त्ति व्यावहारिको येन गव्यूतादि प्रमाणं चिन्त्यते, अव्यावहारिकस्तु लघुः दी? वा भवत्युक्तप्रमाणात्, दण्डो हि चतुःकर उक्तः करश्चतुर्विंशत्यङ्गलः एवं चतुर्विंशतौ चतुर्गुणितायां षण्णवतिः स्यादेवेति । अब्भंतराओ इत्यादि अभ्यन्तराद्, अभ्यन्तरमण्डलमाश्रित्येत्यर्थः, आदिमुहूर्तः षण्णवत्यङ्गुलच्छायः प्रज्ञप्तः, अयमत्र भावार्थ:- सर्वाभ्यन्तरे (r)तिक्रमेण प्रादेशिक्यां प्रादेशिक्यां उत्सेधहान्यां (mu0)| 0 0तेषु उत्सेधतः प्रदेश: (mu0)| भवतीति (mu0)| 0 0न्तरमण्डले (mu0)| ॥ 171 ॥ Page #192 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 172 ॥ मण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तों द्वादशाङ्गलमानं शङ्कमाश्रित्य षण्णवत्यङ्गलच्छायो भवति, तथाहि सूत्रम् 97-98 तद्दिनमष्टादशमुहूर्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस्य भवति, ततश्च छायागणितप्रक्रियया छेदेनाष्टादशलक्षणेन. 97-98 समवायः द्वादशाङ्गुलः शङ्कर्गुण्यत इति, ततो द्वेशते षोडशोत्तरे भवतः 216, तयोरीकृतयोरष्टोत्तरंशतं भवति 108, ततश्च शङ्कप्रमाणे मन्द ra12 'पनीते षण्णवतिरङ्गुलानि लभ्यन्ते इति ॥ 16 ॥ गोस्तूपादिः नन्दनोमंदरस्सणं पव्वयस्स पच्चच्छिमिल्लाओचरमंताओगोथुभस्सणं आवासपव्वयस्स पच्चच्छिमिल्ले चरमंते एसणंसत्ताणउइजोयण- परितनादिः सहस्साई अबाहाए अंतरे pa0, एवं चउदिसिंपि, अट्ठण्हं कम्मपगडीणं सत्ताणौइ उत्तरपगडीओप0, हरिसेणेणंराया चाउरंतचक्कवट्टी देसूणाइंसत्ताणौइ वाससयाई अगारमझे वसित्ता मुंडे भवित्ता णं जाव प्व्विए। सूत्रम् 97 ॥ अथ सप्तनवतिस्थानके किश्चिद्विचार्यते, मंदरे त्यादेर्भावार्थोऽयं- मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशता गोस्तुभ इति यथोक्तमेवान्तरमिति, हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिं वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कस्येति ॥ 97 ॥ नंदणवणस्स णं उवरिल्लाओ चरमंताओ पंडुयवणस्स हेडिल्ले चरमंते एस णं अट्ठाणौइ जोयणसहस्साई अबाहाए अंतरे pa0, मंदरस्सणं पव्वयस्स पञ्चच्छिमिल्लाओचरमंताओगोथुभस्स आवासपव्वयस्स पुरच्छिमिल्लेचरमंते एसणं अट्ठाणौइ जोयणसहस्साई अबाहाए अंतरे pa0, एवं चउदिसिंपि, दाहिणभरहस्स णं धणुप्पिट्टे अट्ठाणौइ जोयणसयाई किंचूणाई आयामेणं pa0, उत्तराओ कट्ठाओसूरिए पढम छम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठाणउइएकसट्ठिभागे मुहत्तस्स दिवसखेत्तस्स निवुद्देत्तारयणि(r)दभिधीयते (mu0)| ॥ 172 ॥ Page #193 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 173 ॥ सूत्रम् 98 98 समवायः मन्दरगोस्तूपादिः नन्दनोपरितनादिः खेत्तस्स अभिनिवुद्वित्ता णं सूरिए चारं चरै, दक्खिणाओ णं कट्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपन्नासैमे मंडलगते अट्ठाणौइ एकसट्ठिभाए मुहुत्तस्स रयणिखित्तस्स निवुहेत्ता दिवसखेत्तस्स अभिनिवुट्टित्ता णं सूरिए चारं चरै, रेवईपढमजेट्ठापज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठाणौइ ताराओ तारग्गेणं p0॥ सूत्रम् 18 ॥ अथाष्टनवतिस्थानके किञ्चिदभिधीयते-नंदणवणे त्यादेर्भावार्थोऽयं-नन्दनवनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितं तद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तधणेन ग्रहणात् तथा पण्डकवनं च मेरुशिखरव्यवस्थितं अतो नवनवत्या मेरोरुच्चैस्त्वस्य आद्ये सहस्रे अपकृष्टे यथोक्तमन्तरं भ्व्तीति|गोस्तुभ्सूत्र्भावार्थ्:puurvvnnvrNgostubhvisskmbhshsre क्षिप्ते यथोक्तमन्तरं भवतीति । वेयवस्स ण मित्यादिर्यः केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यक्पाठश्चायं- दाहिणभरहड्डस्स णं धणुपट्टे अट्ठाणउई जोयणसयाई किंचूणाई आयामेणं पण्णत्ते इति, यतोऽन्यत्रोक्तं- नव चेव सहस्साइं छावट्ठाईसयाइं सत्त भ्वे। सविसेस कला चेगा दाहिणभरहड्ड धणुपटुं ॥ 1 ॥ (बृहत्क्षे0 43)(9607) ति, वैताढ्यधनुःपृष्ठं त्वेवमुक्तमन्यत्र- दस चेव सहस्साई सत्तेव सया हवंति तेयाला । धणुपट्ट वेयड्ड कला य पण्णारस ह्व्ण्ति॥1॥ (बृहत्क्षे0 45) (1074365 ) उत्तराओ ण मित्यादेर्भावार्थः पूर्वोक्तभावनानुसारेणावसेयः, नवरमिह एक्केतालीसैमें इति केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, एगूणपञ्चासैमे त्ति एकोनपञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनंच प्रतिमण्डलं मुहूःकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेति। रेवई त्यादि, रेवतिः प्रथमा येषांतानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि ज्येष्ठापर्यवसानानि तानि च तानि चेति कर्मधारयस्तेषामेकोनविंशतेर्नक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि- रेवतिनक्षत्रं द्वात्रिंशत्तारं 32 अश्विनी (r)क्तानुसारे0 (pr0)| (c) एकताली (mu0)| ॥ 173 ॥ Page #194 -------------------------------------------------------------------------- ________________ | सूत्रम् 99 99समवायः मन्दरोच्चत्वादिः श्रीसमवायाङ्गं त्रितारं 35 भरणी त्रितारं 38 कृत्तिका षट्तारं 44 रोहिणी पञ्चतारं 49 मृगशिरस्त्रितारं52 आर्द्रा एकतारं 53 पुनर्वसूपञ्चतारं श्रीअभय0 वृत्तियुतम् 58 पुष्यस्त्रितारं 61 अश्लेषा षट्तारं 67 मघा सप्ततारं 74 पूर्वफाल्गुनी द्वितारं 76 उत्तरफाल्गुनी द्वितारं 78 हस्तः पञ्चतारं ॥ 174 ॥ 83चित्रा एकतारं 84 स्वातिरेकतारं 85 विशाखा पञ्चतारं 90 अनुराधा चतुस्तारं 94ज्येष्ठा त्रितारमित्येवं 97 सर्वतारामीलने यथोक्तं ताराग्रमेकोनं ग्रन्थान्तराभिप्रायेण भवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वं सम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति ॥ 98 ॥ मंदरेणं पव्वएणवणउइ जोयणसहस्साई उई उच्चत्तेणं pa0, नंदणवणस्स णं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं नवनौइ जोयणसयाई अबाहाए अंतरे pa0, एवं दक्खिणिल्लाओ चरमंताओ उत्तरिल्ले चरमंते एस णं णवणउइ जोयणसयाई अबाहाए अंतरे pa0, उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साइंसाइरेगाइं आयामविक्खंभेणं pa0, दोच्चे सूरियमंडले नवनौइ जोयणसहस्साइंसाहियाइं आयामविक्खंभेणंप0, तइए सूरियमंडले नवनौइ जोयणसहस्साइंसाहियाई आयामविक्खंभेणं pa0, इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेडिल्लाओ चरमंताओ वाणमंतरभोमेजविहाराणं उवरिमंते एस णं नवनौइ जोयणसयाई अबाहाए aNtrep0॥ सूत्रम् 99 ॥ अथ नवनवतिस्थानके किमपि लिख्यते-नंदणवणे त्यादि, अस्य भावार्थ:- मेरुविष्कम्भो मूले दशसहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच्च योजनानि षट् च योजनैकादशभागा बाह्यो गिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तु मेरुविष्कम्भ एकोननवतिः शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागास्तथा पञ्च शतानि नन्दनवनविष्कम्भः, तदेव पूर्वाफा0 (mu0)| 0 उत्तराफा0 (mu0)| ॥ 174 Page #195 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 175 ॥ मभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मीलितो यथोक्तमन्तरं प्रायो भवतीति, पढमसूरियमंडले त्ति, इह जम्बूद्वीप- सूत्रम् 100 प्रमाणस्याशीत्युत्तरशते द्विगुणिते अपकृष्टे यो राशिः स प्रथममण्डलस्यायामविष्कम्भः, स च नवनवतिः सहस्राणि षट् c। 100 समवायः शतानि चत्वारिंशदधिकानि, द्वितीयं तु नवनवतिः सहस्राणि षट्शतानि पञ्चचत्वारिंशच्च योजनानि योजनस्य च पञ्चत्रिंशदेक- दशषष्टिभागाः, कथं? मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतद्विगुणितं दशमिकादिः पञ्चयोजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भो'-2 प्येवमेवावसेयः, स च नवनवतिः सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति । इमीसे ण मित्यादेर्भावार्थोऽयं दशमं काण्डम्, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डप्रथमशते च व्यन्तरनगराणि न सन्तीति तस्मिन्नपसारिते नवनवतिः शतान्यन्तरं सूत्रोक्तं भवतीति ॥ 99 ॥ दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहियावि भवै सयभिसया नक्खत्ते एकसयतारे pa0, सुविही पुप्फदंते णं अरहा एगंधणूसयं उद्धं उच्चत्तेणं होत्था, पासे णं अरहा पुरिसादाणीए एक्कं वा ससयं सवाउयंपालैत्ता सिद्धे जावप्पहीणे, एवं थेरेवि अजसुहम्मे, सव्वेविणंदीहवेयड्डपव्वया एगमेगंगाउयसयंउडेउच्चत्तेणंप0, सव्वेऽवि णं चुल्लहिमवंतसिहरीवासहरपव्वया एगमेगंजोयणसयं उद्धं उच्चत्तेणं pa0 एगमेगंगाउयसयं उव्वेहेणं pa0 सव्वेऽविणं कंचणगपव्वया एगमेगंजोयणसयं उई उच्चत्तेणं pa0 एगमेगंगाउयसयं उव्वेहेणं pa0 एगमेगंजोयणसयंमूले विक्खंभेणं pa0 / / सूत्रम् 100 ॥ ॥ 175 ॥ अथ शतस्थानके किञ्चिल्लिख्यते, तत्र दश दशमानि दिनानि यस्यां सा दशदशमिका, या हि दिनानां दश दशकानि 0 मिलितो (mu0)| 0 अपहृते (mu0)| (c) मित्यादि, भावार्थोऽयं अञ्जनकाण्डं दशमम् (mu0)| Page #196 -------------------------------------------------------------------------- ________________ सूत्रम् श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 176 ॥ 101-103 शताधिकस्थानकम् चन्द्रप्रभा धुच्चत्वादिः भवति, तत्रभवन्ति दश दशमदिनानि शतंच दिनानामत उच्यते एकेन रात्रिंदिवशतेनेति, यस्यांच प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति, पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः, एवं थेरेवि अज्जसुहम्मे त्ति आर्यसुधर्मा- महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत्केवलिपर्यायोऽष्टी, भवति चैतद्राशित्रयमीलने वर्षशतमिति । वैतादयादिषूच्चत्वचतुर्थांश उद्वेधः, काञ्चनका उत्तरकुरुदेवकुरुषु क्रमव्यवस्थितानां पञ्चानां महाह्रदानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति ॥ 10 ॥ चंदप्पभेणं अरहा दिवढंधणुसयं उई उच्चत्तेणं होत्था, आरणे कप्पे दिवटुं विमाणावाससयंप0, एवं अचुएवि 150॥सूत्र्म् 101 ॥ सुपासे णं अरहा दो धणुसया उई उच्चत्तेणं होत्था, सव्वेविणं महाहिमवंतरुप्पीवासहरपव्वया दो दो जोयणसयाई उद्धं उच्चत्तेणं pa0, दो दो गाउयसयाई उव्वेहेणं pa0, जम्बुद्दीवेणं दीवे दो कंचणपव्वयसया p0॥200॥सूत्र्म् 102 ॥ अथैकोत्तरस्थानवृद्ध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवृद्ध्या तां कुर्खन्नाह- चंदप्पहे त्यादि, सुगमंच सर्वमाद्वादशाङ्गगणिपिटकसूत्रात् ॥ 200 ॥ पउमप्पभेणं अरहा अट्ठाइजाइंधणुसयाई उई उच्चत्तेणं होत्था, असुरकुमाराणं देवाणं पासायवडिंसगा अट्ठाइजाइंजोयणसयाई उई उच्चत्तेणं p0॥250॥ ॥सूत्र्म् 103 ॥ नवरं पासायवडेंसय त्ति अवतंसकाः- शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः, प्रासादाश्च (r)भवति, दश (mu0)| 0 रात्रिदिवस (mu0)| 0 हमे....धर्मो (mu0)| 0 0तानां महाहृदा0 (pr0)| ॥ 176 // Page #197 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् ॥ 177 ॥ अवतंसकाश्च प्रासादानां वा मध्ये अवतंसकाःप्रासादावतंसकाः ॥ 250 ॥ सूत्रम् 104 सुमई णं अरहा तिण्णि धणुसयाई उई उच्चत्तेणं होत्था,अरिट्ठनेमीणं अरहा तिण्णि वाससयाई कुमारवासमज्झे वसित्ता मुंडे शताधिक स्थानकम् भवित्ता जाव पव्वइए, वेमाणियाणं देवाणं विमाणपागारा तिण्णि तिण्णि जोयणसयाई उई उच्चत्तेणं pa0, समणस्स भगवओ चन्द्रप्रभा:महावीरस्स तिन्निसयाणि चोहसपुव्वीणं होत्था, पंचधणुसइयस्सणं अंतिमसारीरियस्स सिद्धिगयस्ससातिरेगाणि तिण्णि धणुसयाणि द्युत्वादिः सूत्रम् 105 जीवप्पदेसोगाहणा p0॥300।|||सूत्र्म् 104 ॥ शताधिक स्थानकम् पासस्स णं अरहओ पुरिसादाणीयस्स अद्भुट्ठसयाईचोद्दसपुव्वीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्ठाइंधणुसयाई उर्ल्ड पार्श्वउच्चत्तेणं होत्था । / 350 ॥ ॥ सूत्रम् 105 ॥ चतुर्दश पूर्व्यभिनन्दतथा पंचधणुस्सइयस्स ण मित्यादि, पञ्चधनुःशतप्रमाणस्य अंतिमसारीरियस्स त्ति चरमशरीरस्य सिद्धिगतस्य सातिरेकाणि नोच्चत्वे त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहविभागं विमुच्य घनप्रदेशो सूत्रम् 106 शताधिकभूत्वा देहविभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं तिन्नि सया तेत्तीसा धणुत्तिभागो य होइ बोद्ध्व्वो। एसा ख्लु। सिद्धाणं उक्कोसोगाहणा भणिय ॥ 1 ॥ (Ava0 ni0 971) त्ति ॥ 300 ॥ ॥ 350 // संभवेणं अरहा चत्तारि धणुसयाई उई उच्चत्तेणं होत्था, सव्वेविणं णिसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसयाई उर्ल्ड उच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उव्वेहेणंप0, सव्वेविणंवक्खारपव्वया णिसढनीलवंतवासहरपव्वयं तेणं चत्तारि चत्तारि जोयणसयाई उद्धं उच्चत्तेणंचत्तारि चत्तारिगाउयसयाई उव्वेहेणंप0, आणयपाणएसु दोसुकप्पेसुचत्तारि विमाणसया pa0, समणस्स 0 त्रीणि शतानि त्रयस्त्रिंशद् धनूंषि त्रिभागश्च भवति बोद्धव्यः । एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता ॥ 1 ॥ स्थानकम् |संभवोचत्वादि ॥ 177 ॥ Page #198 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 178 ॥ णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंमि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था॥ 400 ॥ ॥सूत्र्म् 106 ॥ सव्वेऽविणं वक्खारपव्वए त्यादि, वक्षस्कारपर्वता एकमेरुप्रतिबद्धा विंशतिस्ते च वर्षधरासत्तौ ctuHshtoccaaH॥ 400 // __ अजितेणं अरहा अद्धपंचमाइंधणुसयाई उई उच्चत्तेणं होत्था, सगरेणं राया चाउरंतचक्कवट्टी अद्धपंचमाइंधणुसयाई उडे उच्चत्तेणं होत्था॥450।||| सूत्रम् 107 ॥ सव्वेविणंवक्खारपव्वया सीआसीओआओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाइंउडे उच्चत्तेणं पंच पंच गाउयसयाई उव्वेहेणं pa0, सव्वेविणंवासहरकूडा पंच पंचजोयणसयाई उडेउच्चत्तेणं होत्था मूले पंच पंच जोयणसयाई विक्खंभेणं pa0, उसभे णं अरहा कोसलिए पंच धणुसयाई उई उच्चत्तेणं होत्था, भरहेणं राया चाउरंतचक्कवट्टी पंचधणुसयाइं उर्ल्ड उच्चत्तेणं होत्था, सोमणसगंधमादणविजुप्पभमालवंताणं वक्खारपव्वयाणं मंदरपव्वयंतेणं पंच 2 जोयणसयाई उद्धं उच्चत्तेणं पंच पंच गाउयसयाई उव्वेहेणं pa0, सव्वेविणं वक्खारपव्वयकूडा हरिहरिस्सहकूडवजापंच पंच जोयणसयाई उई उच्चत्तेणं मूले पंच पंच जोयणसयाइं आयामविक्खंभेणंप0,सव्वेविणंनंदणकूडा बलकूडवजापंच पंचजोयणसयाई उडे उच्चत्तेणंमूले पंच पंचजोयणसयाई आयामविक्खंभेणं pa0, सोहम्मीसाणेसु कप्पेसु विमाणा पंच र जोयणसयाई उद्धं उच्चत्तेणं p0॥500॥ सूत्रम् 108 ॥ सव्वेविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति, तथासव्वेविणं वासेत्यादि, तत्र वर्षधर 0 पव्वए' इत्यादि (pra0)10 एकक्षेत्रप्रतिबद्धा.....वर्षधरा: ते च चतुः चतु:शतोच्चाः (mu0)10 चतु:शतोच्चाः, शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति। तथा सव्वेविणं वक्खारेऽत्यादि, तत्र वर्षधरकूटानि (mu0)| सूत्रम् 106 शताधिकस्थानकम् संभवोचत्वादि सूत्रम् 107-108 शताधिकस्थानकम् अजितसगरोचत्वादिः मेर्वासन्नादिः ॥ 178 ॥ Page #199 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 179 ॥ सूत्रम् 109 शताधिकस्थानकम् सनतकुमारादिः कूटानि शतद्वयमशीत्यधिकम्, कथं? लहुहिमव हिमव निसढे एक्कारस अट्ठ नव य कूद्दाई। नीलाइसु तिसु नवगं अढेक्कारस झास्ण्ख्ण्॥1॥ एतेषां च पञ्चगुणत्वात्, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि, कथं?, विजुपहमालवंते nava nava sesesu satta sttev|sols वक्खारेसुं चौरो चौरो य कूद्दाई॥1॥(बृह्त्क्स्से0156) एतेषां पञ्चगुणत्वात्, पञ्चगुणत्वं च जम्बूद्वीपादिमेरूपलक्षितक्षेत्राणां पञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छ्रितानि, एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषड्योजनोच्छ्रयाणि, वर्षकूटानितु ऋषभकूटादीन्यष्टयोजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहस्रोच्छ्रयत्वाद्, आह च-विजुप्पभहरिकूडो हरिस्सहो मालवंतवक्खारे । नंदणवणबलकूडो उब्विद्धा joynnshssN॥1॥ति ॥ 500 ॥ सणंकुमारमाहिंदेसुकप्पेसु विमाणा छजोयणसयाई उई उच्चत्तेणंप0, चुल्लहिमवंतकूडस्स उवरिल्लाओचरमंताओचुल्लहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं छ जोयणसयाई अबाहाए अंतरे pa0, एवं सिहरीकूडस्सवि, पासस्स णं अरहओ छ सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था, अभिचंदे णं कुलगरे छ धणुसयाई उई उच्चत्तेणं होत्था, वासुपुजेणं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं प्व्विए॥600।|||सूत्र्म् 109 ॥ चुल्लहिमवंतकूडस्से त्यादि, इह भावार्थो-हिमवान् योजनशतोच्छ्रितस्तत्कूटंतु पञ्चशतोच्छ्रितं इति सूत्रोक्तमन्तरं भवतीति, अभिचंदे णं कुलकरे त्ति अभिचन्द्रः कुलकरोऽस्यामवसर्पिण्यां सप्तानां कुलकराणां चतुर्थः, तस्योच्छ्रयः षट् धनुःशतानि OkSullahimavati हिमवति निषधे एकादशाष्टौ नव च कूटानि । नीलादिषु त्रिषु नवकमष्टकादश च य्थास्ण्ख्य्म्॥1॥ एतेषां पञ्च0 (pr0)| 0 विद्युत्प्रभ- माल्यवतोर्नव नव शेषेषु सप्त सप्तैव । षोडश वक्षस्कारेषु चत्वारि चत्वारि च कूटानि ॥ 1 ॥ एतेषां च पश्च0 (pr0)| सोच्छ्राय0 (pra0)10 विद्युत्प्रभहरिकूटे 8 हरिसहो माल्य्व्द्व्क्स्स्स्कार्ः। नन्दनवने बलकूट उद्विद्धा योजनसहस्रम् ॥ 1 ॥ लहुहिम महद्धिम निसढे (pr0)| ॥ 17 ॥ Page #200 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 180 ॥ पञ्चाशदधिकानि ॥ 600 ॥ बंभलंतएसुकप्पेसु विमाणा सत्त सत्त जोयणसयाई उहूं उच्चत्तेणं pa0, समणस्स णं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउव्वियसया होत्था, अरिहनेमीणं अरहा सत्त वाससयाई देसूणाई केवलपरियागं पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, महाहिमवंतकूडस्सणं उवरिल्लाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाई अबाहाए अंतरेप0, एवं रुप्पिकूद्द्स्स्वि॥700॥ ॥सूत्र्म् 110 ॥ श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि । वैक्रियलब्धिमत्साधुशतानीत्यर्थः, अरिढेत्यादि, देसूणाई ति चतुःपञ्चाशता दिनानामूनानि, तत्प्रमाणत्वात् छद्यस्थकालस्येति, महाहिमवंते त्यादौ भावार्थोऽयं-महाहिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भ्व्तीति॥ सूत्रम् 110-111 शताधिकस्थानकम् ब्रह्मलान्तकादिः महाशुक्रादिः महासुक्कसहस्सारेसु दोसुकप्पेसु विमाणा अट्ठ जोयणसयाई उद्धं उच्चत्तेणं pa0, इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसएसु वाणमंतरभोमेजविहारा pa0, समणस्स णं भगवओ महावीरस्स अट्ठसया अणुत्तरोववाइयाणं देवाणं गैकल्लाणाणं ठिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयसंपया होत्था, इमीसेणंरयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ अट्ठहिं जोयणसएहिं सूरिए चारं चरति, अरहओ णं अरिट्टनेमिस्स अट्ठ सयाई वाईणं सदेवमणुयासुरंमि लोगंमि वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था॥800।|||सूत्र्म् 111 ॥ इमीसे ण मित्यादि, प्रथमं काण्डं खरकाण्डं खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्डम्, तत्र योजन ॥ 18 ॥ Page #201 -------------------------------------------------------------------------- ________________ श्रीसमवायाकं। श्रीअभय0 वृत्तियुतम् ॥ 181 ॥ सहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टासु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः सूत्रम् भूमिविकारत्वाद्भौमेयकास्ते च ते विहरन्ति-क्रीडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति, अट्ठ सय 112-113 शताधिकत्ति अष्ट शतानि, केषामित्याह- अणुत्तरोववाइयाणं देवाणं ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः, तेषां गतिः-1 स्थानकम् देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थितिः- त्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा तेषाम्, आनतादि ग्रैवयेकतथा ततश्च्युतानामागमिष्यद्- आगामि भद्रं- कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्रास्तेषाम्, किमित्याह- विमानादिः उक्कोसिए त्यादि ॥ 800 ॥ आणयपाणयआरणाचुएसुकप्पेसु विमाणा नव नवजोयणसयाई उखु उच्चत्तेणं pa0, निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ णिसढस्स वासहरपव्वयस्स समे धरणितले एसणं नव जोयणसयाई अबाहाए अंतरे pa0, एवं नीलवंतकूडस्सवि, विमलवाहणेणं कुलगरेणं नव धणुसयाई उई उच्चत्तेणं होत्था, इमीसेणं रणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वुवरिमे तारारूवे चारं चरै, निसढस्स णं वासहरपव्वयस्स उवरिल्लाओ सिहरतलाओ इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एसणं नव जोयणसयाइं अबाहाए अंतरे pa0, एवं नील्व्ण्त्स्स्वि॥900।|||सूत्र्म् 112 ॥ निसहकूडस्स ण मित्यादि, इहायं भाव:- निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति ॥ 900 ॥ ॥ 181 // सव्वेविणं गेवेजविमाणे दस दस जोयणसयाई उई उच्चत्तेणं pa0, सव्वेविणंजमगपव्वया दस दस जोयणसयाई उई उच्चत्तेणंप0 दस दस गाउयसयाई उव्वेहेणं pa0 मूले दस दस जोयणसयाई आयामविक्खंभेणं pa0, एवं चित्तविचित्तकूडाविभाणियव्वा, सव्वेवि Page #202 -------------------------------------------------------------------------- ________________ सूत्रम् श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 182 ॥ 113-135 शताधिकस्थानकम् अनुत्तरविमानादिः जम्बूद्वीपायामादिः णं वट्टवेयद्दपव्वया दस दस जोयणसयाई उडे उच्चत्तेणं pa0 दस दस गाउयसयाई उव्वेहेणं pa0 मूले दस दस जोयणसयाई विक्खंभेणं pa0, सव्वत्थ समा पल्लगसंठाणसंठिया pa0, सव्वेविणं हरिहरिस्सहकूडा वक्खारकूडवजा दस दस जोयणसयाई उडे उच्चत्तेणं pa0, मूले दस जोयणसयाई विक्खंभेणं, एवं बलकूडावि नंदणकूडवज्जा, अरहावि अरिट्ठनेमी दस वाससयाइंसव्वाउयं पालैत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, पासस्सणं अरहओ दस सयाई जिणाणं होत्था, पासस्सणं अरहओदस अन्तेवासीसयाइंकालगयाई जाव सव्वदुक्खप्पहीणाई, पउमद्दहडरीयद्दहा य दस दस जोयणसयाई आयामेणं p0॥1000॥ ॥ सूत्रम् 113 ॥ अणुत्तरोववाइयाणं देवाणं विमाणा एक्कारस जोयणसयाई उई उच्चत्तेणं pa0, पासस्स णं अरहओ इक्कारस सयाई वेउब्वियाणं होत्था । / 1100 / / / / सूत्रम् 114 ॥ महापउममहापुंडरीयदहाणं दो दो जोयणसहस्साई आयामेणं pa0 ॥ 2000 / / / / सूत्रम् 115 / / इमीसेणंरयणप्पभाए पुढवीए वैरकंडस्स उवरिल्लाओ चरमंताओलोहियक्खकंडस्स हेडिल्लेचरमंते एसणं तिन्नि जोयणसहस्साई अबाहाए अंतरे p0॥3000॥सूत्र्म् 116 ॥ तिगिच्छिकेसरिदहाणं चत्तारि चत्तारि जोयणसहस्साई आयामेणं p0॥ 4000||||सूत्र्म् 117 ॥ धरणितले मंदरस्सणं पव्वयस्स बहुमज्झदेसभाए रुयगनाभीओ चउदिसिं पञ्च 2 जोयणसहस्साई अबाहाए अंतरे मंदरपवएप0 ॥5000||||सूत्र्म् 118 ॥ सहस्सारेणं कप्पे छ विमाणावाससहस्सा p0॥6000॥ ॥सूत्र्म् 119 ॥ इमीसे णं रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लाओ चरमंताओपुलगस्स कंडस्स हेडिल्ले चरमंते एसणंसत्त जोयणसहस्साई ॥ 182 Page #203 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् ॥ 983 ॥ सूत्रम् 113-135 शताधिकस्थानकम् अनुत्तरविमानादिः जम्बूद्वीपायामादिः अबाहाए अंतरे p0॥7000 / / सूत्रम् 120 ॥ हरिवासरम्मयाणं वासा अट्ठजोयणसहस्साइंसाइरेगाई वित्थरेणं p0॥8000 ||||सूत्र्म् 121 ॥ दाहिणभरहस्सणं जीवा पाईणपडीणायया दुहओसमुदं पुट्ठा नवजोयणसहस्साई आयामेणं pa0 ॥9000||||सूत्र्म् 122 ॥ मंदरेणं पव्वए धरणितले दस जोयणसहस्साई विक्खंभेणं pa0 ॥10000||||सूत्र्म् 123 ॥ जम्बूदीवेणंदीवे एगंजोयणसयसहस्सं आयामविक्खंभेणं p0॥100000|||| सूत्रम् 124 / / लवणेणं समुद्दे दो जोयणसयसहस्साइंचक्कवालविक्खंभेणं pa0 ॥200000||||सूत्र्म् 125 ॥ पासस्स णं अरहओ तिन्नि सयसाहस्सीओसत्तावीसंच सहस्साई उक्कोसिया सावियासंपया होत्था॥327000॥सूत्र्म् 126 ॥ धायैखंडेणंदीवे चत्तारि जोयणसयहस्साइंचक्कवालविक्खंभेणं p0॥400000॥सूत्र्म् 127 ॥ लवणस्सणं समुद्दस्स पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं पंच जोयणसयसहस्साई अबाहाए aNtrep0॥ 500000|||suutrm 128 // भरहेणं राया चाउरंतचक्ववट्टी छ पुव्वसयसहस्साई रायमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं प्व्विए॥600000 ||||सूत्र्म् 129 ॥ जम्बूदीवस्सणंदीवस्स पुरच्छिमिल्लाओवेइयंताओधायैखंडचक्कवालस्स पच्चच्छिमिल्लेचरमंते सत्त जोयणसयसहस्साई अबाहाए aNtrep0॥700000||||suutrm 130 // माहिदेणं कप्पे अट्ठ vimaannaavaassyshssaaiNp0||800000| ||सूत्र्म् 131 / / ॥ 183 // Page #204 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 184 ॥ अजियस्सणं अरहओसाइरेगाईनव ओहिनाणिसहस्साई होत्था॥9000 साधिक्||||सूत्र्म् 132 ॥ सूत्रम् पुरिससीहेणं वासुदेवे दस वाससयसहस्साइंसव्वाउयं पालैत्ता पञ्चमाए पुढवीए नेरइएसुनेरइयत्ताए उव्व्न्ने॥1000000|||| 113-135 शताधिकसूत्रम् 133 ॥ स्थानकम् समणे भगवं महावीरे तित्थगरभवग्गहणाओ छट्टे पोट्टिलभवग्गहणे एगं वासकोडिं सामन्नपरियागं पाउणित्ता सहस्सारे कप्पे अनुत्तर विमानादिः सचट्ठविमाणे देवत्ताए उव्व्न्ने॥10000000|सूत्र्म् 134 ॥ जम्बूद्वीपा यामादिः उसभसिरिस्स भगवओचरिमस्सयमहावीरवद्धमाणस्स एगासागरोवमकोडाकोडी अबाहाए aNtrep0॥100000000000000 // // सूत्रम् 135 ॥ सव्वेवि णं जमगे त्यादि, उत्तरकुरुषु नीलवद्वर्षधरस्य- दक्षिणत: शीताया महानद्या उभयोः कूलयोझै यमकाभिधानौ । पर्वतौ स्तः, ते च पञ्चस्वप्युत्तरकुरुषु द्वयोर्द्वयोर्भावाद्दश, एवं चित्तविचित्तकूडावि ति पञ्चसुदेवकुरुषु यमकवत्तत्सद्भावात् पञ्च चित्रकूटाः पञ्च विचित्रकूटा इति, सव्वेवि ण मित्यादि, सर्वेऽपि वृत्ता वैताढ्या विंशतिः शब्दापात्यादयः, सव्वेवि णं हरी त्यादि, हरिकूटं विद्युत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तुमाल्यवद्वक्षस्कारे, एतानि च पञ्चस्वपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहस्रोच्छ्रितानि च, वक्खारकूडवज्ज त्ति शेषवक्षस्कारकूटेष्वेवमुच्चत्वं नास्त्येतेष्वेवास्तीत्यर्थः, एवं बलकूडावि त्ति पञ्चसु मन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्येकमैशान्यां दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च तानि सहस्रोच्छ्रितानि च, नन्दनकूडवज त्ति शेषाणि नन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि 0 उत्तरतः (mu0)| Page #205 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 185 ॥ नन्दनकूटानि वर्जयित्वा, तानि साहम्रिकाणि न भवन्तीत्यर्थः । अरहे त्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तत्येवं सूत्रम् दश शतानि, पउमद्दहपुंडरीयद्दह त्ति पद्महृदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्ती पुण्डरीकह्रदो लक्ष्मीदेवीनिवासः 113-135 shtaadhikshikhrivrssdhroprivrtiiti||1000|| तथा महापद्ममहापुण्डरीकह्रदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्त्तिनौ ह्रीबुद्धिदेव्यो- स्थानकम् निवासभूताविति ॥ 2000 ॥ इमीसे णं रयणे त्यादि,अयमिह भावार्थ:- रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य अनुत्तर विमानादिः खरकाण्डाभिधानकाण्डस्य वज्रकाण्डं नाम द्वितीयं काण्डं वैडूर्यकाण्डं तृतीयं लोहिताक्षकाण्डं चतुर्थं तानि च प्रत्येकं जम्बूद्वीपा यामादिः साहनिकाणीति त्रयाणां यथोक्तमन्तरं भ्व्तीति॥3000॥ तिगिंच्छिकेसरिहृदौ निषधनीलवद्वर्षधरोपरिस्थितौ धृतिकीर्तिदेवीनिवासाविति ॥4000॥ध्र्न्नित्ले इत्यादि, धरणितले- धरण्यां समे भूभाग इत्यर्थः, रुयगनाभीओ त्ति अट्ठपएसो रुयगो तिरिय लोगस्स मज्झयारंमि । एसप्पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ 1 ॥ (AcA0 ni0 42) ति। रुचक एव नाभि: चक्रस्य । तुम्बमिवेति रुचकनाभिः, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति ॥ 5000 ॥ इमीसे BNa मित्यादि, रत्नकाण्डं प्रथमं पुलककाण्डं सप्तममिति सप्त सहस्राणि । / 7000॥ह्रिव्स्से त्यादि, इहार्थे गाथार्द्ध- हरिवासे इगवीसा चुलसीइ सया कला य एक्का य (बृहत्क्षे0 31) त्ति ॥ 8000 ॥ दाहिणे त्यादि दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं. तस्य जीवेव जीवा- ऋज्वी सीमा प्राचीनं- पूर्वतःप्रतीचीनं- पश्चिमतः आयता- दीर्घा प्राचीनप्रतीचीनायता दुहओ त्ति उभयतः पूर्वापरपार्श्वयोरित्यर्थः, समुद्रं-लवणसमुद्रंस्पृष्टा-छुप्तवती नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयं 'नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला' इति ॥ 9000 ॥ लवणे त्यादि, तत्र जम्बूद्वीपस्य लक्षं 7 अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य म्ध्ये। एष प्रभवो दिशामेष एव भवेदनुदिशाम् ॥ 1 ॥ ॥ 15 ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 186 ॥ सूत्रम् 113-135 | शताधिकस्थानकम् अनुत्तर। विमानादिः । जम्बूद्वीपायामादिः चत्वारि लवणस्येति पञ्च ॥ 500000 / जम्बूद्दीवस्से त्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वेलवणस्य चत्वारि धातकीखण्डस्येति सप्त लक्षाण्यन्तरं सूत्रोक्तं भवतीति 700000॥ajitsyaahNtH सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेकश्चत्वारि शतानि, इदं च सहस्रस्थानकमपि सद् लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दसाधाद्विचित्रत्वाद्वा सूत्रगतेर्लेखकदोषाद्वेति ॥ 900000 / पुरुषसिंहः पञ्चमवासुदेवः ॥ 1000000 / समणे त्यादि, किल भगवान् पोट्टिलाभिधानो राजपुत्रो बभूव, तत्र च वर्षकोटिं प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, ततो नन्दनाभिधानो राजसूनुच्छत्राग्रनगर्यां जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थस्ततो ब्राह्मणकुण्डग्रामे ऋषभदतब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति पञ्चमस्ततस्त्र्यशीतितमे दिवसे क्षत्रियकुण्डग्राआमे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेषिनाम्ना देवेन संहृतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातम्, यस्माच्च भवग्रहणादिदंषष्ठंतदप्येतस्मात् षष्ठमेवेति सुष्ठूच्यते तीर्थकरभवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति ॥10000000॥उस्भेत्यादि, उसभसिरिस्स त्ति प्राकृतत्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशःकृतः, एका सागरोपमकोटीकोटीति द्विचत्वारिंशता वर्षसहस्रैः किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति ॥ 100000000000000||इः य एते अनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतर 0 त्रिशिला (pr0)| ॥ 186 ॥ Page #207 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 187 ॥ सूत्रम् 136 द्वादशाङ्गम् आचाराङ्गाधिकारः सम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव स्वरूपमभिधित्सुराह दुवालसंगे गणिपिडगे pa0 taM0- आयारे सूयगडे ठाणे समवाए विवाहपन्नत्तीणायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुए दित्त्त्थिवाए|से किं तं आयारे?, आयारेणं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयट्ठाणगमणचंकमणपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धासुद्धग्गहणवयणियमतवोवहाणसुप्पसत्थमाहिजइ, से समासओ पञ्चविहे pa0 taM0-णाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्सणं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेजाओ निजुत्तीओ, सेणं अंगट्ठयाए पढमे अंगे दोसुयक्खंधा पणवीसं अज्झयणा पंचासीइंउद्देसणकाला पंचासीइंसमुद्देसणकाला अट्ठारस पदसहस्साई पदग्गेणं संखेना अक्खरा अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा निबद्धा णिकाइया जिणपण्णत्ता भावा आपविजंति पण्णविखंति परूविजंति दंसिर्जति निदंसिजंति उवदंसिखंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति पण्णविजंति परूविजंति दंसिज्जंति निदंसिजंति उवदंसिखंति । सेतं आयारे। सूत्रम् 136 ॥ 'दुवालसंगे इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि- आचारादीनि यस्मिंस्तवादशाङ्गम्, गुणानांगणोऽस्यास्तीतिगणी-आचार्यस्तस्य पिटकमिव पिटकं-सर्वस्वभाजनंगणिपिटकम्, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तं-आयारंमि अहीए जनाओ होइ समणधम्मो य । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ॥ 1 ॥ O आचारेऽधीते यत् ज्ञातो भवति श्रमणधर्मस्तु । तस्मादाचारधरो भण्यते प्रथमं गणिस्थानम् ॥ 1 ॥ 8 ॥ 187 // Page #208 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 188 ॥ सूत्रम् 136 द्वादशाङ्गम् आचाराङ्गाधिकारः (AcA0 ni010) परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकम्, अत्र चैवं पदूघटना- यदेतद्गणिपिटकं तद् द्वादशाङ्गं प्रज्ञप्तम्, तद्यथा- आचारः सूत्रकृत इत्यादि। से किं त मित्यादि, अथ किं तदाचारवस्तु?, आचरणं- आचारः आचर्यत इति वा आचारः, कोऽयमाचारः?, साध्वाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, आयारेणं ति अनेनाचारेण करणभूतेन श्रमणानामांचाराद्याख्यायत इति योगः, अथवा आचारेऽधिकरणभूते णमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां सबाह्याभ्यन्तरग्रन्थरहितानाम्, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति?, उच्यते, शाक्यादिव्यवच्छेदार्थम्, उक्तंच-निग्गंथसक्कातावसगेरुयआजीव पंचहा समण त्ति । तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणो विनयो- ज्ञानादिविनयः वैनयिक-तत्फलं कर्मक्षयादि स्थानं-कायोत्सर्गोपवेशनशयनभेदात् त्रिरूपंगमनं-विहारभूम्यादिषु गतिश्चङ्कमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहाद्यर्थमितस्ततः सञ्चरणं प्रमाणं- भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजनं-स्वाध्यायप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनं भाषा-संयत भाषा सत्याऽसत्यामृषारूपा समितयः- ईर्यासमित्याद्याः पञ्च गुप्तयो- मनोगुप्त्यादयस्तिस्रः तथा शय्या च- वसतिरुपधिश्चवस्त्रादिको भक्तं च- अशनादि पानं च- उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादनैषणालक्षणानां दोषाणां विशुद्धिः- अभाव उद्गमोत्पादनैषणाविशुद्धिस्ततः शय्यादीनामुद्रमादिविशुद्ध्या शुद्धानां तथाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणम्, तथा व्रतानि- मूलगुणा नियमाः- उत्तरगुणास्तपौपधानं- द्वादशविधं तपः, तत आचारच गोचरश्चेत्यादि यावगुप्तयश्च शय्यादिग्रहणं 0वस्तु? यद्धा अथ कोऽयमाचार:? आचर्यत..आचार: साध्वाचरितो(mu0) चारो व्याख्या0(mu0) 0 निर्ग्रन्थशाक्यतापसगैरिकाजीविकाः पञ्चधा श्रमणाः10 व्यपोहार्थ0 (mu0)10 भाषा:- संयतस्य भाषा: (mu0)| Page #209 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 189 ॥ आचारा चव्रतानि च नियमाश्च तपौपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत्सुप्रशस्तं चेति कर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, सूत्रम् 136 एतेषु चाचारादिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं त्त्प्राधान्य्ख्याप्नार्थ्मेवेत्य्व्सेय्मिति। द्वादशाङ्गम् से समासओ इत्यादि, स आचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्त्तते समासतः संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा- ङ्गाधिकारः ज्ञानाचार इत्यादि, तत्रज्ञानाचारः-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपो व्यवहारोऽष्टधा दर्शनाचारः सम्यक्त्ववतां व्यवहारो निःशङ्कितादिरूपोऽष्टधा चारित्राचारः चारित्रिणां समित्यादिपालनात्मको व्यवहारः तपआचारो द्वादशविधतपोविशेषानुष्ठितिः वीर्याचारो ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति, आयारस्स त्ति आचारग्रन्थस्य णमित्यलङ्कारे परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवतीत्यर्थः, का?- वाचना-सूत्रार्थप्रदानलक्षणा, अवसर्पिण्युत्सर्पिणीकालं वा प्रतीत्य, परीत्ते ति संख्येयान्यनुयोगद्वाराणि-उपक्रमादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च संखेज्जाओपडिवत्तीओ त्ति द्रव्यादिपदार्थाभ्युपगमा प्रतिमाद्यभिग्रहविशेषा वा संखेज्जा वेढ त्ति वेष्टका:- छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, संखेज्जा सिलोग त्ति श्लोकाः- अनुष्टुप्छन्दांसि संख्याता:निर्युक्तयः निर्युक्तानां- सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्ति:- घटना विशिष्टा योजना निर्युक्तयुक्तिः, एतस्मिंश्च वाच्ये युक्तशब्दलोपान्नियुक्तिरित्युच्यते, एताश्च निक्षेपनियुक्त्याद्याः संख्येया इति|सेन्न्ण् मित्यादि स आचारोणमित्यलङ्कारे अङ्गार्थतया अङ्गलक्षणवस्तुत्वेन प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्गं प्रथमम्, पूर्वगतस्य सर्वप्रवचनात् पूर्वं क्रियमाणत्वादिति, द्वौ श्रुतस्कन्धौ अध्ययन तस्कन्या अध्य्य्न्-8॥189॥ समुदायलक्षणी, पञ्चविंशतिरध्ययनानि, तद्यथा- सत्थपरिण्णा 1 लोगविजओ 2 सीओसणिज्ज 3 संमत्तं 4 / आवंति 5 धुय 6 (r)भवन्तीत्यर्थ: का:? वाचना:..लक्षणा0 (mu0)| 7 प्रिते(mu0)| 0 द्रव्यार्थे पदार्थाभ्युपगमा मन्तातराणीत्यर्थः (mu0)| 0 वाक्ये (mu0) 0 पूर्वं tsy(mu0)| Page #210 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 190 ॥ सूत्रम् 136 द्वादशाङ्गम् आचारागाधिकारः विमोहो 7 महापरिण्णो 8 वहाणसुयं 9॥1॥इति प्रथमश्रुतस्कन्धः, पिंडेसण 1 सेजि 2 रिया 3 भासज्जाया य 4 वत्थ 5 पाएसा 6 / / उग्गहपडिमा 7 सत्तसत्तिक्कया 14 भावण 15 विमुत्ती 16॥2॥इति द्वितीयश्रुतस्कन्धः, एवमेतानि निशीथवर्जानि पञ्चविंशतिर-8 ध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं? उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं च शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त 1 षट् 2 चतु 3 श्चतुः 4 षट् 5 पञ्च 6 अष्ट 7 सप्त 8 चतु 9 रेकादश 10 त्रि 11 त्रि 12 द्वि 13 द्वि 14 द्वि 15 द्वि 16 संख्या उद्देशनकालाः षोडशस्वध्ययनेषु शेषेषु नवसु नवैवेति, इह सङ्ग्रहगाथा- सत्त य छ चौ चौरो छ पञ्च अट्टेव सत्त चौरो य । एक्कारा ति ति दो दो दो दो सत्तेक्क एक्को y॥1॥ त्ति, एवं समुद्देशनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदम्, ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहस्राणि पदाग्रेण भवन्ति ततो यद्भणितं नवबंभचेरमइओ अट्ठारसपदसहस्सिओ वेउ त्ति तत्कथं न विरुध्यते?, उच्यते, यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितम्, यत्पुनरष्टादश पदसहस्राणि तन्नवब्रह्मचर्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणम्, विचित्रार्थबद्धानि च सूत्राणि, गुरूपदेशतस्तेषामर्थोऽवसेय इति, संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात्, अनन्ता गमाः, इह गमा:- अर्थगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्म-विशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते-अभिधानाभिधेयवशतोगमा भवन्ति, ते चानन्ताः, अनन्ताः पर्यायाः स्वपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्तास्त्रसा आख्यायन्त इति योगः, बसन्तीति त्रसाः-द्वीन्द्रियादयस्ते च परित्तानानन्ताः, एवंरूपत्वादेव तेषाम्, अनन्ताः स्थावरा वनस्पतिकायसहिताः, किंभूता 0 परीत्ता0 (pr0)| ॥ 190 Page #211 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 191 ॥ सूत्रम् 137 द्वादशाङ्गम् सूत्रकृतागाधिकारः एते?- सासया कडा निबद्धा निकाइय त्ति शाश्वताः द्रव्यार्थतया अविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः-सूत्र एव ग्रथिता निकाचिता- नियुक्तिसङ्ग्रहणिहेतूदाहरणादिभिः प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः- पदार्था अन्येऽप्यजीवादयः आघविजंति त्ति प्राकृत-शैल्या आख्यायन्ते-सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्तेनामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिस्वरूपकथनेन, यथा 'पज्जायाणभिधेय' मित्यादि, दर्श्यन्ते उपमामात्रतः यथा गौर्गवयस्तथा' इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगमनाभ्यांसकलनयाभिप्रायतोवेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह-से एव मित्यादि, स इत्याचाराङ्गग्राहको गृह्यते, एवं आय त्ति अस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदंच सूत्रं पुस्तकेषुन दृष्टं नन्द्यांतुदृश्यते इतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्य आह- एवं नाय त्ति इदमधीत्य एवं ज्ञाता भवति यथैवेहोक्तमिति, एवं विन्नाय त्ति विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति , तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः, एव मित्यादि निगमनवाक्यम्, एवं- अनेन प्रकारेणाचारगोचरविनयाद्यभिधानरूपेण चरणकरणप्ररूपणता आख्यायत इति चरणं व्रतश्रमणधर्मसंयमाद्यनेकविधं करणं-पिण्डविशुद्धिसमित्याद्यनेकविधं तयोः प्ररूपणता-प्ररूपणैव आख्यायते इत्यादि पूर्ववदिति, से तं आयारे त्ति तदिदमाचारवस्तु अथवा सोऽयमाचारो यः पूर्वपृष्ट इति ॥ 1 ॥ ॥ 136 // से किंतंसूयगडे?,सूयगडेणं ससमया सूइज्जंति परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जंति अजीवा सूइजंति जीवाजीवा सूइज्जंति लोगो सूइज्जति अलोगो सूइज्जति लोगालोगो सुइज्जति, सूअगडेणंजीवाजीवपुण्णपावासवसंवरनिज्जरणबंध(r) भवति- तन्त्रान्तरीयज्ञाता भवति, तन्त्रा0 (mu0)| 0 पूर्व दृष्ट (mu0)| Page #212 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् ॥ 192 ॥ सूत्रम् 137 द्वादशाङ्गम् सूत्रकृताङ्गाधिकार: वसाणा पयत्था सुइज्जति, समणाणं अचिरकालपव्वैयाणं कुसमयमोहमोहमैमोहियाणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं पावकरमलिनमैगुणविसोहणत्थं असीअस्स किरियावाइयसयस्स चौरासीए अकिरियवाईणं सत्तट्ठीए अण्णाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेवट्ठीणं अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति णाणदिटुंतवयणणिस्सारं सुटु दरिसयंता विविहवित्थराणुगमपरमसम्भावगुणविसिट्ठा मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसुदीवभूआसोवाणाचेव सिद्धिसुगैगिहुत्तमस्स णिक्खोभनिप्पकंपा सुत्तत्था, सुयगडस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निजुत्तीओ, सेणं अंगठ्ठयाए दोच्चे अंगे दो सुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसंपदसहस्साई पयग्गेणंप0 संखेज्जा अक्खरा अणंता गमा अर्णता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविखंति परूविजंति निदंसिर्जति उवदंसिखंति, से एवं आया एवंणाया एवं विण्णाया एवं चरणकरणपरूवणया आघविनंति पण्णविजंति परूविजंति निदंसिजंति उवदंसिज्जंति, सेतं सूअगडे ॥ 2 ॥ ॥ सूत्रम् 137 ॥ से किं तं सूयगडे सूच सूचायां' सूचनात् सूत्रं सूत्रेण कृतं सूत्रकृतमिति रूढ्योच्यते, सूयगडेणं ति सूत्रकृतेन सूत्रकृते वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यम्, तथा सूत्रकृते जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षावसानाः पदार्थाः सूच्यन्ते, तथा समणाण मित्यादि, अत्र च श्रमणानां मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां?अचिरकालप्रव्रजितानाम्, चिरकालप्रव्रजिता हि निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाद्बहुश्रुतसंपर्काच्चेति, पुनः (r) इहोच्यते (pr0)| 0 चिरप्रव्रजिता (pr0)| Page #213 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 193 ॥ सूत्रम् 137 द्वादशाङ्गम् सूत्रकृताङ्गाधिकारः किंभूतानां?- कुसमयमोहमोहमैमोहियाणं ति कुत्सितः समय:- सिद्धान्तो येषां ते कुसमयाः- कुतीर्थिकास्तेषां मोहःपदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः- श्रोतृमनोमूढता तेन मतिर्मोहिता- मूढतांनीता येषां ते कुसमयमोहमोहमतिमोहिताः, अथवा कुसमया:- कुसिद्धान्तास्तेषां ओघः- सङ्घो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहों - मूढता तेन मतिर्मोहिता येषां ते कुसमयौघमोहमतिमोहिताः, अथवा कुसमयानां- कुतीर्थिकानां मौधो मोघो वा- शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमौघमोहमतिमोहिताः कुसमयमोघमोहमतिमोहिता वा तेषाम्, तथा संदेहा:- वस्तुतत्वं प्रति संशयाः कुसमयमोहमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशाजाता येषां ते सन्देहजाताः, तथा सहजात्-स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामात्-मतिस्वभावात् संशयो जातो येषां ते सहजबुद्धिपरिणामसंशयिताः सन्देहजाताश्च सहजबुद्धिपरिणामसंशयिताश्च ये ते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह-पापकरो विपर्ययसंशयात्मकत्वेन कुत्सितप्रवृत्तिनिबन्धनत्वादशुभकर्महेतुरत एव च मलिनः-स्वरूपाच्छादनादनिर्मलोयोमतिगुणोबुद्धिपर्यायस्तस्य विशोधनाय- निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थम् । आसीयस्स किरियावाइ-सयस्स त्ति अशीत्यधिकस्य क्रियावादिशतस्य व्यूहं कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रिया योजनीयेति, तत्र नकर्तारं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः-जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान्नव पदार्थान् । विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियति 70यथावबोध: (pr0)|(r) मोहः-श्रोतृमनोमूढता(mu0) 0 मोहो मोघो वा(mu0) 0 कुस्म्य्मोह्मोः(mu0)|7 एव मलिनः (pra0) 0 न विना कर्ता (pr0)| ॥ 193 ॥ Page #214 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 194 ॥ सूत्रम् 137 द्वादशाङ्गम् सूत्रकृताङ्गाधिकारः स्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्त्तव्याः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्चायं विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैवेत्येकत्र विंशतिर्जीवपदार्थेन । लब्धाः, अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, चौरासीए अकिरियवाईणं ति एतेषां च स्वरूपं यथा नन्द्यादिषु तथा वाच्यम्, नवरमेतद्व्याख्याने पुण्यापुण्यवर्जाः सप्त पदार्थाः । स्थाप्यन्ते, तदधः स्वतः परतश्चेति पदद्वयम्, तदधः कालादीनां षष्ठी यदृच्छा न्यस्यते, ततश्च नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति । सत्तट्ठीए अन्नाणियवाईणं ति एतेऽपि तथैव, नवरं जीवादीन्नव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा- सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्वमित्यादि, तत एते सप्त नवकास्त्रिषष्टिः, उत्पत्तेस्त्वाद्या एव चत्वारो वाच्याः, इत्येवं सप्तषष्टिरिति, तथा बत्तीसाए वेणइयवाईणं ति, एते चैवं- सुरनृपतिज्ञातियतिस्थविराधममातृपितॄणां प्रत्येकं कायवामनोदानैश्चतुर्द्धा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति । एवं चैतेषां चतुर्णा वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते- तिण्ह मित्यादि, वूहं किच्च त्ति प्रतिक्षेप कृत्वा स्वसमयो जैनसिद्धान्तः स्थाप्यते, यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः स्वरूपमाह- नाणे त्यादि, नानाअनेकधा बहुभिः प्रकारैरित्यर्थः, दिटुंतवयणनिस्सारं ति स्याद्वादिना पूर्वपक्षीकृतानां प्रवादिनां स्वपक्षस्थापनाय यानि ॥ 194 ॥ Page #215 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 195 ॥ सूत्रम् 138 द्वादशाङ्गम् स्थानानाधिकारः दृष्टान्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषांमतमिति गम्यते, सुष्ठ-पुनरप्रतिक्षेपणीयत्वेन दर्शयन्तौ- प्रकटयन्तौ तथा विविधश्चासौ सत्पदप्ररूपणाद्यनेकानुयोगद्वाराश्रितत्वेन विस्तारानुगमश्च- अनुगमनीयानेकजीवादितत्त्वानां विस्तार:(र)प्रतिपादनं विविधविस्तारानुगमस्तथा परमसद्भावः- अत्यन्तसत्यता वस्तूनामैदम्पर्यमित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानुगमपरमसद्भावगुणविशिष्टौ मोक्खपहोयारग त्ति मोक्षपथावतारको, सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः, उदार त्ति उदारौ सकलसूत्रार्थदोषरहितत्वेन निखिलतगुणसहितत्वेन च, तथाऽज्ञानमेव तमःअन्धकारमात्यन्तिकान्धकारमथवा प्रकृष्टमज्ञानमज्ञानतमंतदेवान्धकारमज्ञानतमोऽन्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकार वा तेन ये दुर्गा- दुरधिगमास्ते तथा तेषु तत्त्वमार्गेष्विति गम्यते दीवभूय त्ति प्रकाशकारित्वाद्दीपोपमौ सोवाणा चेव, त्ति सोपानानीव- उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्यसिद्धिलक्षणा सुगतिः सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्चसुदेवत्वसुमानुषत्वलक्षणा सिद्धिसुगती तल्लक्षणं यद्गृहाणामुत्तमं गृहोत्तम-वरप्रासादस्तस्य सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते निक्खोभनिप्पकंपत्ति निःक्षोभौ वादिना क्षोभयितुं- चलयितुमशक्यत्वात् निष्प्रकम्पौ स्वरूपतोऽपीषव्यभिचारलक्षणकम्पाभावात्, कावित्याह?- सूत्रार्थौ सूत्रं चार्थश्चनियुक्तिभाष्यसङ्ग्रहणिवृत्ति- चूर्णिपञ्जिकादिरूप इति सूत्रार्थों, शेष कण्ठ्यं यावत् से तं सूयगडे त्ति नवरं त्रयस्त्रिंशदुद्देशनकाला:- चौ 4 तिय 3 चौरो 4 दो 2 दो 2 एक्कारस चेव हंति एक्क्स्रा। सत्तेव महज्झयणा एगसरा बीयसुयखंधे ॥ 1 ॥ इत्यतो गाथातोऽवसेया इति ॥ 2 ॥ ॥ 137 // सेकिंतंठाणे?, ठाणेणं ससमया ठाविजन्ति परसमया ठाविखंति ससमयपरसमया ठाविजंति जीवा ठाविजंति अजीवा ठाविजंति 7 तथाविधश्चासौ (mu0)| OM विस्तरप्रतिपादनं (mu0)| 0 0तमान्धकार0 (mu0)| 0 चाल0 (mu0)| Page #216 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 196 ॥ सूत्रम् 138 द्वादशाङ्गम् स्थानागाधिकारः जीवाजीवा0 लोगा0 अलोगा0 लोगालोगा ठाविखंति, ठाणेणं दव्वगुणखेत्तकालपज्जवपयत्थाणं 'सेला सलिला य समुद्दा सूरभवणविमाण आग्र्न्न्दीओ|न्निहिओपुरिस्ज्जाया सरायगोत्ताय जोइस्ण्चाला॥1॥'ekkvihvttvvyNduvihjaavdsvihvttvvyN जीवाण पोग्गलाण य लोगट्ठाई च णं परूवणया आघविजंति, ठाणस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेजाओ संगहणीओ, सेणं अंगट्ठयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरिं पयसहस्साई पयग्गेणं pa0, संखेज्जा अक्खरा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति निदंसिखंति उवदंसिजंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति, सेतं त्थान्ने॥3।|||सूत्र्म् 138 ॥ से किं तं ठाणे इत्यादि, अथ किं तत् स्थानं?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानम्, तथा चाह- ठाणेण मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्रतिपादनयेति हृदयम्, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेणमित्यस्य पुनरुच्चारणं सामान्येनैव पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिमिति ज्ञापनार्थम्, तत्र दव्वगुणखेत्तकालपज्जवत्ति प्रथमाबहुवचनलोपामुव्यगुणक्षेत्रकालपर्यवाः पदार्थानां-जीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः-स्वभावो यथोपयोगस्वभावो जीवः क्षेत्रं- यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवा:- कालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति, सेला इत्यादि गाथाविशेषः, तत्र शैला- हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या महानद्यः 0 प्रतिपादनायेति (mu0)| (c) स्थाने (pr0)| ॥ 196 ॥ Page #217 -------------------------------------------------------------------------- ________________ |श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् । ॥ 197 ॥ सूत्रम् 138 द्वादशाङ्गम् स्थानाङ्गाधिकारः सूत्रम् 139 द्वादशाङ्गम् समवायाङ्गाधिकारः समुद्राः-लवणादयःसूराः-आदित्या भवनानि-असुरादीनां विमानानि चन्द्रादीनां आकराः-सुवर्णाद्युत्पत्तिभूमयो नद्यः-सामान्या महीकोसीप्रभृतयो निधयः- चक्रवर्तिसम्बन्धिनो नैसर्पादयो नव पुरिसजाय त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण पुस्सजोय त्ति उपलक्षणत्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमादिका योगाः स्वराश्च- षड्जादयः सप्त गोत्राणि च- काश्यपादीनि एकोनपञ्चाशत्,जोइसंचाल त्ति ज्योतिष:- तारकरूपस्य सञ्चलनानि तिहिं ठाणेहिं तारारूवे च्लेजा। (स्थाना0sU0141)इत्यादिना सूत्रेण स्थाप्यन्तेस्थानेनेति प्र्क्र्म्ः॥1॥त्था एकविधंच तद्वक्तव्यकं च-तदभिधेयमित्येकविधवक्तव्यकं प्रथम अध्ययने स्थाप्यत इति योगः, एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशविध-वक्तव्यक दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा लोगट्ठाइं च णं ति लोकस्थायिनां च धर्माधर्मास्तिकायादीनांप्ररूपणता-प्रज्ञापना,शेषमाचारसूत्रव्याख्यानवदवसेयम्, नवरमेकविंशतिरुद्देशनकालाः, कथं? द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां षडुद्देशनकालत्वादिति बावत्तरि पदसहस्साई ति अष्टादशपदसहस्रमानादाचाराद्द्विगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति ॥ 3 ॥ ॥ 138 // सेकिंतंसमवाए?,समवाएणंससमया सूइजंति परसमया सूइजंति ससमयपरसमयासूइजंति जाव लोगालोगा सूइखंति, समवाएणं एगाइयाणं एगत्थाणं एगुत्तरिय परिवुड्डी य दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ ठाणगसयस्स बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स भगवओसमासेणं समोयारे आहिज्जति, तत्थ यणाणाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेवि अबहुविहा विसेसा नरगतिरियमणुअसुरगणाणं आहारुस्सासलेसाआवाससंखआययप्पमाणउववायचवणउग्गहणोवहि7 प्रमर्दका0 (mu0)| 0 तद्वक्तव्यं (mu0)| 0 सूत्रकृत: (pr0)| ॥ 197 // Page #218 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 198 ॥ सूत्रम् 139 द्वादशाङ्गम् समवायाङ्गाधिकारः वेयणविहाणउवओगजोगइंदियकसाय विविहाय जीवजोणी विक्खंभुस्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहिवाण चक्कीणंचेव चक्कहरहलहराण य वासाण य निग्गमा य समाए एए अण्णे य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जंति, समवायस्सणं परित्ता वायणा जाव से णं अंगट्ठयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्खंधे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोयाले पदसयसहस्से पयग्गेणं pa0, संखेज्जाणि अक्खराणि जाव चरणकरणपरूवणया आघविखंति, सेत्ण्स्म्वाए॥4।|||सूत्र्म् 139 ॥ से किं त मित्यादि, अथ कोऽसौ समवायः?, सूत्रे तु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तम्, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाह- समवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यम्, तथा समवायेन समवाये वा एगाइयाणं ति एकद्वित्रिचतुरादीनां शतान्तानां कोटीकोट्यन्तानां वा एगत्थाणं ति एके च ते अर्थाश्चेत्येकार्थास्तेषाम्, अयमर्थः एकेषां केषाश्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानां जीवादीनां एगुत्तरिय त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह च प्राकृतत्वात् ह्रस्वत्वम्, परिवुड्डी य त्ति परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्र च परिवर्द्धनं संख्यायाः समवसेयम्, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोतरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य पल्लवग्गे त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसंख्यानं यथा परित्ता तसा इत्यादि पर्यवशब्दस्य च पल्लव त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्क इत्यादिवदिति, अथवा पल्लवा इव पल्लवा:- अवयवास्तत्परिमाणं समणुगाइजति त्ति-समनुगीयते- प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह- ठाणगे त्यादि, 'ThANagasayassa'tti स्थानकशतस्यैकादीनां शतान्तानां च संख्यास्थानानां च तद्विशेषितात्मादिपदार्थानामित्यर्थः, ॥ 198 ॥ Page #219 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 199 ॥ सूत्रम् 139 द्वादशाङ्गम् समवायागाधिकारः तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य जिनप्रवचनस्य, किंभूतस्य? जगज्जीवहितस्य, भगवतः श्रुतातिशययुक्तस्य समासेन संक्षेपेण समाचारः- प्रतिस्थानं प्रत्यङ्गंच विविधाभिधेयाभिधायकत्वलक्षणो व्यवहारः आहिज्जाइत्ति आख्यायते, अथ समाचाराभिधानानन्तरं तत्र यदुक्तं तदभिधातुमाह- तत्थ ये त्यादि, तत्थ यत्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः, तथाहि- एकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्तापर्याप्तादिभेदेन नानाविधः, जीवाजीवा य त्ति जीवा अजीवाश्च वर्णिता विस्तरेण महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा विशेषा जीवाजीवधर्मा वर्णिता इति योगः, तानेव लेशत आह- नरये त्यादि, नरय ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहार:- ओजआहारादिराभोगिकानाभोगिकस्वरूपोऽनेकधा उच्छ्रासोऽनुसमयादिकालभेदेनानेकधा, लेश्या कृष्णादिका षोढा, आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावतावा कालव्यवधानेनोत्पत्तिः च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणम्, अवगाहना-शरीरप्रमाणमङ्गलासंख्येयभागादि अवधिः- अङ्गलासंख्येयभागक्षेत्रविषयादिः, वेदना- शुभाशुभस्वभावा, विधानानि- भेदा यथा सप्तविधा नारका इत्यादि उपयोगः- आभिनिबोधिकादिदशविधः, योगः- पञ्चदशविधः, इन्द्रियाणि- पञ्च द्रव्यादिभेदाद् विंशतिर्वा श्रोत्रादिच्छिद्राद्यपेक्षयाऽष्टौ वा कषायाः- क्रोधादयः - क्राधादयः आहारश्चोच्छ्रासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनिः- सचित्तादिकं OvyavadhAname0 (pr0)| // 199 / / Page #220 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 200 ॥ सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः जीवानामुत्पत्तिस्थानम्, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः- उच्चत्वं परिरयः- परिधिःविधिविशेषा इति विधयो- भेदा यथा मन्दरा जम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तु जम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति, एवमन्येष्वपि भावनीयम्, तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां- चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च भरतादिक्षेत्राणां निर्गमाः- पूर्वेभ्यः उत्तरेषामाधिक्यानि समाए त्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतन्निगमयन्नाह- एते चोक्ताः पदार्था अन्ये च घनतनुवातादयः पदार्थाः, एवमादयः- एवंप्रकाराः, अत्र समवाये विस्तरेणार्था:समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुद्ध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते- कुप्ररूपणाभ्यः सम्यक्प्ररूपणायां क्षिप्यन्ते, शेषं निगदसिद्धमानिगमनादिति ॥ 5 ॥ ॥ 139 // से किंतं वियाहे?, वियाहेणं ससमया विआहिज्जंति परसमया विआहिजंति ससमयपरसमया विआहिज्जंति जीवा विआहिजंति अजीवा विआहिज्जंति जीवाजीवा विआहिल्जंति लोगे विआहिज्जइ अलोएवियाहिज्जइ लोगालोगे विआहिज्जइ, वियाहेणंनाणाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहत्थिभावाणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवैसंपूजियाणं भवियजणपयहिययाभिनंदियाणंतमरयविद्धंसणाणंसुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागरणाणंदसणाओसुयत्थबहुविहप्पगारा सीसहियत्थाय गुणहत्था, वियाहस्सणंपरित्ता वायणा संखेनाअणुओगदारा संखेनाओ (r) विशेषा इति योगः (pr0)| ॥ 200 ॥ Page #221 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 201 ॥ सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः पडिवत्तीओसंखेज्जा वेढा संखेजा सिलोगा संखेन्जाओ निजुत्तीओ,सेणं अंगट्ठयाए पञ्चमे अंगे एगेसुयक्खंधे एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साइंदस समुद्देसगसहस्साइंछत्तीसं वागरणसहस्साईचौरासीई पयसहस्साई पयग्गेणं पण्णत्ता, संखेजाई अक्खराई अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति निदंसिखंति उवदंसिखंति, से एवं आया से एवंणाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति,से तं वियाहे॥5।|||सूत्र्म् 140 ॥ से किं तं वियाहे इत्यादि,अथ केयं व्याख्या? व्याख्यायन्ते अर्था यस्यां सा व्याख्या, वियाहे इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, वियाहेणं ति व्याख्यया व्याख्यायांवाससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, वियाहेण मित्यादि, नानाविधैः सुरेनरेन्द्रः राजर्षिभिश्च विविहसंसइय त्ति विविधसंशयितै:-विविधसंशयवद्भिः पृष्टानि यानि तानि तथा तेषां नानाविधसुरनरेन्द्रराजऋषिविविधसंशयितपृष्टानां व्याकरणानां षट्त्रिंशतः सहस्राणां दर्शनात् श्रुतार्था व्याख्यायन्त इति पूर्वापरेण वाक्यसंबन्धः, पुनः किंभूतानां व्याकरणानां?- जिनेने ति भगवता महावीरेण वित्थरेण भासियाणं विस्तरेण भणितानामित्यर्थः, पुनः किंभूतानां?- दव्वे त्यादि, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणामानां यथास्तिभावोऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैर्व्याकरणैस्तानि तथा तेषाम्, तत्र द्रव्याणि-धर्मास्तिकायादीनि गुणा- ज्ञानवर्णादयः क्षेत्रं- आकाशं कालः- समयादिः पर्यवाः- स्वपरभेदभिन्ना धाःअथवा कालकृता अवस्था नवपुराणादयः पर्यवाः प्रदेशा-निरंशावयवाः परिणामाः- अवस्थातोऽवस्थान्तरगमनानि यथा- येन प्रकारेणास्तिभावः अस्तित्वं-सत्ता यथाऽस्ति 7 राजऋषिभिश्च (pr0)| Page #222 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 202 ॥ सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः भावः, अनुगमः-संहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निक्षेपो-नामस्थापनाद्रव्यभावैवस्तुनो न्यासः नयप्रमाणं नया-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञाननयक्रियानयभेदान्निश्चयव्यवहारभेदाद्वा द्वौ ते एव तावेव वा प्रमाणं-वस्तुतत्त्वपरिच्छेदनं नयप्रमाणं तथा सुनिपुणः- सुसूक्ष्मः सुनिगुणो वा सुष्ठु निश्चितगुण उपक्रमःआनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां व्याकरणानां?, लोकालोको प्रकाशितौ येषु तानि तथा तेषाम्, तथा संसारसमुद्दरुंदउत्तरणसमत्थाणं ति संसारसमुद्रस्य रुन्दस्य-विस्तीर्णस्य उत्तरणे- तारणे समर्थानामित्यर्थः, अत एव सुरपतिसंपूजितानां- प्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाघितत्वाद्वा तथा भवियजणपयहिययाभिणंदियाण ति भव्यजनानां- भव्यप्राणिनां प्रजा- लोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैः- चित्तैरभिनन्दितानांअनुमोदितानामिति विग्रहः, तथा तमोरजसी- अज्ञानपातके विध्वंसयति- नाशयति यत्तत्तमोरजोविध्वंसं तच्च तद् ज्ञानं चल तमोरजोविध्वंसज्ञानं तेन सुष्ठुदृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि च तानि दीपभूतानि चेति, अत एव तानि च तानि ईहामतिबुद्धिवर्द्धनानि चेति, तेषां तमोरजोविध्वंसज्ञानसुदृष्टदीपभूतेहामतिबुद्धिवर्द्धनानाम्, तत्र ईहा-वितर्को मतिःअवायो निश्चय इत्यर्थः, बुद्धिः- औत्पत्तिक्यादिश्चतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेण सुदृष्टदीपभूतानामिति च, तथा छत्तीससहस्समणूणयाणं ति अन्यूनकानिषट्त्रिंशत् सहस्राणि येषांतानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति, वागरणाणं ति व्याक्रियन्ते- प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात् प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषां दर्शना- उपदर्शका इत्यर्थः, क इत्याह- सुतत्थबहुविहप्पयार त्ति श्रुतविषया-अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः, श्रुता वा आकर्णिता जिनसकाशे गणधरेण ये ॥ 202 ॥ Page #223 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 203 ॥ सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्रं अर्था- निर्युक्त्यादय इति श्रुतार्थास्ते च ते बहुविधप्रकाराश्चेति विग्रहः श्रुतार्थानां वा बहुविधाः- प्रकारा इति विग्रहः,किमर्थं ते व्याख्यायन्त इत्याह- शिष्यहितार्थाय शिष्याणां हितं अनर्थप्रतिघातार्थप्राप्तिरूपं तदेवार्थः प्रार्थ्यमानत्वात्तस्य तस्मै इति, किंभूतास्ते अत आह- गुणहस्ता- गुण एवार्थप्राप्त्यादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा, वियाहस्से त्यादितु निगमनान्तं सूत्रसिद्धम्, नवरंशतमिहाध्ययनस्य संज्ञा, चतुरशीतिः पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वे द्वेलक्षे अष्टाशीतिः सहस्राणि च भवन्तीति ॥ 5 ॥ ॥ 140 // से किं तं णायाधम्मकहाओ?, णायाधम्मकहासु णं णायाणं णगराई उजाणाई चेइआई वणखंडा रायाणो 5 अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइअइड्डीविसेसा 10 भोगपरिचाया पव्वज्जाओ सुयपरिग्गहातवोवहाणाई परियागा 15 संलेहणाओभत्तपञ्चक्खाणाईपाओवगमणाई देवलोगगमणाइंसुकुलपञ्चायायाइं 20 पुणबोहिलाभा अंतकिरियाओ 22 य आघविजंति जाव नायाधम्मकहासुणंपव्वैयाणं विणयकरणजिणसामिसासणवरेसंजमपईण्णपालणधीमैववसायदुब्बलाणं1 तवनियमतवोवहाणरणदुद्धरभरभग्गयणिस्सहयणिसिट्ठाणं 2 घोरपरीसहपराजियाणंसहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं 3विसयसुहतुच्छआसावसदोसमुच्छियाणं 4 विराहियचरित्तनाणदंसणजैगुणविविहप्पयारनिस्सारसुन्नयाणं5 संसारापारदुक्खदुग्गइभवविविहपरंपरापवंचा 6 धीराण य जियपरिसहकसायसेण्णधीधणियसंजमौच्छाहनिच्छियाणं 7 आराहियनाणदसणचरित्तजोगनिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणंसुरभवणविमाणसुक्खाइं अणोवमाई भुत्तूण चिरंच भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेवमाणुस्सधीरकरणकारणाणि । 203 Page #224 -------------------------------------------------------------------------- ________________ सूत्रम् द्वादशाम श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 204 ॥ जाताधर्मकथा बोधणाणुसासणाणि गुणदोसदरिसणाणि दिटुंते पच्चये यसोऊण लोगमुणिणो जहट्ठियसासणम्मि जरमरणनासणकरे आराहिअसंजमा यसुरलोगपडिनियत्ता ओवेन्ति जह सासयं सिवंसव्वदुक्खमोक्खं, एए अण्णे य एवमाइअत्था वित्थरेण य, णायाधम्मकहासुणं परित्ता वायणा संखेजा अणुओगदारा जावसंखेजाओ संगहणीओ, सेणं अंगठ्ठयाए छठे अंगे दो सुअक्खंधा एगूणवीसं अज्झयणा, ते समासओ दुविहा पण्णत्ता, तंजहा- चरिता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयौवक्खाइयासयाइएवमेव सपुव्वावरेणं अद्भुट्ठाओ अक्खाइयाकोडीओ भवंतीति मक्खायाओ, एगूणतीसं उद्देसणकाला एगूणतीसं समुद्देसणकाला संखेनाई पयसहस्साई पयग्गेणं पण्णत्ता संखेज्जा अक्खरा जाव चरणकरणपरूवणया आघविजंति, से तं न्नायाध्म्म्खाओ॥6।|||सूत्र्म् 141 / / से किं त मित्यादि, अथ कास्ता ज्ञाताधर्मकथा? ज्ञातानि- उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा दीर्घत्वं संज्ञात्वाद् अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च ज्ञाताधर्मकथाः, तत्र प्रथमव्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह-नायाधम्मकहासु ण मित्यादि, ज्ञातानां- उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठ्यानि च नवरमुद्यानं- पत्रपुष्पफलच्छायोपगवृक्षों - पशोभितं विविधवेषोन्नतमानसश्च बहुजनो यत्र भोजनार्थं यातीति, चैत्यं-व्यन्तरायतनम्, वनखण्डोऽनेकजातीयैरुत्तमैर्वृक्षरुपशोभित इति, आघविजंति इह यावत्करणादन्यानि पञ्च पदानि दृश्यानि यावदयं सूत्रावयवो यथा नायाधम्मे त्यादि, तत्र (r)च्छायोपगतवृक्षो (mu0)| OM नन्तमानश्च (mu0)| / 204 ॥ Page #225 -------------------------------------------------------------------------- ________________ श्रीअभय0 वृत्तियुतम् ॥ 205 ॥ सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा ज्ञाताधर्मकथासु णमित्यलङ्कारे प्रव्रजितानाम्, क्व?- विनयकरणजिनस्वामिशासनवरे कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचने इत्यर्थः, पाठान्तरेण समणाणं विणयकरणजिणसासणंमि पवरे किंभूतानां?-संयमप्रतिज्ञासंयमाभ्युपगमः सैव दुरधिगम्यत्वात् कातरनरक्षोभकत्वाद्गम्भीरत्वाच्च पातालमिव पातालं तत्र धृतमतिव्यवसाया दुर्लभा येषां ते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा तेषाम्, तत्र धृतिः- चित्तस्वास्थ्यं मतिः- बुद्धिर्व्यवसाय:- अनुष्ठानोत्साह इति, तथा तपसि नियमः- अवश्यंकरणं तपोनियमो नियन्त्रितं तपः, सच तपौपधानं 8 चानियन्त्रितं तप एव श्रुतोपचार तपो वा तपोनियम- तपौपधाने ते एव रणश्च- कातरनरक्षोभकत्वात् सङ्ग्रामो दुद्धरभर त्ति श्रमकारणत्वाहुर्द्धरभरश्व-दुर्वहलोहादिभारस्ताभ्यां भग्ना इति भग्नकाः- परामखीभूतास्तथा निस्सहानिसट्ठाणं ति निःसहा-8 नितरामशक्तास्त एव निःसहका निसृष्टाश्च-निसृष्टाङ्गा मुक्ताङ्गायेते तपोनियमतपौपधानरणदुर्धरभरभग्नक-निःसहकनिसृष्टाः, पाठान्तरेण निःसहकनिविष्टास्तेषाम्, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्यां भग्ना इत्यादौ दीर्घत्वमवसेयम्, तथा घोरपरीषहै: पराजिताश्चासहाश्च- असमर्थाःसन्तःप्रारब्धाश्च-परीषहैरेव वशीकर्तुंरुद्धाश्च मोक्षमार्गगमने ये ते घोरपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात्-ज्ञानादेर्निर्गता:-प्रतिपतिता येते तथा तेच तेचेति तेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानाम्, पाठान्तरेण घोरपरीषहपराजितानां तथा सह युगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः- अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च येते तथा तेषां सहप्ररुद्धरुद्धसिद्धालयमार्गनिर्गतानाम्, तथा विषयसुखे तुच्छे स्वरूपतः आशावशदोषेण- मनोरथपारतन्त्र्यवैगुण्येन मूर्च्छिता- अध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावश-8 O कातरजन0 (mu0), कातरक्षोभ0 (pr0)| Page #226 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 206 ॥ सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा दोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायांया चावस्थान्तरे तुच्छाशा तयोर्वशः-पारतन्त्र्यं तल्लक्षणेन दोषेण मूर्च्छिता ये ते तथा तेषां विषयसुखमहेच्छातुच्छाशावशदोषमूर्छितानाम्, तथा विराधितानि चारित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसारा:- सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति, पदत्रयस्य कर्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानाम्, किमत आह-संसारे-संसृतौ अपारदुःखा- अनन्तक्लेशा ये दुर्गतिषु- नारकतिर्यक्कुमानुषकुदेवत्वरूपासु भवा- भवग्रहणानि तेषां या विविधाः परम्पराः- पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुःखदुर्गतिभवविविधपरम्पराप्रपञ्चाः, आख्यायन्ते इति पूर्वेण योगः, तथा धीराणांच- महासत्त्वानाम्, किंभूतानां?-जितं परीषहकषायसैन्यं यैस्ते तथा, धृतेः- मनःस्वास्थ्यस्य धनिका:- स्वामिनो धृतिधनिकाः, तथा संयमे उत्साहो-वीर्यं निश्चित:अवश्यंभावी येषां ते संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषायसैन्यधृतिधनिकसंयमोत्साहनिश्चितानाम्, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ते तथा निःशल्यो- मिथ्यादर्शनादिरहितः शुद्धश्च- अतीचारवियुक्तो यःसिद्धालयस्य-सिद्धर्मार्गस्तस्याभिमुखायेते तथा ततः पदद्वयस्य कर्मधारयः अतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिःशल्यशुद्धसिद्धालयमार्गाभिमुखानाम्, किमत आह-सुरभवने- देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रव्रजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, तथा भुक्त्वा चिरं च भोगभोगान्- मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान्-स्वर्गभवान् महार्हान् महतः- आत्यन्तिकान् अर्हान्-प्रशस्ततया पूज्यानिति भावः, ततश्च-देवलोकात् कालक्रम Page #227 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 207 ॥ सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा च्युतानां यथा च पुनर्लब्धसिद्धिमार्गाणां- मनुजगताववाप्तज्ञानादीनामन्तक्रिया- मोक्षो भवति तथाऽऽख्यायत इति प्रक्रमः, तथा चलितानां च- कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञाया भ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषां सम्बन्धीनि धीरकरणे- धीरत्वोत्पादने यानि कारणानि- ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति । प्रक्रमः, इयमत्र भावना- यथा आर्याषाढो देवेन धीरीकृतो यथा वा मेघकुमारो भगवता शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायन्ते, किंभूतानि तानीत्याह- बोधनानुशासनानि बोधनानि- मार्गभ्रष्टस्य मार्गसंस्थापनानि अनुशासनानि- दुःस्थस्य सुस्थतासम्पादनानि अथवा बोधनं- आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानि- संयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः, दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा लोकमुनयः शुकपरिव्राजकादयो यथा च येन च प्रकारेण स्थिताः शासने जरामरणनाशनकरे जिनानां सम्बन्धिनीति भावः, तथाऽऽख्यायन्त इति योगः, तथा आराहितसञ्जम त्ति एत एव लौकिकमुनयः संयमवलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयन्ति यथा शाश्वतं- सदाभाविनं शिवं- अबाधकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च एवमादित्थ ति एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाः- पदार्थाः, वित्थरेण यत्ति विस्तरेण चशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः नायाधम्मकहासुण मित्यादि कण्ठ्यमा निगमनात्, नवरं एकूणवीसमज्झयण त्ति प्रथमे श्रुतस्कन्धे एकोनविंशति-8 द्वितीये च दशेति, तथा दस धम्मकहाणं वगा इत्यादौ भावनेयं- इहैकोनविंशतिआताध्ययनानि दार्टान्तिकार्थज्ञापनलक्षण 0 पुनः पालित0 (pr0)| 0 एकूणतीस0 (pr0)| Page #228 -------------------------------------------------------------------------- ________________ श्रीसमवायाकं श्रीअभय0 वृत्तियुतम् ॥ 208 ॥ सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा ज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्मस्य कथा धर्मकथा- आख्यानकानीत्युक्तं भवति, तासां च दश वर्गाः, वर्ग इति समूहः, ततश्चार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश ज्ञातानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि, तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्चपञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि किं संजातं?- इगवीसं कोडिसयं लक्खा पण्णासमेव बोद्धव्वा |1215000000 / एवं ठिए समाणे अहिगयसुत्तस्स पत्थावो ॥ 1 ॥ (नन्दी0 हारी0) तद्यथा दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयोवक्खाइयासयाइंति, एवमेतानि सम्पिण्डितानि किं संजातं?- पणुवीसं कोडिसयं 1250000000 एत्थ यसमलक्खणाइया ज्म्हा। नवनाययसंबद्धा अक्खाइयमाझ्या तेणं ॥ 1 ॥ तो सोहिजंति फुडं इमाओ रासीओ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमत्थं विणिढि ॥ 2 ॥ (नन्दी0 हारी0)शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोट्यो भवन्तीति, अत एवाहएवामेव सपुव्वावरेणं ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति अछुट्टाओ अक्खाइयाकोडीओ भवन्तीतिमक्खायाओ त्ति आख्यायिकाः- कथानकओण्नि एता- एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि पदसयसहस्साणी ति किल पञ्च लक्षाणि षट्सप्ततिश्च सहस्राणि पदाग्रेण अथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदशतसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति ॥ 6 ॥ ॥ 141 // 0 इमाउ रासीउ (pra0)10 मेयं (mu0)| 0 एवमेव (mu0)| 0 कथानिका (pr0)| Page #229 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 201 ॥ सूत्रम् 142 द्वादशाङ्गम् उपासकदशा संकिंतं उवासगदसाओ?, उवासगदसासुणं उवासयाणंणगराई उजाणाइंचेइआईवणखंडारायाणो अम्मापियरोसमोसरणाई धम्मायरिया धम्मकहाओइहलोइयपरलोइयइड्डिविसेसा उवासयाणंसीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासपडिवज्जणयाओ सुयपरिग्गहा तवोवहाणा पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाइंसुकुलपञ्चायाया पुणो बोहिलाभा अंतकिरियाओ आघविखंति,उवासगदसासुणंउवासयाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभाभिगमसम्मत्तविसुद्धया थिरत्तं मूलगुणउत्तरगुणाइयारा ठिईविसेसाय बहुविसेसा पडिमाभिग्गहग्गहणपालणा उवसग्गाहियासणा णिरुवसग्गा य तवा य चित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतियायसंलेहणाझोसणाहिं अप्पाणं जह य भावैत्ता बहूणि भत्ताणि अणसणाए य छेअइत्ता उववण्णा कप्पवरविमाणुत्तमेसुजह अणुभवंति सुरवरविमाणवरपोंडरीएसु सोक्खाई अणोवमाईकमेण भुत्तूण उत्तमाईतओ आउक्खएणंच्या समाणा जह जिणमयम्मि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उतिजह अक्खयंसव्वदुक्खमोक्खं, एते अन्ने य एवमाइअत्था वित्थरेण य, उवासयदसासुणंपरित्ता वायणा संखेजा अणुओगदारा जाव संखेजाओ संगहणीओ, से णं अंगट्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेजाइं पयसयसहस्साइं पयग्गेणं pa0 संखेजाई अक्खराइंजाव एवं चरणकरणपरूवणया आधविखंति, सेतं उवास्ग्द्साओ॥7।|||सूत्र्म् 142 ॥ से किंत मित्यादि अथ कास्ता उपासकदशाः?, उपासका: श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा:- दशाध्ययनोपलक्षिता उपासकदशाः तथा चाह- उपासकदसासु णं उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषा उपासकानां च शीलव्रतविरमणगुणप्रत्याख्यानपौषधोपवासप्रतिपदनताः, Page #230 -------------------------------------------------------------------------- ________________ श्रीअभय0 वृत्तियुतम् ॥210 ॥ सूत्रम् 142 द्वादशाङ्गम् उपासकदशा तत्रशीलव्रतानि-अणुव्रतानि विरमणानि-रागादिविरतयः गुणा-गुणव्रतानि प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधःअष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्याग: पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपदनताः- प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपौपधानानि च प्रतीतानि पडिमाओ त्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा, उपसर्गा- देवादिकृतोपद्रवाः, संलेखना भक्तपानप्रत्याख्यानानि, पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः पुनर्बोधिलाभोऽन्तक्रियाश्चाख्यायन्ते पूर्वोक्तमेवाती विशेषत आह- उवासगेत्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसंख्यद्रव्यादिसम्पद्विशेषाः तथा परिषदः- परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततो बोधिलाभोऽभिगमःसम्यक्त्वस्य विशुद्धता स्थिरत्वं- सम्यक्त्वशुद्धिरेव मुलगुणोत्तरगुणा- अणुव्रतादयः अतिचारास्तेषामेवबन्धवधादितः खण्डनानि स्थितिविशेषाश्च- उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाःप्रतिमाः- प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेव च पालनानि उपसर्गाधिसहनानि निरुपसर्गं च- उपसर्गाभावश्चेत्यर्थः, तपांसि च चित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाः- पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थ: मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः- शरीरस्य जीवस्य च संलेखनास्तपसा रागादिजयेन च कृशीकरणानि आत्मसंलेखनास्ततः पदत्रयस्य कर्मधारयस्तासाम्, झोसण त्ति जोषणाः सेवनाः करणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च-निर्भोजनतया छेदयित्वा- व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु?- कल्पवरेषु यानि विमानानि उत्तमानि तेषु, यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु कानि?- सौख्यान्य Oomeveto (mu0)| 0 वधबन्धादित: (mu0)| (c) भावश्चेत्यर्थः, तपांसि चरित्राणि (pra0)/ विचित्राणि (mu0)| ॥ 210 ॥ Page #231 -------------------------------------------------------------------------- ________________ श्रीअभय0 सूत्रम् 143 द्वादशाङ्गम् अन्तकृद्दशा वृत्तियुतम् श्रीसमवायाङ्कनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयु:क्षयेण च्युताः सन्तो यथा जिनमते बोधिं लब्ध्वा इति शेषः लब्ध्वा च संयमोत्तम- प्रधान संयमतमोरजओघविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयन्ति, यथा अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, ॥ 211 ॥ तथोपासकदशास्वाख्यायत इति प्रक्रमः, एते चान्ये चेत्यादि प्राग्वन्नवरं संखेज्जाई पयसहस्साई पयग्गेणं ति किलैकादश लक्षाणि द्विपञ्चाशच्च सहस्राणि पदानामिति ॥ 7 ॥ ॥ 142 // से किंतं अंतगडदसाओ?, अंतगडदसासुणं अंतगडाणंणगराइं उज्जाणाइंचेइयाईवणाईराया अम्मापियरोसमोसरणा धम्मायरिया धम्मकहा इहलोइयपरलोइअइड्डिविसेसा भोगपरिच्चाया पव्वजाओसुयपरिग्गहा तवोवहाणाईपडिमाओ बहुविहाओखमा अज्जवं मद्दवंचसोअंच सच्चसहियं सत्तरसविहो य संजमो उत्तमंच बंभं आकिंचणया तवो चियाओ समीगुत्तीओचेव तह अप्पमायजोगो सज्झायज्झाणाण य उत्तमाणं दोण्हंपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो परियाओ जत्तिओ यजह पालिओ मुणिहिं पायोवगओय जो जहिं जत्तियाणि भत्ताणि छेअइत्ता अंतगडो मुनिवरोतमरयोघविप्पमुक्को मोक्खसुहमणंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेणं परूवेई, अंतगडदसासुणं परित्ता वायणा संखेज्जा अणु ओगदारा जावसंखेन्जाओसंगहणीओ, जाव सेणं अंगट्ठयाए अट्ठमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं पण्णत्ता संखेज्जा अक्खरा जाव एवं चरणकरणपरूवणया आघविखंति, सेतं अण्त्ग्द्द्द्साओ॥8॥सूत्र्म् 143 ॥ से किं त मित्यादि, अथ कास्ता अन्तकृतदशाः?, तत्रान्तो-विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्ते 0 आयुष्कक्षयेण (mu0)| ॥ 211 ॥ Page #232 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । ॥ 212 ॥ सूत्रम् 143 द्वादशाङ्गम् अन्तकृद्दशा अन्तकृतास्ते च तीर्थकरादयस्तेषां दशा:- प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृतदशाः, तथा चाह- अंतगडदसासु ण मित्यादि कण्ठ्यम्, नवरं नगरादीनि चतुर्दश पदानि षष्ठाङ्गवर्णकाभिहितान्येव, तथा पडिमाओ त्ति द्वादश भिक्षुप्रतिमा छ मासिक्यादयो बहुविधाः, तथा क्षमा आर्जवं मार्दवं च शौचं च सत्यसहितम्, तत्र शौचं- परद्रव्यापहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमं च ब्रह्म- मैथुनविरतिरूपं आकिंचणिय त्ति आकिञ्चन्यं तपस्त्याग इति आगमोक्तं दानं समितयो । गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्यायध्यानयोश्च उत्तमयोर्द्वयोरपिलक्षणानि-स्वरूपाणि, तत्र स्वाध्यायस्य लक्षणं सज्झाएण पसत्थं झाण मित्यादि, ध्यानलक्षणं यथा- अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमी (ध्यानश0 gA0 3) त्यादि, आख्यायन्त इति सर्वत्र योगः, तथा प्राप्तानां च संयमोत्तम-सर्वविरतिं जितपरीषहाणां चतुर्विधकर्मक्षये-घातिक्षये सति यथा केवलस्य ज्ञानादेलाभः पर्यायः-प्रव्रज्यालक्षणो यार्वांश्च-यावद्वर्षादिप्रमाणो यथा येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोपगतश्चपादपोपगमाभिधानमनशनं प्रतिपन्नो यो मुनिर्यत्र शत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि-भोजनानि छेदयित्वा, अनशनिनां हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरोजात इति शेषः, तमोरजओघविप्रमुक्तः, एवं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्ये चेत्यादि प्राग्वत्, नवरं दस अज्झयण त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते सत्त वग्ग त्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात्, तद्वृत्तिश्चेयं अट्ठ वग्ग त्ति अत्र वर्ग:समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि । चैकवर्गगतानि युगपदुद्दिश्यन्ते, अतो भणितं अट्ठ उद्देसणकाला (नन्दी0 हारी0)इत्यादि, इह च दश उद्देशनकाला अधीयन्ते इति । O क्षमा मार्दवं आर्जवं च (mu0)| (c) कर्मक्षये सति- धातिकर्मक्षये (mu0)| 0 मुक्ताः (pr0)| ॥ 212 ॥ Page #233 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 213 ॥ सूत्रम् 144 द्वादशाङ्गम् अनुत्तरोपपातिक: नास्याभिप्रायमवगच्छामः, तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति ॥ 8 ॥ ॥ 143 // से किंतं अणुत्तरोववाइयदसाओ?, अणुत्तरोववाइयदसासुणं अणुत्तरोववाइयाणं नगराई उजाणाईचेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाइंधम्मायरिया धम्मकहाओइहलोगपरलोगैडिविसेसा भोगपरिचाया पव्वज्जाओसुयपरिग्गहा तवोवहाणाई परियागोपडिमाओसंलेहणाओ भत्तपाणपञ्चक्खाणाइंपाओवगमणाई अणुत्तरोववाओसुकुलपच्चायाया पुणो बोहिलाभो अंतकिरियाओ य आघविखंति, अणुत्तरोववाइयदसासु णं तित्थकरसमोसरणाई परमंगल्लजगहियाणि जिणातिसेसा य बहुविसेसा जिणसीसाणंचेवसमणगणपवरगंधहत्थीणं थिरजसाणंपरिसहसेण्णरिउबलपमद्दणाणंतवदित्तचरित्तणाणसम्मत्तसारविविहप्पगारवित्थरपसत्थगुणसंजुयाणं अणगारमहरिसीणंअणगारगुणाणवण्णअउत्तमवरतवविसिट्ठणाणजोगजुत्ताणंजह य जगहियं भगवओ जारिसा इविविसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावाय जिणसमीवंजह य उवासंति जिणवरंजह य परिकहति धम्मं लोगगुरू अमरनरसुरगणाणंसोऊण य तस्स भासियं अवसेसकम्मविसयविरत्ता नरा जहा अब्भुवेंति धम्ममुरालं संजमंतवं चावि बहुविहप्पगारं जह बहूणि वासाणि अणुचरित्ता आराहियनाणदंसणचरित्तजोगा जिणवयणमणुगयमहियं भासित्ता जिणवराण हिययेण मणुण्णेत्ता जे य जहिं जत्तियाणि भत्ताणि छेअइत्ता लळूण य समाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुणिवरोत्तमा जह अणुत्तरेसु पावंति जह अणुत्तरं तत्थ विसयसोक्खं तओ यचुआ कमेण काहिंति संजया जहा य अंतकिरियं एए अन्ने य एवमाइअत्था वित्थरेण, अणुत्तरोववाइयदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ संगहणीओ, से णं अंगठ्ठयाए नवमे अंगे एगे सुयखंधे दस अज्झयणा तिन्नि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेजाई पयसयसहस्साई पयग्गेणं pa0, संखेन्जाणि अक्खराणि ॥ 21B Page #234 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 214 ॥ सूत्रम् 144 द्वादशाङ्गम् अनुत्तरोपपातिकः जाव एवं चरणकरणपरूवणया आघविखंति, सेतं अन्नुत्त्रोव्वाइय्द्साओ॥9॥ सूत्रम् 144 ॥ से किं त मित्यादि, नास्मादुत्तरो विद्यते इत्यनुत्तर उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरः- प्रधानः संसारे अन्यस्य तथाविधस्याभावादुपपातो येषां ते तथा त एवानुत्तरोपपातिकाः, तद्वक्तव्यताप्रतिबद्धादशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- अणुत्तरोववाइयदसासु ण मित्यादि, तत्रानुत्तरोपपातिकानामिति- साधूनां नगरादीनि द्वाविंशतिः पदानि ज्ञाताधर्मकथावर्णकोक्तानि तथा । एतेषामेव च प्रपञ्च रचयन्नाह- अनुत्तरोपपातिकदशासुतीर्थकरसमवसरणानि, किम्भूतानि?,परममङ्गल्यत्वेन जगद्धितानि परममङ्गल्यजगद्धितानि जिनातिशेषाश्च- बहुविशेषा: देहं vimalasuyaMdha'mityAdayazcatustriMzadadhikatarA वा तथा जिनशिष्याणां चैव- गणधरादीनाम्, किम्भूतानामत आह- श्रमणगणप्रवरगन्धहस्तिनां- श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसां तथा परीषहसैन्यमेव- परीषहवृन्दमेव रिपुबलं- परचक्रं तत्प्रमईनानाम्, तथा दववद्-दावाग्निरिव दीप्तानिउज्ज्वलानि पाठान्तरेण तपोदीप्तानि यानि चरित्रज्ञानसम्यक्त्वानि, तैः सारा:- अफल्गवो विविधप्रकारविस्तारा- अनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानाम्, क्वचित्तु गुणध्वजानामिति पाठः, तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः- श्लाघा आख्यायत इति योगः,पुनः किम्भूतानां जिनशिष्याणां?- उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानाम्, किश्चापरं? यथा च जगद्धितं भगवत इत्यत्र जिनस्य शासनमिति गम्यते, यादृशाश्च ऋद्धिविशेषा देवासुरमानुषाणां रत्नोज्वललक्षयोजनमानविमानरचनं सामानिकाद्यनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटुप्रचलत्पताकिकाशतोपशोभितमहाध्वजपुरःप्रवर्त्तनं विविधातोद्य (c) यथा (pra0)/यथा तथा (ज्ञेयानि) (mu0)| 0 0माङ्गल्य0 (mu0)| (c) सफलाः (mu0)| ॥ 214 ॥ Page #235 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 215 ॥ सूत्रम् 144 द्वादशाङ्गम् अनुत्तरोपपातिकः नादगगनाभोगपूरणं चैवमादिलक्षणाः प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणं चतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषा:समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणां भवनपतिव्यन्तराणां राजादिमनुजानां च अथवा अनुत्तरोपपातिकसाधूनां ऋद्धिविशेषा देवादिसम्बन्धिनस्तादृशा आख्यायन्त इति क्रिया, तथा पर्षदांच 'संजयवेमाणित्थी संजइ पुव्वेण पविसिउंवीर' मित्यादिनोक्तस्वरूपाणांप्रादुर्भावाश्च-आगमनानि, क्व?- जिणसमीवं ति जिनसमीपे यथा च येन प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा । च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरासुरगणानाम्, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषां ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के?- नराः, किं?- यथा अभ्युपयन्ति धर्ममुदारम्, किंस्वरूपमत आह- संयम तपश्चापि, किम्भूतमित्याह- बहुविधप्रकारम्, तथा यथा बहूनि वर्षाणि अणुचरित्त त्ति अनुचर्य आसेव्य संयमंतपश्चेति वर्त्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा जिणवयणमणुगयमहियभासिय tti jinvcnN-aacaaraadi| अनुगतं-सम्बद्धं नाईवितर्दमित्यर्थः महितं- पूजितमधिकंवा भाषितं यैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्याआनुकूल्येन सुष्ठ भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा जिणवराण हियएणमणुणेत्त त्ति इह षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेन- मनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तम ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायते इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं तत्थ त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायत इति योगः, तत्तो य त्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा ] चान्तक्रियां तथाऽऽख्यायते अनुत्तरोपपातिकदशास्विति प्रकृतम्, एते चान्ये चेत्यादि पूर्ववत्, नवरं दस अज्झयणा तिन्नि वग्ग ॥ 215 ॥ Page #236 -------------------------------------------------------------------------- ________________ सूत्रम् द्वादशाङ्गम् प्रश्नव्याकरण: ॥ 216 ॥ श्रीसमवायाङ्गं त्ति, इहाध्ययनसमूहो वर्गो, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्ति, एवमेव च श्रीअभय नन्दावभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत इति, तथा संख्यातानि पदसयसहस्साई पयग्गेणं ति किल वृत्तियुतम् षट्चत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि ॥ 9 ॥ ॥ 144 // से किं तं पण्हावागरणाणि?, पण्हावागरणेसु अट्ठत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं अट्ठत्तरं पसिणापसिणसयं विज्जाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविजंति, पण्हावागरणदसासुणंससमयपरसमयपण्णवयपत्तेअबुद्धविविहत्थभासाभासियाणं ऐसयगुणौवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरभासियाणंच जगहियाणं अद्दागंगुट्ठबाहुअसिमणिखोमआइच्चभासियाणं विविहमहापसिणविजामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाणंसन्भूयदुगुणप्पभावनरगणमैविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठीकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसव्वन्नुसम्मास्स अबुहजणविबोहणकरस्स पच्चक्खयपच्चयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविजंति, पण्हावागरणेसुणं परित्ता वायणा संखेज्जा अणुओगदारा जावसंखेजाओसंगहणीओ, सेणं अंगट्ठयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकालापणयालीसंसमुद्देसणकाला संखेजाणि पयसयसहस्साणि पयग्गेणं pa0, संखेजा अक्खरा अणंता गमा जाव चरणकरणपरूवणया आघविखंति, से त्ण्प्न्न्हावाग्र्न्नाई॥10।|||सूत्र्म् 145 ॥ से किं त मित्यादि, प्रश्नः- प्रतीतस्तन्निर्वचनं- व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्नव्याकरणानि तेषु अड्डुत्तरं । पसिणसयं इत्यादि, तत्राङ्गष्ठबाहुप्रश्नादिका मन्त्रविद्याःप्रश्नाः, याः पुनर्विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति 0 प्रश्मा या पुनर्विद्या मन्त्रविधिना (mu0)| Page #237 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 217 ॥ सूत्रम् 145 द्वादशाङ्गम् प्रश्नव्याकरण: एताः अप्रश्नाः तथाऽङ्गष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्नाऽप्रश्नाः विज्जाइसय ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरणविद्वेषीकरणोच्चाटनादयः नागसुपर्णैश्वसह-भवनपतिविशेषैरुपलक्षणत्वाद्य(r)क्षादिभिश्च सह साधकस्येति गम्यते, दिव्याः- तात्त्विकाः संवादाः- शुभाशुभगताः संलापा:आख्यायन्ते, एतदेव प्रायः प्रपञ्चयन्नाह-पण्हावागरणदसे त्यादि,स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकण्डादिसदृशैर्विविधार्थायका भाषा गम्भीरेत्यर्थस्तया भाषिताः- गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धविविधार्थभाषाभाषितास्तासाम्, किम्?,- आदर्शा-8 ङ्गष्ठादीनां सम्बन्धिनीनां प्रश्नानां विविधगुणमहार्थाःप्रश्नव्याकरणदशास्वाख्यायन्त इति योगः, पुनः किम्भूतानां प्रश्नानां?ऐसयगुणौवसमनाणप्पगारआयरियभासियाणं ति अतिशयाश्च- आमर्पोषध्यादयो गुणाश्च- ज्ञानादय उपशमश्च- स्वपरभेदः एते नानाप्रकारा येषां ते तथा ते च ते आचार्याश्च तैर्भाषिता यास्तास्तथा तासाम्, कथं भाषितानामित्याह वित्थरेणं ति। विस्तरेण-महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः पाठान्तरे वीरमहर्षिभिः विविहवित्थारभासियाणं च ति विविधविस्तरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः, पुनः कथंभूतानां प्रश्नानां?- जगहियाणं ति जगद्धितानां पुरुषार्थोपयोगित्वात्, किंसम्बन्धिनीनामित्याह- अद्दाग त्ति आदर्शश्चाङ्गष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च- वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुड्यशङ्खघण्टादीनाम्ते तथा तेषां सम्बन्धिनीनाम्, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानांप्रश्नानामत आह-विविधमहाप्रश्नविद्याश्च-वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्मितार्थोत्तरदायिन्यस्तासां दैवतानितदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन- तद्व्यापारप्रधानतया गुणं-विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति (r)raNa'mityAdi (pr0)|(r) प्रश्ने प्रत्युत्तर0 (pr0)| ॥ 2P Page #238 -------------------------------------------------------------------------- ________________ सूत्रम् 145 द्वादशाङ्गम् श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 218 ॥ व्याकरण: यास्ता विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासाम्, पुनः किंभूतानांप्रश्नानां?- सद्भूतेन तात्त्विकेन । द्विगुणेन उपलक्षणात्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहात्म्येन नरगणमते:मनुजसमुदयबुद्धेर्विस्मयकर्यः- चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकर्यस्तासाम्, पुन: किंभूतानां तासां?- अतिसयमतीतकालसमये त्ति अतिशयेन योऽतीतः कालसमयः स तथा तत्र, अतिव्यवहित काले इत्यर्थः, दमःशमस्तत्प्रधानः तीर्थकराणां- दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्- जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं स्थापनम्, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्त : सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेष: एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपम्, तस्य प्रतिष्ठापनस्य कारणानि- हेतवो यास्तास्तथा तासाम्, पुनस्ता एव विशिनष्टिदुरभिगम-दुरवबोधंगम्भीरसूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानांसम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं प्रवचनतत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः पञ्चक्खयपच्चयकराणं ति प्रत्यक्षकेण- ज्ञानेन साक्षादित्यर्थो यः प्रत्ययः- सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्तिःअथवा प्रत्यक्षेणेवानेनार्थाःप्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षताप्रत्ययस्तत्करणशीला:- प्रत्यक्षकप्रत्ययकर्यः प्रत्यक्षताप्रत्ययको वा तासां प्रत्यक्षकप्रत्ययकरीणां प्रत्यक्षताप्रत्ययकरीणांवा, कासामित्याह- प्रश्नानां- प्रश्नविद्यानां उपलक्षणत्वादन्यासांच यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा- बहुविधप्रभावास्ते च ते महार्थाश्च- महान्तोऽभिधेयाः- पदार्थाःशुभाशुभसूचनादयो विविधगुणमहार्थाः, 0 प्रत्यक्षेणैव (pr0)| 0 प्रत्यक्षमित्येवं प्रतीतिः प्रत्यक्षताप्रत्य0 (pra0)/ प्रत्यक्षकप्रत्ययः (mu0)| ॥ 218 ॥ Page #239 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 219 ॥ सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् किंभूता?- जिनवरप्रणीताः, किमित्याह- आघविखंति त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं यद्यपीहाध्ययनानां दशत्वाद्दशैवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति पणयालीस मित्याद्यविरुद्धमिति, खेज्जाणि पयसयसहस्साणि पयग्गेणं ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति ॥ 10 ॥ ॥ 145 // से किं तं विवागसुयं?, विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविखंति, से समासओ दुविहे पण्णत्ते, तंजहादुहविवागेचेव सुहविवागेचेव, तत्थणंदस दुहविवागाणि दस सुहविवागाणि, से किंतंदुहविवागाणि?, दुहविवागेसुणंदुहविवागाणं नगराइंउजाणाइंचेइयाईवणखंडारायाणो अम्मापियरोसमोसरणाइंधम्मायरिया धम्मकहाओ नगरगमणाईसंसारपबंधे दुहपरंपराओय आघविनंति, सेतंदुहविवागाणि । से किंतंसुहविवागाणि?,सुहविवागेसुसुहविवागाणंणगराई उजाणाइंचेइयाइवणखंडा रायाणो अम्मापियरोसमोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयैडिविसेसा भोगपरिच्चाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइंपरियागा पडिमाओसंलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाइंसुकुलपञ्चायाया पुणबोहिलाहा अंतकिरियाओय आघविजंति, दुहविवागेसुणं पाणाइवायालियवयणचोरिक्ककरणपरदारमेहुणससंगयाए महतिव्वकसायइंदियप्पमायपावप्पओयासुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावाणुभागफलविवागा णिरयगतितिरिक्खजोणिबहुविहवसणसयपरंपरापबद्धाणं मणुयत्तेवि आगयाणं जहा पावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविणासनासाकन्नुटुंगुट्ठकरचरणनहच्छेयणजिब्भछेअणांजणकडग्गिदाहगयचलणमलणफालणौलंबणसूललयालौडलट्टिभंजणतौसीसगतत्ततेल्लकलकलाहिसिंचणकुंभिपागकंपणथिरबंधणवेहवज्झकत्तणपतिभयकरकरपल्लीवणादिदारुणाणि दुक्खाणि अणोवमाणि बहुविविहपरंपराणुबद्धा ण मुच्चंति पावकम्मवल्लीए, अवेयैत्ता हुणत्थि मोक्खोतवेण धीधणियबद्धकच्छेण सोहणं तस्स वावि ॥ 219 ॥ Page #240 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥220 ॥ सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् हुजा, एत्तोय सुहविवागेसुणं सीलसंजमणियमगुणतवोवहाणेसुसाहूसुसुविहिएसु अणुकंपासयप्पओगतिकालमैविसुद्धभत्तपाणाईपययमणसा हियसुहनीसेसतिव्वपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धाइंजह य निव्वत्तेंति उ बोहिलाभंजह य परित्तीकरेंति नरनरयतिरियसुरगमणविपुलपरियट्टारतिभयविसायसोगमिच्छत्तसेलसंकडं अन्नाणतमंधकारचिक्खिल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अणाइअंअणवदग्गं संसारसागरमिणं जह य णिबंधति आउगं सुरगणेसु जह य अणुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि ततोय कालंतरेचुआणं इहेव नरलोगमागयाणं आउवपुपुण्णरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधण्णविभवसमिद्धसारसमुदयविसेसा बहुविहकामभोगुब्भवाणसोक्खाण सुहविवागोत्तमेसु, अणुवरयपरंपराणुबद्धा असुभाणं सुभाणं चेव कम्माणं भासिआ बहुविहा विवागा विवागसुयम्मि भगवया जिणवरेण संवेगकारणत्था अन्नेवि य एवमाइया बहुविहा वित्थरेणं अत्थपरूवणया आघविजंति, विवागसुअस्सणं परित्ता वायणा संखोजा अणुओगदारा जाव संखेजाओ संगहणीओ, सेणं अंगठ्ठयाए एक्कारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला, संखेल्जाइंपयसयसहस्साइंपयग्गेणंप0, संखेन्जाणि अक्खराणि अणंतागमा अणंता पज्जवाजाव एवं चरणकरणपरूवणया आघविजंति, सेतं विवागसुए ॥11।|||सूत्र्म् 146 ॥ से किं त मित्यादि, विपचनं विपाक:- शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं विवागसुए ण मित्यादि कण्ठ्यम्, नवरं फलविपागे ति फलरूपो विपाकः फलविपाकः, तथा नगरगमणाई ति भगवतो गौतमस्य भिक्षाद्यर्थ नगरप्रवेशनानीति, एतदेव पूर्वोक्तं प्रपञ्चयन्नाह- दुहविवागेसुण मित्यादि, तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह ससंगयाए त्ति या ससङ्गता- सपरिग्रहता तया संचितानां कर्मणामिति योगः, महातीव्रकषायेन्द्रियप्रमादपापप्रयोगाशुभाध्यवसानसञ्चितानां ॥ 220 Page #241 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 221 ॥ वपाक श्रुतम् कर्मणां पापकानां पापानुभागा- अशुभरसा ये फलविपाका- विपाकोदयास्ते तथा ते आख्यायन्त इति योगः, केषामित्याह सूत्रम् 146 निरयगतौ तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धास्ते तथा तेषाम्, जीवानामिति गम्यते, तथा मणुयत्ते त्ति द्वादशाङ्गम मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति ] प्रकृतम्, तथाहि-वधो- यष्ट्यादिताडनं वृषणविनाशो- वर्द्धितककरणं तथा नाशायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानांच करयोश्च चरणयोश्च नखानां च यच्छेदनं तत्तथा जिह्वाछेदनं अंजण त्ति अञ्जनं तप्तायःशलाकया नेत्रयोः म्रक्षणं वा देहस्य क्षारतैलादिना कडग्गिदाहणं ति कटानां-विदलवंशादिमयानामग्निःकटाग्निस्तेन दाहनं कटाग्निदाहनम्, कटेन परिवेष्टितस्य बोधनमित्यर्थः, तथा गजचलनमलनं फालनं- विदारणं उल्लम्बनं- वृक्षशाखादावुद्वन्धनं तथा शूलेन लतया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा- धातुविशेषेण सीसकेन च- तेनैव तप्तेन तैलेन च कलकल त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां - भाजनविशेष पाकः कुम्भीपाकः, कम्पनं-शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनं-निबिडनियन्त्रणं वेधःकुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं- त्वगुत्त्रोटनं प्रतिभयकर- भयजननं तच्च तत् करप्रदीपनंच-वसनवेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति कर्मधारयः, कानीमानीत्याह- दुःखानि, किंभूतानि?- अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविधपरम्पराभिः दुःखानामिति गम्यते, अनुबद्धाः-सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते-न त्यज्यन्ते, कया?- पापकर्मवल्ल्या दुःखफलसम्पादिकया, (r) निविडयन्त्रणं (pr0)| OM नुवृद्धा (mu0)| Page #242 -------------------------------------------------------------------------- ________________ श्रीसमवाया। श्रीअभय0 वृत्तियुतम् ॥ 222 ॥ सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् किमित्याह- यतोऽवेदयित्वा अननुभूय कर्मफलमिति गम्यते हुर्यस्मादर्थे नास्ति-न भवति मोक्षो- वियोगः कर्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह- तपसा- अनशनादिना किम्भूतेन?- धृतिः- चित्तसमाधानं तद्रूपा धणिय त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं- अपनयनं तस्य कर्मविशेषस्य वावि त्ति सम्भावनायां होज्जा सम्पयेत नान्यो मोक्षोपायोऽस्तीति भावः, एत्तो ये त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुतस्कन्धाध्ययनेष्वित्यर्थः, यदाख्यायते तदभिधीयत इति शेषः, शीलं- ब्रह्मचर्यं समाधिर्वा संयमः- प्राणातिपातविरतिनियमा- अभिग्रहविशेषाः गुणाः- शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं- विधानं येषां ते तथा 2 अतस्तेषुशीलसंयमनियमगुणतपौपधानेषु, केष्वित्याह-साधुषु-यतिषु, किम्भूतेषु?- सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु । भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्त्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पा- अनुक्रोशस्तत्प्रधान आशयः-चित्तं तस्य प्रयोगो- व्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा तिकालमति त्ति त्रिषु कालेषु या मति:- बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रिकालमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याह- प्रयतमनसा- आदरपूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखस्तद्धेतुत्वात् शुभो वा नीसेस त्ति निःश्रेयसः कल्याणकरत्वात् तीव्रः- प्रकृष्टः परिणामः- अध्यवसानं यस्यां सा तथा सा निश्चिता- असंशया मति:-- बुद्धिर्येषां ते हितसुखनिःश्रेयसतीव्रपरिणामनिश्चितमतयः किं? - पयच्छिऊणं ति प्रदाय, किंभूतानि भक्तपानानि?- प्रयोगेषु शुद्धानि दायकदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोद्मादिदोषवर्जितानि, ततः किं? Page #243 -------------------------------------------------------------------------- ________________ श्रीअभय0 वृत्तियुतम् सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् । ॥ 223 ॥ यथा च-येन च प्रकारेण पारम्पर्येण- मोक्षसाधकत्वलक्षणेन निर्वर्त्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषामात्रार्थः, बोधिलाभम्, यथा च परित्तीकुर्वन्ति- ह्रस्वतां नयन्ति संसारसागरमिति योगः, किंभूतं?- नरनिरयतिर्यक्सुरगतिषु यज्जीवानां गमनं- परिभ्रमणं स एव विपुलो- विस्तीर्णः परिवर्तो- मत्स्यादीनां परिवर्तनमनेकधा संचरणं यत्र स तथा, तथा अरतिभयविषादशोकमिथ्यात्वान्येव शैला:- पर्वतास्तैः सङ्कट:- सङ्कीर्णो यः स तथा ततः कर्मधारयोऽतस्तम्, इह च विषादो- दैन्यमानं शोकस्त्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं- महान्धकारं यत्र स तथा अतस्तम्, चिक्खिल्लसुदुत्तारं ति: चिक्खिल्लं-कर्दमः संसारपक्षे तु चिक्खिल्लं-विषयधनस्वजनादिप्रतिबन्धस्तेन सुदुस्तरो- दुःखोत्तार्यो यः स तथा तम्, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकराधनेकजलजन्तुजातसम्मन प्रविलोडितं चक्रवालं- जलपारिमाण्डल्यं यत्र स तथा तम्, तथा षोडश कषाया एव स्वा(श्वा)पदानि- मकरग्राहादीनि प्रकाण्डचण्डानि- अत्यर्थरौद्राणि यत्र स तथा तम्, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्च कालान्तरेण च्युतानां इहेव त्ति तिर्यग्लोके नरलोकमागतानामायुर्वपुर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुः- शरीरं तस्य स्थिरसंहननता वर्णस्योदारगौरत्वं रूपस्यातिसुन्दरता जातरुत्तमत्वं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकालनिराबाधत्वं आरोग्यस्य प्रकर्षः बुद्धिरौत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा अपूर्वश्रुत अपूर्वश्रुत- ग्रहणशक्तिस्तस्या विशेषः प्रकृष्टतैवेति, तथा मित्रजन:- सुहृल्लोकः स्वजन:- पितृपितृव्यादिः धनधान्यरूपो यो विभवोलक्ष्मीः स धनधान्यविभवस्तथा समृद्धेः- पुरान्तःपुरकोशकोष्ठागारबलवाहनरूपायाः सम्पदो यानि साराणि-प्रधानवस्तूनि ॥ 223 ॥ Page #244 -------------------------------------------------------------------------- ________________ सूत्रम श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 224 ॥ द्वादशामा दृष्टिवादः तेषां यः समुदाय- समूहः स तथा इत्येतेषां द्वन्द्वस्तत एषां ये विशेषाः- प्रकर्षास्ते तथा, तथा बहुविधकामभोगोद्भवानां सौख्यानां विशेषा इतीहापि सम्बन्धनीयम्, शुभविपाक उत्तमो येषां ते शुभविपाकोत्तमास्तेषु जीवेष्विति गम्यम्, इह चेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानां साधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतम्, अथ प्रत्येक श्रुतस्कन्धयोरभिधेये पुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव यौगपद्येन ते आह-अणुवरये त्यादि, अनुपरता-अविच्छिन्ना ये परम्परानुबद्धाः-पारम्पर्यप्रतिबद्धाः, के?-विपाका इति योगः, केषां?-अशुभानां शुभानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः क्रमेणैव भाषिताः- उक्ता बहुविधा विपाकाः विपाकश्रुते एकादशेऽङ्गे भगवता जिनवरेण संवेगकारणार्थाः- संवेगहेतवो भावाःअन्येऽपि चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तरक्रियया योगः, एवं बहुविधा विस्तरेणार्थप्ररूपणता आख्यायत इति, शेषं कण्ठ्यम्, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्चल लक्षाणि द्वात्रिंशच्च सहस्राणीति ॥ 11 ॥ ॥ 146 // से किं तं दिट्ठिवाए?, दिट्ठिवाए णं सव्वभावपरूवणया आघविजइ, से समासओ पंचविहे pa0 तं- परिकम्मं सुत्ताइं पुव्वगयं अणुओगो चूलिया, से किं तं परिकम्मे?- परिकम्मे सत्तविहे pa0 तं- सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उवसंपज्जसेणियापरिकम्मे विप्पजहसेणियापरिकम्मे चुआचुअसेणियापरिकम्मे, से किं तं सिद्धसेणियापरिकम्मे?, सिद्धसेणिआपरिकम्मे चोद्दसविहे pa0 ta0-माउयापयाणि एगट्ठियपयाणि अट्ठपयाणि पाढो आगासपयाणि केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिद्धबद्धं, से तं सिद्धसेणियापरिकम्मे, से किंतं मणुस्ससेणियापरिकम्मे?, मणुस्ससेणियापरिकम्मे चोद्दसविहेपण्णते, तंजहा- ताईचेव माउआपयाणि जाव नंदावत्तं मणुस्सबद्धं, Page #245 -------------------------------------------------------------------------- ________________ द्वादशाहम श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 225 ॥ दादा से तंमणुस्ससेणियापरिकम्मे, अवसेसा परिकम्माइं पुट्ठाइयाई एक्कारसविहाइंपन्नत्ताई, इच्याइंसत्त परिकम्माई ससमैयाइंसत्त आजीवियाइंछ चउक्कणइयाइंसत्त तेरासियाई, एवामेव सपुव्वावरेणं सत्त परिकम्माईतेसीति भवंतीतिमक्खायाई, सेतंपरिकम्माई, से किंतंसुत्ताइं?, सुत्ताई अट्ठासीति भवंतीतिमक्खायाई, तंजहा- उजुगंपरिणयापरिणयं बहुभंगियं विप्पच्चैयं (विन(ज)यचरियं) अणंतरं परंपरं समाणं संजूहं (मासाणं) संभिन्नं अहाच्चयं (अहव्वायं नन्द्यां) सोवत्थि (वत्तं) यं णंदावत्तं बहुलं पुट्ठापुढे वियावत्तं एवंभूयंदुआवत्तं वत्तमाणप्पयंसमभिरूढं सव्वओभई पणामं (पस्सासंनन्द्यां) दुपडिग्गहं इच्चेयाइंबावीसंसुत्ताइंछिण्णछेअणइआइं ससमयसुत्तपरिवाडीए, इच्चेआईबावीसं सुत्ताई अछिन्नछेयनैयाई आजीवियसुत्तपरिवाडीए, इच्चेआईबावीसंसुत्ताइं तिकणइयाई तेरासियसुत्तपरिवाडिए, इच्चेआई बावीसं सुत्ताइं चउक्कणइयाई ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खयाई, से तं सुत्ताई। से किं तं पुव्वगयं?, पुव्वगयं चउद्दसविहं पन्नत्तं, तंजहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिणत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विजाणुप्पवायं अवंझ0 पाणाऊ0 किरियाविसालं लोगबिंदुसारं 14, उप्पायपुव्वस्सणं दस वत्थूप0 चत्तारि चूलियावत्थूप0, अग्गेणियस्सणं पुव्वस्स चोइस वत्थू बारस चूलियावत्थू, वीरियपवायस्सणं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थूप0, अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू pa0, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू pa0,सच्चप्पवायस्स णं पुव्वस्स दो वत्थू pa0, आयप्पवायस्स णं पुव्वस्स सोलस वत्थूप0, कम्मप्पवायपुव्वस्स तीसंवत्थूप0, पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थूप0, विजाणुप्पवायस्सणं पुव्वस्स पनरस वत्थूप0, अवंझस्स णं पुव्वस्स बारस वत्थू pa0, पाणाउस्स णं पुव्वस्स तेरस वत्थू pa0, किरियाविसालस्स णं पुव्वस्स तीसंवत्थूप0, लोगबिंदुसारस्स णं पुव्वस्स पणवीसंवत्थूप0,- दस चोद्दस अट्ठट्ठारसे व बारस दुवे यवत्थूणि । सोलस 8 ॥ 225 ॥ Page #246 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 226 ॥ सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः तीसा वीसा पन्नरस अन्नुप्प्वाय्ण्मि॥1॥बार्स् एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चौदसमे प्न्न्वीसाओ॥2॥ चत्तारि दुवालस अट्ठचेव दस चेव चूलवत्थूणि । आतिल्लाण चउण्हं सेसाणं चूलियाणत्थि ॥3॥setNpuvvgyN, se किंतं अणुओगे? अणुओगे दुविहे पन्नत्ते, तंजहा- मूलपढमाणुओगे य गंडियाणुओगे य, से किंतं मूलपढमाणुओगे?, एत्थ णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आउं चवणाणि जम्मणाणि अ अभिसेया रायवरसिरीओ सीयाओ पव्वजाओ तवा य भत्ता केवलणाणुप्पाया अतित्थपवत्तणाणि असंघयणं संठाणं उच्चत्तं आउं वनविभागोसीसा गणा गणहरा य अजा पवत्तणीओ संघस्स चउव्विहस्सजवावि परिमाणं जिणमणपज्जवओहिनाणसम्मत्तसुयनाणिणोय वाई अणुत्तरगई य जत्तिया सिद्धा पाओवगआयजे जहिं जत्तियाई भत्ताई छेअइत्ता अंतगडा मुणिवरुत्तमा तमरओघविप्पमुक्ता सिद्धिपहमणुत्तरं च पत्ता, एए अन्ने य एवमाइया भावा मूलपढमाणुओगे कहिआ आघविखंति पण्णविजंति परू0 से तं मूलपढमाणुओगे, से किं तं गंडियाणुओगे?, अणेगविहे पण्णत्ते, तंजहा- कुलगरगंडियाओ तित्थगरगंडियाओ गणहरगंडियाओ चक्कहरगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासुदेवगंडियाओहरिवंसगंडियाओ भद्दबाहुगंडियाओतवोकम्मगंडियाओ चित्तंतरगंडियाओ उस्सप्पिणीगंडियाओ ओसप्पिणीगंडियाओ अमरनरतिरियनिरयगैगमणविविहपरियट्टणाणुओगे, एवमाइयाओ गंडियाओ आघविजंति पण्णविजंति परूविजंति, से तं गंडियाणुओगे, से किंतंचूलियाओ?,जण्णं आइल्लाणं चउण्हं पुव्वाणं चूलियाओ, सेसाई पुव्वाइं अचूलियाई, सेतंचूलियाओ, दिट्ठिवायस्सणंपरित्ता वायणा संखेजा अणुओगदारा संखेज्जाओपडिवत्तीओसंखेज्जाओ निजुत्तीओ संखेजा सिलोगाआ संखेजाओ संगहणीओ, सेणं अंगट्ठयाए बारसमे अंगे एगे सुयखंधे चउद्दस पुव्वाइं संखेज्जा वत्थूसंखेजा चूलवत्थू संखेजा पाहुडा संखेज्जा पाहुडपाहुडा संखेजाओपाहुडियाओसंखेजाओपाहुडपाहुडियाओसंखेजाणि पयसयसहस्साणि पयग्गेणंपन्नत्ता, संखेज्जा अक्खरा ॥ 226 ॥ Page #247 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 227 ॥ सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविजंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिजंति, एवंणाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति से तं दिट्ठिवाए, से तंदुवालसंगे ग्न्निपिद्द्गे॥12।|||सूत्र्म् 147 ॥ से किं तं दिट्ठिवाए त्ति दृष्टयो- दर्शनानि वदनं वादो दृष्टिनां वादो दृष्टिवादः दृष्टीनां वा पातो यत्रासौ दृष्टिपातःसर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह- दिट्ठिवाए ण मित्यादि, दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणाऽऽख्यायते, से समासओ पंचविहे इत्यादि सर्वमिदं प्रायो व्यवछिन्नं तथापि यथादृष्टं किञ्चिद् लिख्यते, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्, तच्च परिकर्मश्रुतं सिद्धश्रेणिकादिपरिकर्म मूलभेदतः सप्तविधम्, उत्तरभेदतस्तु त्र्यशीतिविधं मातृकापदादि, एतच्चसर्वं समूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नम्, एतेषांच परिकर्मणांषट् आदिमानि परिकर्माणि स्वसामयिकान्येव, गोशालकप्रवर्तिताजीविकपाखण्डिसिद्धान्तमतेन पुरच्युताच्युतश्रेणिकापरिकर्मसहितानि सप्त प्रज्ञाप्यन्ते, इदानीं परिकर्मसुनयचिन्ता, तत्र नैगमो द्विविधः- सांग्रहिकोऽसांग्रहिकश्च,तत्र सांग्रहिकः संग्रहं प्रविष्टोऽसांग्रहिकश्च व्यवहारम्, तस्मात्सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् स्वसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं छ चौक्कनैयाई भवन्ति, त एव चाजीविकास्त्रैराशिका भणिताः, कस्माद्?, उच्यते, यस्मात्ते सर्वं त्र्यात्मकं इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोको लोकालोकः सत् असत् सदसत् इत्येवमादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा- द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः, अतो भणितं सत्त तेरासिय त्ति 7 किमपि लिख्यते (mu0)| 0 तस्मात्तु संग्रहो (pr0)| ॥ 227 ॥ Page #248 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 228 ॥ सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः सप्त परिकर्माणि त्रैराशिकपाखण्डिकओण्स्त्रिविधया नयचिन्तया चिन्तयन्तीत्यर्थः, से तं परिकम्मे त्ति निगमनम्, से किं तं सुत्ताइ मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अमून्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम्? उच्यते, इच्चेइयाई बावीसं सुत्ताई छिन्नछेयनैयाईससमयसुत्तपरिवाडीए त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छतिस छिन्नच्छेदनयो यथा धम्मो मंगलमुक्किट्ठ (dazavai01/1) मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येकं कल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशतिः स्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतानि द्वाविंशतिःसूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति अयमर्थः- इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा धम्मो मंगलमुक्किट्ठ (दशवै 1/1) मित्यादिश्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो द्वितीयादयश्च प्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः, एतानि द्वाविंशतिराजीविकगोशालकप्रवर्तितपाखण्डसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, इच्चेइयाई इत्यादि सूत्रम्, तत्र तिकनैयाई ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थस्त्रैराशिकाश्चाजीविका एवोच्यन्ते इति, तथा इच्चेइयाइं इत्यादि सूत्रम्, तत्र चौक्कनैयाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, एवमेवे त्यादिसूत्रम्, एवं चतम्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति से तं सुत्ताई ति निगमनवाक्यम्, से किं तं पुव्वगयं इत्यादि, अथ किं पूर्वगतं? उच्यते, यस्मात्तीर्थकरः तीर्थप्रवर्त्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्वं पूर्वगतसूत्रार्थं भाषते तस्मात्पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च,मतान्तरेण तु पूर्वगतसूत्रार्थं पूर्वमर्हता 0 खण्डिस्थास्त्रि (pr0)| 0 सूत्राणि, अष्टाशीत्यपि च सूत्रार्थतो (mu0)| Page #249 -------------------------------------------------------------------------- ________________ BA श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् ॥ 229 ॥ सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्वं रचितं पश्चादाचारादि, नन्वेवं यदाचारनियुक्त्यामभिहितं सव्वेसिं आयारो पढमो (AcA0 ni0 8) इत्यादि तत्कथम्? उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनां प्रतीत्य भणितं पूर्वं पूर्वाणि कृतानीति, तच्च पूर्वगतं चतुर्दशविधं प्रज्ञप्तम्, तद्यथा- उप्पाये त्यादि, तत्रोत्पादपूर्वं प्रथमम्, तत्र चसर्वद्रव्याणांपर्यवाणांचोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्रेणीयं द्वितीयम्, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चा-परिमाणंवर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणंषण्णवतिः पदशतसहस्राणि, वीरियं तिवीर्यप्रवादंतृतीयम्, तत्राप्यजीवानां जीवानां च सकर्मेतराणां वीर्य प्रोच्यत इति वीर्यप्रवादम्, तस्यापि सप्ततिः पदशतसहस्राणि परिमाणम्, अस्तिनास्तिप्रवाद चतुर्थम्, यद्यल्लोके यथास्ति यथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितम्, तदपि पदपरिमाणतः षष्टिः पदशतसहस्राणि, ज्ञानप्रवादं पञ्चमम्, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता तस्मात् ज्ञानप्रवादम्, तस्मिन् पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं षष्ठं सत्यं-संयमः सत्यवचनंवा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादम्, तस्य पदपरिमाणं एका पदकोटी षट् च पदानीति, आत्मप्रवादं सप्तमम्, आय त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादम्, तस्य पदपरिमाणं षड्विंशतिः पदकोट्यः, कर्मप्रवादमष्टमंड ज्ञानावरणादिकमष्टविधं कर्म प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवाईतत्परिमाणमेका पदकोटी अशीतिश्चसहस्राणीति, प्रत्याख्यानं नवमम्, तत्र सर्व प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादम्, तत्परिमाणं चतुरशीतिः पदशतसहस्राणि भवन्तीति, विद्यानुप्रवादं दशमम्, तत्रानेके विद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसहस्राणीति, अवन्ध्यमेकादशम्, वन्ध्यं नाम निष्फलम्, नवन्ध्यमवन्ध्यं सफलमित्यर्थः तत्र हि सर्वे ज्ञानतपः Page #250 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 230 ॥ सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः संयमयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्त अतोऽवन्ध्यम्, तस्य च परिमाणं षड्विंशतिः पदकोटयः, प्राणायुआदशं तत्राप्यायुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षट्पञ्चाशच्च पदशतसहस्राणीति, क्रियाविशालं त्रयोदशम्, तत्र कायिक्यादयः क्रिया: 'visAla'tti-सभेदाः संयमक्रियाः छन्दक्रिया विधानानि च वर्ण्यन्त इति क्रियाविशालम्, तत्परिमाणं नव पदकोट्यः, लोकबिन्दुसारं चतुर्दशम्, तच्चास्मिन् । लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितम्, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति । उप्पायपुव्वस्से त्यादि कण्ठ्यम्, नवरं वस्तु-नियतार्थाधिकारप्रतिबद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयश्चूडा इति, से तं पुव्वगते त्ति निगमनम्, से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा- मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, से किं त मित्यादि, इह धर्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-से किं तं मूलपढमाणुओगे इत्यादि सूत्रसिद्धं यावत् से तं मूलपढमाणुओगे, से किं त मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते, तासामनुयोगः- अर्थकथनविधिः गण्डिकानुयोगः, तथा चाह- गंडियाणुओगे अणेगे त्यादि, तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषास्वपि अभिधानवशतो भावनीयम्, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हाः- समुद्रविजयादयो दश वसुदेवान्तास्तथा चित्रा- अनेकार्था अन्तरे- ऋषभाजिततीर्थकरान्तरे गण्डिका- एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति ॥ 230 Page #251 -------------------------------------------------------------------------- ________________ सूत्रम् 148 श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 231 ॥ विराधना 'ऽराधना ऋषभाजिततीर्थकरान्तरे तद्वंशजभूपतीनांशेषगतिगमनव्युदासेन शिवगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च चोद्दसलक्खा सिद्धा निवईणेक्को य होइ सवढे । एवेक्केक्कट्ठाणे पुरिसजुगा huMta'saMkhejjA ||1||इत्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्याः, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमा निगमनात्, नवरं संखेज्जा वत्थु । त्ति पञ्चविंशत्युत्तरे द्वेशते संखेज्जा चूलवत्थुत्ति चतुस्त्रिंशत् ॥ 12 ॥ ॥ 147 ||saamprtN द्वादशाङ्गे विराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह इच्चेइयं दुगवालसंगंगणिपिडगं अतीतकाले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियटिसुइच्चेइयंदुवालसंगं गणिपिडगंपडुप्पण्णे काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियटुंति इच्चेइयंदुवालसंगंगणिपिडगं अणागए काले अणता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति, इच्चेइयं दुवालसंगं गणिपिडगं अतीतकाले अणता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं वीईवइंसु एवं पडुप्पण्णेऽवि एवं अणागएवि, दुवालसंगे णं गणिपिडगे ण कयावि णत्थि ण कयाइ णासीण कयाइ ण भविस्सइ भुविंच भवति य भविस्सति य धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे से जहाणामए पंच अत्थिकाया ण कयाइण आसि ण कयाइ णत्थि ण कयाइण भविस्सति भुविं च भवति य भविस्सति य धुवा णितिया सासया अक्खया अव्वया अवट्ठिया णिच्चा एवामेव दुवालसंगे गणिपिडगेण कयाइण आसिण कयाइ णत्थिण कयाइ भविस्सइ भुविं च भवति य भविस्सइ य धुवे जाव अवट्ठिए णिच्चे, एत्थ णं दुवालसंगे गणिपिडगे अणंता भावा अणंता अभावा अणंता हेऊ अणंता अहेऊ अणता कारणा अणंता अकारणा अणंता जीवा अणंता अजीवा अणंता भवसिद्धिया अणंता अभवसिद्धिया अणंता सिद्धा अणंताअसिद्धाआघविजंति पण्णविनंति परूविजंति दंसिज्जति निदंसिखंति उवदंसिज्जंति,एवंदुवालसंगं Page #252 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 232 ॥ सूत्रम् 148 द्वादशाङ्गम् विराधनाऽऽराधना गणिपिडगं इति ॥सूत्र्म् 148 ॥ इच्चेय मित्यादि, इत्येतद्द्वादशाङ्गं गणिपिटकमतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं अणुपरियटिंसु त्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्गसूत्रार्थोभयभेदेन त्रिविधम्, ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथापाठादिलक्षणया ? अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणयागोष्ठामाहिलवत् उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, इच्चेय मित्यादि गतार्थमेव, नवरं परीत्ता जीवा इति संख्येया जीवाः, वर्तमानविशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् अणुपरियटृति त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः, इचेय मित्यादि इदमपि भावितार्थमेव, नवरं अणुपरियट्टिस्संति अनुपरावर्त्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, इच्चेय मित्यादि कण्ठ्यम्, नवरं वीवइंसु त्ति व्यतिव्रजितवन्तः चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेष:वीवयंति त्ति व्यतिव्रजन्ति-व्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवम्, नवरं वीइस्संति त्ति व्यतिव्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यर्थः, यदिदमनिष्टेतरभेदभिन्नं फलं प्रतिपादितमेतत्सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह-दुवालसंगे इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि?, भुवि चे त्यादि अभूच्च भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच्च ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पश्चास्तिकायेषु लोकवचनवत् नियतत्वादेव शाश्वतं समयावलिकादिषु कालवचनवत् शाश्वतत्वादेव ॥ 232 ॥ Page #253 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 233 ॥ सूत्रम् 148 द्वादशाङ्गम् विराधनाऽऽराधना सूत्रम् 149 राशिप्रज्ञापना वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तराहिः समुद्रवत् अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह-से जहा नामए इत्यादि, तद्यथा नाम पञ्चास्तिकाया- धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत्, एवामेवे त्यादि दान्तिकयोजना निगदसिद्धैवेति । एत्थ ण मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावाजीवादयः पदार्थाः,एते च जीवपुद्गलानन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावानामेव पररूपेणासत्त्वात्त एवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्त्वस्य, तथाहि- जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्ये तु धर्मापेक्षया अनन्ता भावा अनन्ता अभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधर्मात्मकत्वात्, तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिवर्त्तकानि, तथा अनन्तान्यकारणानि । सर्वकारणानामेव कार्यान्तराकारणत्वात्, नहि मृत्पिण्डः पटं निवर्त्तयतीति, तथा अनन्ता जीवाः- प्राणिनः एवमजीवाःव्यणुकादय:भवसिद्धिका- भव्या, इतरे त्वभव्याः, सिद्धा- निष्ठितार्था इतरे- संसारिणः, आघविजंती त्यादि पूर्ववदिति ॥ 148॥dvaadshaanggsy स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमभिधित्सुराह दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य, से किंतं अरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, रूवीअजीवरासी Page #254 -------------------------------------------------------------------------- ________________ सनम 142 राशि श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 234 ॥ प्रज्ञापना अणेगविहा0pa0 जाव से किं तं अणुत्तरोववाइआ?, अणुत्तरोववाइआपंचविहा पन्नत्ता, तंजहा- विजयवेजयंतजयंतापराजितसव्वट्ठसिद्धिआ, सेतं अणुत्तरोववाइआ, सेतंपंचिंदियसंसारसमावण्णजीवरासी, दुविहाणेरड्या पन्नत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, एवं दंडओभाणियव्वोजाव वेमाणियत्ति, इमीसेणंरयणप्पभाए पुढवीए केवैयं खेत्तं ओगाहेत्ता केवैया णिरयावासा पण्णत्ता?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयणसहस्सं ओगाहेत्ता हेट्ठा चेगंजोयणसहस्सं वज्जेत्ता मज्झे अट्ठसत्तरि जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं णिरयावाससयसहस्सा भवंतीतिमक्खाया, तेणं णिरयावासा अंतो वट्टा बाहिं चौरंसा जाव असुभा णिरया असुभाओ णिरएसुवेयणाओ, एवं सत्तविभाणियव्वाओ जंजासु जुज्जइ-'आसीयं बत्तीसं अट्ठावीसं तहेव वीस्ण्च्। अट्ठारस सोलसगं अट्ठत्तरमेव बाह्ल्ल्ण्॥1॥तीसा य पण्णवीसा पन्नरस दसेव syshssaaiN। तिण्णेगं पंचूणं पंचेव अणुत्तरा न्र्गा॥2॥ चउसट्ठी असुराणं चौरासीइंच होइ नागान्न्ण्। बावत्तरि सुवन्नाण वाउकुमाराण छण्णउइ ॥ 3 ॥ दीवदिसाउदहीणं विजकुमारिंदथणियमग्गीणं । छण्हंपि जुवलयाणं बावत्तरिमो य सयसहसा । 4 ॥ बत्तीसट्ठावीसा बारस अडचौरो य syshssaa। पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥5॥आन्न्य्पान्न्य्क्प्पे चत्तारि सयाऽऽरणचुए तिन्नि। सत्त विमाणसयाइं चउसुवि एएसुक्प्पेसु॥6॥एक्कार्सुत्त्र्ण् हेट्ठिमेसु सत्तुत्तरं च म्ज्झिमे। सयमेगंउवरिमए पंचेव अणुत्तरविमाणा ॥ 7 ॥ दोच्चाए णं पुढवीए तच्चाए णं पुढवीए, चउत्थीए पुढवीए पंचमीए पुढवीए छट्ठीए पुढवीए सत्तमीए पुढवीए गाहाहिं भाणियव्वा, सत्तमाए पुढवीए पुच्छा, गोयमा! सत्तमाए पुढवीए अट्ठत्तरजोयणसयसहस्साईबाहल्लाए उवरि अद्धतेवन्नं जोयणसहस्साई ओगाहेत्ता हेट्ठावि अद्धतेवन्नं जोयणसहस्साईवञ्जित्ता मझे तिसुजोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महैमहालया महानिरया पण्णत्ता, तंजहा- काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे नामं पंचमे, ते णं निरया वट्टे ॥ 234 Page #255 -------------------------------------------------------------------------- ________________ सत्रम 149 श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 235 ॥ प्रज्ञापना यतंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभाओ न्रेसुवेय्न्नाओ|सूत्र्म् 149 ॥ दुवे रासी त्यादि, इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वं तदक्षरमध्येतव्यम्, किमवसानमित्याह- जाव से किं त मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह दुवे रासी पण्णता इत्यभिलापः, तत्र तु दुविहा पण्णवणा पण्णत्ताजीवपण्णवण्णा य अजीवपण्णवणा ya'tti, अतिदिष्टस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदर्श्यते-तत्राजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धर्मास्तिकायस्तद्देशस्तत्प्रदेशाश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपिवाच्यावेवं नव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुर्द्धा-स्कन्धा देशाः प्रदेशाः परमाणवश्चेति, तेच वर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति । जीवराशिर्द्विविधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकारा इति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येकं द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया अपि, पञ्चेन्द्रियाश्चतुर्द्धा नारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथिवीभेदात्, पञ्चेन्द्रियतिर्यश्चस्त्रिधा- जलस्थलखचरभेदात्, तत्र जलचराः पञ्चविधा मत्स्यकच्छपग्राहमकरसुंसुमारभेदात्, पुनर्मत्स्या अनेकधा-शूक्ष्णमत्स्यादिभेदात्, कच्छपा द्वेधा अस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्पुलकसीमाकारभेदात् मकरा- मत्स्यविशेषा द्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, 0 मकरा द्विधा- शुण्डामकरा मष्टकराश्च (दंष्ट्रामकराश्च pra0) (pr0)| ॥ 235 // Page #256 -------------------------------------------------------------------------- ________________ राशि प्रज्ञापना ॥ 236 ॥ श्रीसमवायाङ्गस्थलचरा द्विधा- चतुष्पदपरिसर्पभेदात्, तत्र चतुष्पदाश्चतुर्द्धा- एकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते श्रीअभय0 अश्वगोहस्तिसिंहादयः, परिसा द्विधा- उरःपरिसर्पभुजपरिसर्पभेदात्, उर:परिसाश्चतुर्की- अहिअजगराशालिकामहोरगवृत्तियुतम् भेदात्, तत्राहयो द्विधा- दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा- चर्मपक्षिणो लोमपक्षिणः समुद्गपक्षिणो विततपक्षिणच, तत्राद्यौ द्वौवल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेवस्तः, सर्वे च पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाच, तत्र संमूर्छिमाः नपुंसका एव, इतरे तु त्रिलिङ्गा इति, गर्भव्युत्क्रान्तिकमनुष्यास्त्रिधा-कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, कर्मभूमिजा द्विविधाः- आर्या म्लेच्छाश्च, आर्या द्वेधा- ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः- क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, देवाश्चतुर्विधाः भवनवास्यादिभेदाद्भवनपतयो दशधा असुरनागादयः, व्यन्तरा अष्टविधा पिशाचादयः, ज्योतिष्काः पञ्चधा चन्द्रादयः, वैमानिका द्वेधा- कल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा- ग्रैवेयका अनुत्तरोपपातिकाच, ग्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं जाव से किं तं अणुत्तरे त्यादि, पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह- दुविहे त्यादि सुगमम्, नवरं 'दण्डओऽत्ति नेरइया 1 असुराई 10 पुढवाई 5 बिंदियादओ 4 मणुया 1 / वंतर 1 जोइस 1 वेमाणिया य 1 अह दंडओ एवं ॥1॥अथान्न्त्र्प्र्ज्ञ्यापितानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह- इमीसे ण मित्यादि, अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यम्, नवरं ते णं निरया इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यतेकिल द्विविधा नरका भवन्ति आवलिकाप्रविष्टा आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते च 0 अष्टधा (pr0)| 8 ॥ 236 // Page #257 -------------------------------------------------------------------------- ________________ सूत्रम् 149 राशि श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 237 ॥ प्रज्ञापना वृत्तत्र्यम्रचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषांच मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तु पुष्पावकीर्णा दिग्विदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्र च बाहुल्यमङ्गीकृत्येदमभिधीयतेअंतो वट्टे त्यादि, उक्तं च सूत्रकृद्वृत्तिकृता- नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च । क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यम्रचतुरस्रसंस्थाना भवन्ती ति, तत्रान्तर्वृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरस्रा कुड्यपरिधिमाश्रित्य, यावत्करणादिदं दृश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः- भूतलमाश्रित्य क्षुरप्राकारास्तद्भूतलस्य संचारिसत्त्वपादच्छेदकत्वात् अन्ये त्वाहुः- तेषामधस्तनोंशः क्षुरप्र इवाग्रेऽग्रेप्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा 'निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खल्ललित्ताणुलेवणतला असुईवीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा' इति । तत्र नित्यं- सर्वदा अन्धकारं- अन्धत्वकारकं बहलबलाहकपटलाच्छादितगगनमण्डलामावास्यार्द्धरात्रान्धकारवत्तमःतमिदं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः- तमिस्रा नित्यान्धकारतमसः, जात्यन्धमेघान्धकारामावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह- व्यपगता- अविद्यामाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां-ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा-दीपाद्यग्नेः प्रभा- प्रकाशो येषु ते तथा, पह त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषांयच्चिक्खल्लं-कर्दमस्तेन लिप्तं- उपदिग्धमनुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं- भूमिका येषां ते मेदोवसापूयरुधिरमांसचिखल्ललिप्तानुलेपनतलाः, यद्यपि च तत्र मेदःप्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, ॥ 237 ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 238 ॥ सूत्रम् 149 राशिप्रज्ञापना सूत्रम् 150 भवनादिवर्णनम् अशुचयो विश्रा:- आमगन्धयः पूतिगन्धय इत्यर्थः, अत एव परमदुरभिगन्धाः 'kAUagaNivaNNAbha'tti कृष्णाग्निर्लोहादीनां ध्मायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव दुःखेनकृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसहा, अत एवाशुभा नरका अत एव च अशुभा नरकेषु वेदना इति 'एवं सत्तवि bhANiyavva'tti प्रथमाममुञ्चता सप्त इत्युक्तम्, जं जासु जुज्जइ त्ति यच्च यस्यां पृथिव्यां बाहल्यस्य नरकाणांच परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां वाच्यम्, तच्चेदं- आसीतं गाहा तीसा य गाहा अशीतिसहस्राधिकं योजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयम्, तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषास्वपि नेयमिति, आवासपरिमाणं चासुरादीनामपि दशानां सौधर्मादीनां च कल्पेतराणां सूत्रैर्वक्ष्यतीति, तन्निवासपरिमाणसङ्ग्रहः चउसट्ठी इत्यादि गाथाः पञ्च, एवं चेह सूत्राभिलापो दृश्यः, 'सक्करप्पभाए णं पुढवीए केवैयं ओगाहित्ता केवैया निरया पण्णत्ता?, गोयमा! सक्करप्पभाए णं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सक्करप्पभाए पुढवीए नेरइयाणं पणुवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि पञ्चालापका वाच्या इति, एतदेवाह दोच्चाए इत्यादि वेयणाओ इत्येतदन्तं सुगमम्, नवरं गाहाहिं ति गाथाभिः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-वाच्या नरकावासा इति प्रक्रमः, तथा वट्टे य तंसा य त्ति मध्यमो वृत्तः शेषास्त्र्यम्रा इति ॥ 149 ॥ अथासुराद्यावासविषयमभिलापं दर्शयति केवैयाणं भंते! असुरकुमारावासा pa0?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि ॥ 238 Page #259 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 239 ॥ सूत्रम् 150 भवनादिवर्णनम् एगंजोयणसहस्सं ओगाहेत्ता हेट्ठाचेगंजोयणसहस्सं वजित्ता मज्झे अट्ठहत्तरिजोयणसयसहस्से एत्थणंरयणप्पभाए पुढवीएचउसटिं असुरकुमारावाससयसहस्सा pa0, तेणंभवणा बाहिं वट्टा अंतोचौरंसा अहे पोक्खरकण्णिआसंठाणसंठिया उक्किण्णंतरविउलगंभीरखायफलिहा अट्टालयचरियदारगौरकवाडतोरणपडिदुवारेदसभागाजंतमुसलमुसंढिसयग्घिपरिवारिया औज्झा अडयालकोट्टरैया अडयालकयवणमाला लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितला कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमर्चेतगंधुद्धयाभिरामा सुगंधिया गंधवट्टिभूया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया णिम्मला वितिमिरा विसुद्धा सप्पभा समिरीया सौज्जोआपासाईया दरिसणिज्जा अभिरूवा पडिरूवा, एवं जंजस्स कमतीतंतस्सजंजंगाहाहि भणियंतह चेव व्न्न्न्नो। केवैया णं भंते! पुढविकाइयावासा pa0?, गोयमा! असंखेज्जा पुढवीकाइयावासा pa0, एवं जाव मणुस्सत्ति, केवैया णं भंते! वाणमंतरावासा pa0?, गोयमा इमीसे णं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगंजोयणसयं ओगाहेत्ता हेट्ठा चेगंजोयणसयं वजेत्ता मज्झे अट्ठसुजोयणसएसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेज्जा नगरावाससयसहस्सा pa0, ते णं भोमेज्जा नगरा बाहिं वट्टा अंतो चौरंसा, एवं जहा भवणवासीणं तहेवणेयव्वा, णवरंपडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ केवैया णं भंते! जोइसियाणं विमाणावासा pa0?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनौयाइं जोयणसयाई उई उप्पैत्ता एत्थ णं दसुत्तरजोयणसयबाहल्ले तिरियंजोइसविसए जोइसियाणंदेवाणं असंखेजाजोइसियविमाणावासा pa0 तेणंजोइसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहरमणिरयणभत्तिचित्ता वाउछ्यविजयवेजयंतीपडागछत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपञ्जरुम्मिलियव्व मणिकणगथूभियागा वियसियसयपत्तपुण्डरीयतिलयरयणद्धचंदचित्ता अंतो बाहिं च सहा तवणिज्जवालुआपत्थडा 388888888888888888888888888 // 239 // Page #260 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय वृत्तियुतम् ॥ 240 ॥ सूत्रम् 150 भवनादिवर्णनम् सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा ॥केविया णं भंते! वेमाणियावासा pa0?, गोयमा! इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उद्धंचंदिमसूरियगहणनक्खत्ततारारूवाणं वीइवैत्ता बहूणि जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसहस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असंखेजाओ जोयणकोडाकोडीअउटुंदूरं वीइवैत्ता एत्थणं विमाणियाणं देवाणंसोहम्मीसाणसणंकुमारमाहिंदबंभलंतगसुक्कसहस्सारआणयपाणयआरणाचुएसु गेवेज्जगमणुत्तरेसुय चौरासीई विमाणावाससयसहस्सा सत्ताणउइंच सहस्सा तेवीसंच विमाणा भवंतीतिमक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्ठा मट्ठा णिप्पंका णिक्कंकडच्छाया सप्पभा समरीया सौज्जोया पासाईया दरिसणिज्जा अभिरूवा प्द्दिरूवा। सोहम्मे णं भंते! कप्पे केवैया विमाणावासा पण्णत्ता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ट चत्तारि एयाइ सयसहस्साई पण्णासंचत्तालीसं छ एयाइंसहस्साई आणए पाणए चत्तारि आरणचुए तिन्नि एयाणि सयाणि, एवं गाहाहि भाणियव्वं ॥सूत्र्म् 150 ॥ केवई त्यादि सुगमम्, नवरं तानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरस्राणि तदवकाशदेशस्य चतुरस्रत्वात्, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिका- पद्ममध्यभागः, सा चोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि उत्कीर्णं- भुवमुत्कीर्य पालीरूपं कृतमन्तरं- अन्तरालं ययोस्ते उत्कीर्णान्तरे ते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरिच समं परिखा तूपरि विशाला अधः सङ्कचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण ॥ 240 ॥ Page #261 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 241 ॥ सूत्रम् 150 भवनादिवर्णनम् चतुरय त्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः दारगौर त्ति गोपुरद्वाराणि प्रतोल्यो- नगरस्येव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि- अवान्तरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा यन्त्राणि- पाषाणक्षेपणयन्त्राणि मुशलानि प्रतीतानि मुसुण्ढ्यःप्रहरणविशेषाः शतघ्न्यः- शतानामुपघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभिः परियारिय त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोधानि-योधयितुं-सङ्गामयितुं दुर्गत्वान्न शक्यन्ते परबलैर्यानि तान्ययोधानि अविद्यमाना वा योधाः- परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरैय त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति- अडयालशब्दः किल प्रशंसावाचकः, तथा अडयालकयवणमाल त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसार्2या वा कृता वनमाला- वनस्पतिपल्लवस्रजो येषु तानि तथा, तथा लाइयं ति यद्धमेश्छगणादिनोपलेपनं उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि- पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षचन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां- घनाभ्यां दत्ताः पञ्चाङ्गलयस्तला- हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का ददरेण- चपेटाभिघातेन ददरेषु वा- सोपानवीथीषु दत्ताः ङ्गलयस्तला येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु:- कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवर:प्रधानः कुन्दुरुक्कः- चीटा तुरुष्कः- सिल्हकं गन्धद्रव्यमेव एतानि च तानि डझंति त्ति दह्यमानानि यानि तानि तथा, तेषां यो धूमो मघमघेत त्ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि- उत्कटानि यानि तानि तथा तानि च तान्यभिरामाणि च रमणीयानीति समासः, तथा सुगन्धयः-सुरभयो ये वरगन्धाः-प्रधानवासास्तेषांगन्धः-Amodo yessvsti। Page #262 -------------------------------------------------------------------------- ________________ सूत्रम् 150 भवनादि श्रीसमवायात्र श्रीअभय0 वृत्तियुतम् ॥ 242 ॥ वर्णनम् तानि सुगन्धिवरगन्धगन्धिकानि, तथा गन्धवर्तिः- गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन निर्वतिता गुटिका तद्भूतानि तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथा अच्छानि आकाशस्फटिकवत् सण्ह त्ति श्लक्ष्णानि सूक्ष्मस्कन्धनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नपटवत् लण्ह त्ति श्लक्ष्णानि मसृणानीत्यर्थः, घुण्टितपटवत्, घट्ठत्ति घृष्टानीवघृष्टानिखरशानया । पाषाणप्रतिमावत् मट्ठत्ति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव, अत एव नीरय त्ति नीरजांसि रजोरहितत्वात् निम्मल त्ति निर्मलानि कठिनमलाभावात् वितिमिर त्ति वितिमिराणि निरन्धकारत्वात् विसुद्ध त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः, तथा सप्पह त्ति सप्रभाणि सप्रभावाणि अथवा स्वेन-आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रभाणि यतः समिरीय त्ति समरीचीनि-सकिरणानि, अत एव सौज्जोय त्ति सहोद्योतेनवस्त्वन्तरप्रकाशनेन वर्त्तन्ते इति सोद्योतानि पासाईय त्ति प्रासादीयानि मनःप्रसत्तिकराणि दरिसणिज्ज त्ति दर्शनीयानि, तानि हि पश्यश्चक्षुषा न श्रमं गच्छतीति भावः, अभिरूव त्ति अभिरूपाणि कमनीयानि पडिरूव त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः, एव मित्यादि, यथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति- तथा यद्भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते- घटते तत्तस्य वाच्यमिति, किंविधं तत् परिमाणमत आह- जं जं गाहाहिं भणियं यद्यद् गाथाभिः चउसट्ठी असुराण मित्यादिकाभिरभिहितम्, किं परिमाणमेव तथा वाच्यं नेत्याह- तह चेव वण्णओत्ति यथा असुरकुमारे भवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि- केवैया णं भंते! नागकुमारावाससयसहस्सा पण्णता?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेग जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए (पुढवीए) चुलसीई नागकुमारावाससयसहस्सा ॥ 242 ॥ Page #263 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 243 ॥ सूत्रम् 150 भवनादिवर्णनम् भवंतीतिमक्खायंति, ते णं भवणा इत्यादि, द्वीपकुमारादीनां तु षण्णां प्रत्येकं षट्सप्ततिर्वाच्येति । केवैया णं भंते! पुढवी त्यादि गतार्थम्, नवरं मनुष्याणांसंख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्छिमानांक त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येया इति भावनीयमिति । केवैया णं भंते! जोइसियाणं विमाणावासा इत्यादि, अब्भुग्गयमूसियपहसिय त्ति अभ्युद्गता-संजाता उत्सृता- प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सिता:-शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा- अनेकप्रकारा मणयः- चन्द्रकान्ताद्या रत्नानि- कर्केतनादीनि तेषां भक्तयोविच्छित्तिविशेषास्ताभिश्चित्रा- चित्रवन्त आश्चर्यवन्तो वेति विविधमणिरत्नभक्तिचित्राः, तथा वातोद्धृता- वायुकम्पिता विजयः- अभ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना या वैजयन्त्यस्ताश्च तद्वर्जिताः पताकाश्च छत्रातिच्छत्राणि च- उपर्युपरिस्थितातपत्राणि तैः कलिता- युक्ता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति, तुङ्गा- उच्चैस्त्वगुणयुक्ता, अत एव गयणतलमणुलिहंतसिहर त्ति गगनतलंअम्बरमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु-जालकमध्यभागेषु रत्नानि येषां तेजालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थं रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव- पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्- वंशादिमयप्रच्छादनविशेषाद्वहिःकृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च 7 अम्बरतलमनु0 (mu0)| ॥ 243 // Page #264 -------------------------------------------------------------------------- ________________ सूत्रम् 150 श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥244 ॥ वर्णनम् भित्त्यादिषु पुण्ड्राणि रत्नमयाश्च ये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा ये ते विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रास्तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः, तथा तपनीयं- सुवर्णविशेषस्तन्मय्या वालुकायाः- सिकतायाः प्रस्तटः-प्रतरो येषु ते तपनीयवालुकाप्रस्तराः, पाठान्तरे तु सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयम्, तथा सुखस्पर्शाःशुभस्पर्शावा, तथा सश्रीकं-सशोभं रूपं-आकारो येषां अथवा सश्रीकाणि-शोभावन्तिरूपाणि-नरयुग्मादीनि रूपकाणि येषु ते सश्रीकरूपाः, प्रसादीया दर्शनीयाः, अभिरूपाः प्रतिरूपा इति पूर्ववत् । केवइए त्यादि, रत्नप्रभायाः पृथिव्या बहुसमरमणिज्जाओ भूमिभागाओ त्ति बहुसमरमणीयस्य भूमिभागस्य ऊर्द्ध- उपरि तथा चन्द्रमःसूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं?- वीइवैत्त त्ति व्यतिव्रज्य- व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथा बहूनी त्यादि, किमित्याह- ऊर्द्ध- उपरि दूरमत्यर्थं व्यतिव्रज्य चतुरशीतिर्विमानलक्षाणि भवन्तीति सम्बन्धः, इतिमक्खाय त्ति इति- एवं प्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, ते णं ति तानि विमानानि णमिति वाक्यालङ्कारे अच्चिमालिप्पभ. त्ति अर्चिआलि:- आदित्यस्तद्वत्प्रभान्ति- शोभन्ते यानि तान्यर्चिआलिप्रभाणि, तथा भासानां- प्रकाशानां राशि:भासराशि:- आदित्यस्तस्य वर्णस्तद्वदाभा- छाया वर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय त्ति अरजांसि स्वाभाविकरजोरहितत्वात् नीरयत्ति नीरजांसि आगन्तुकरजोविरहात् निम्मलत्ति निर्मलानि कक्खट (कर्कश)- मलाभावात् वितिमिरत्ति वितिमिराणि आहार्यान्धकाररहितत्वात् विशुद्धानि स्वाभाविकतमोविरहात् सकलदोषविगमाद्वा सर्वरत्नमयानि नदादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् घृष्टानीवघृष्टानि खरशानया पाषाण (r) प्रासादीया (pra0), प्रासादनीया (mu0)|7 अर्चिमाली (pra0)10 कक्खड (mu0)| ॥ 244 ॥ Page #265 -------------------------------------------------------------------------- ________________ सूत्रम् 151 श्रीअभय0 वृत्तियुतम् ॥ 245 ॥ नारकादिस्थितिः प्रतिमेव मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेवेति निष्पङ्कानिकलङ्कविकलत्वात् कर्दमविशेषरहितत्वाच्च निष्कङ्कटानिष्कवचा निरावरणा निरुपघातेत्यर्थः छाया- दीप्तिर्येषां तानि निष्कङ्कटच्छायानि सप्रभाणि- प्रभावन्ति समरीचीनिसकिरणानीत्यर्थः सोद्योतानि- वस्त्वन्तरप्रकाशनकराणीत्यर्थः, पासाईये त्यादि प्राग्वत् । सोहम्मे णं भंते! कप्पे केवैया । विमाणावासा पण्णत्ता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता एवमीशानादिष्वपि द्रष्टव्यम्, एतदेवाह- एवं ईसाणाइसु त्ति, एवं गाहाहिं भाणियव्वं ति 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो यथा ते णं विमाणे त्यादि यावत् पडिरूवा, नवरमभिलापभेदोऽयं यथा ईसाणे णं भंते! कप्पे केवैया विमाणावासा पण्णत्ता? ते णं विमाणा गोयमा! अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खाया, ते णं विमाणा जाव पडिरूवा एवं सर्वपूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण vaacymiti॥150॥anntrN नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह नेरइयाणं भंते! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई ठिई pa0, अपज्जत्तगाणं नेरइयाण भंते! केवैयं कालं ठिई pa0?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तगाणं जहन्नेणं दस वाससहस्साई अंतोमुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई, इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजयवेजयंतजयंतापराजियाणं देवाणं केवैयं कालं ठिई pa0?, गोयमा! जहन्नेणं बत्तीसंसागरोवमाई उक्लोसेणं तेत्तीसं सागरोवमाई, सबढे अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई प्न्न्त्ता॥ सूत्रम् 151 ॥ 0 प्रभाववन्ति (pra0)10 वाससयसहस्सा पण्णत्ता ? गोयमा! (mu0)| ॥ 245 // Page #266 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 246 ॥ सूत्रम् 151 नारकादिस्थितिः नेरइयाणं भंते! इत्यादि सुगमम्, नवरं स्थितिः- नारकादिपर्यायेण जीवानामवस्थानकाल: अपज्जत्तयाणं ति नारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्तं यावदपर्याप्तका भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौघिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभागः- नारयदेवा तिरिमणुयगब्भया जे अस्ण्ख्वासाऊ। एते उ अपज्जत्ता उववाए चेव बोद्ध्व्वा॥1॥सेसा । यतिरियमणुया लद्धिं पप्पोववायकाले y। दुहओविय भइयव्वा पज्जत्तियरे य जिणवयणं ॥2॥ति, उक्ता सामान्यतो नारकस्थितिविशेषतस्तामभिधातुमिदमाह- इमीसे ण मित्यादि, स्थितिप्रकरणं च सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-एव मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्याप्तकलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ताल एवमिहापि वाच्या, कियहरं यावदित्याह- जाव विजये त्यादि, अनुत्तरसुराणामौघिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त! कियती स्थितिः?, गौतम! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं 1, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त! कियन्तं कालं स्थितिः प्रज्ञप्ता?, गौतम! उभयथापि अन्तर्मुहूर्त्तम् 2 ॥ एवं पर्याप्तकानां तु सामान्योक्तैवान्तर्मुहूर्तांना वाच्या 3 / एवं शेषपृथिवीनारकाणां प्रत्येक दशानामसुरादीनां पृथिवीकायिकादीनां तिरश्चांगजेतरभेदानांमनुष्याणांव्यन्तराणामष्टविधानांज्योतिष्काणांपञ्चप्रकाराणां सौधर्मादीनां वैमानिकानां च गमत्रयं वाच्यम्, कियद्रं यावदित्याह- जाव विजये त्यादि, इह च विजयादिषु जघन्यतो द्वात्रिंशत्सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदम्, पर्याप्तकापर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमैर्वाच्येति ॥ 151 ॥ अनन्तरं नारकादिजीवानां स्थितिरुक्तेदानी ॥ 246 ॥ Page #267 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 247 ॥ सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् तच्छरीराणामवगाहनाप्रतिपादनायाह कति णं भंते! सरीरा pa0?, गोयमा! पंच सरीरा pa0, taM0-ओरालिए वेउव्विए आहारए तेयए कम्मए, ओरालियसरीरे णं भंते कैविहे pa0?, गोयमा! पंचविहे pa0, taM0- एगिदियओरालियसरीरे जाव गन्भवक्वंतियमणुस्सपंचिंदियओरालियसरीरे य, ओरालियसरीरस्सणं भंते! के महालिया सरीरोगाहणा पन्नत्ता?,गोयमा! जहन्नेणं अंगुलासंखेजतिभागं उक्कोसेणं साइरेगंजोयणसहस्सं, एवं जहा ओगाहणसंठाणे ओरालियपमाणं तहा निरवसेसं, एवं जाव मणुस्सेत्ति उक्कोसेणं तिण्णि गाउयाई। कैविहे णं भंते! वेउब्वियसरीरे pa0?, गोयमा दुविहे pa0 एगिदियवेउव्वियसरीरे य पंचिंदियवेउव्वियसरीरे a, एवं जाव सणंकुमारे आढत्तं जाव अणुत्तराणं भवधारणिज्जा जा तेसिं रयणी रयणी परिहायै । आहारयसरीरेणं भंते! कैविहे पन्नत्ते?, गोयमा! एगाकारे pa0, जै एगाकारे pa0 किं मणुस्सआहारयसरीरे अमणुस्सआहारयसरीरे?, गोयमा! मणुस्सआहारगसरीरे णो अमणुस्सआहारगसरीरे, एवं जई मणुस्सआहारगसरीरे किंगन्भवक्वंतियमणुस्सआहारगसरीरे संमुच्छिममणुस्सआहारगसरीरे?, गोयमा! गम्भवक्कंतियमणुस्सआहारयसरीरेनोसंमुच्छिममणुस्सआहारयसरीरे, जैगन्भवक्कंतिय0 किं कम्मभूमिगा0 अकम्मभूमिगा0?, गोयमा! कम्मभूमिगा0 नो अकम्मभूमिगा0, जै कम्मभूमिगा किं संखेजावासाउय0 असंखेजवासाउय0?, गोयमा! संखेजावासाउय0 नो असंखेज्जावासाउय0, जै संखेजवासाउय0 किं पज्जत्तय0 अपज्जत्तय0?, गोयमा! पज्जत्तय0 नो अपजतय0, जै पज्जत्तय किंसम्मद्दिट्ठी0मिच्छदिट्ठी0 सम्मामिच्छदिट्ठी0?,गोयमा! सम्मदिट्ठी0 नो मिच्छदिट्ठी नोसम्मामिच्छदिट्ठी, जैसम्मदिट्ठी0 किं संजय0 असंजय0 संजयासंजय0?, गोयमा! संजय0 नो असंजय0 नो संजयासंजय0, जै संजय0 किं पमत्तसंजय0 अपम्मत्तसंजय0?, गोयमा! पमत्तसंजय0 नो अपमत्तसंजय0,जै पमत्तसंजय0 किं इहिपत्त0 अणिहिपत्त0?, गोयमा! इडिपत्त0 नो अणिविपत्त0 वयणा ॥ 247 ॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीसमवायाकं श्रीअभय0 वृत्तियुतम् ॥ 248 ॥ वेदनालेश्याऽऽहारसूत्रम् विभाणियव्वा आहारयसरीरे समचौरंससंठाणसंठिए, आहारयसरीरस्स के महालिया सरीरोगाहणा पन्नत्ता?, गोयमा! जहन्नेणं सूत्रम् 152 शरीरावधिदेसूणा रयणी उक्कोसेणं पडिपुण्णा र्य्न्नी। तेआसरीरे णं भंते! कतिविहे पन्नत्ते?, गोयमा! पंचविहे पन्नत्ते, एगिंदियतेयसरीरे बितिचौपंच0 एवं जाव गेवेजस्स णं भंते! देवस्स णं मारणंतियसमुग्घाएणं समोहयस्स समाणस्स के महालिया सरीरोगाहणा पन्नत्ता?, गोयमा! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अहे जाव विजाहरसेढीओ उक्कोसेणं जाव अहोलोइयगामाओ, उट्टे जावसयाई विमाणाई, तिरियं जाव मणुस्सखेत्तं, एवं जाव अणुत्तरोववाइया, एवं कम्मयसरीरं भाणियव्वं । भेदे विसय संठाणे अन्भिंतर बाहिरे य देसोधी|ओहिस्स् वडिहाणी पडिवाईचेव अप्द्दिवाई|सूत्र्म् 152 ॥ कै णं भंते इत्यादि कण्ठ्यम्, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणि पृथिव्यायेकेन्द्रियजलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमेण वाच्यानि, कियद्दूरमित्याह- गब्भवक्कंतिये त्यादि, ओरालियसरीरस्से त्यादि, तत्रोदारं- प्रधानं तीर्थकरादिशरीराणि प्रतीत्य अथवोरालं-विस्तरालं विशालं समधिकयोजनसहस्रप्रमाणत्वात् वनस्पत्यादि प्रतीत्य अथवा उरालं- स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदिति, अथवा मांसास्थिस्नायुबद्धं यच्छरीरं तत्समयपरिभाषया ओरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादोरालियशरीरम्, तस्यावगाहन्ते यस्यांक साऽवगाहना-आधारभूतं क्षेत्रंशरीराणामवगाहना शरीरावगाहना अथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना छ सा भदन्त! केमहालिया- किम्महती प्रज्ञप्ता?, तत्र जघन्येनाङ्गलासंख्येयभागं यावत् पृथिव्याद्यपेक्षया उत्कर्षेण सातिरेको योजनसहस्रमिति बादरवनस्पत्यपेक्षयेति एवं जाव मणुस्से त्ति इह एवं यावत् करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः, तथाहि- एकेन्द्रियौदारिकस्य पृच्छा निर्वचनं च तदेव,तथा पृथिव्यादीनां चतुर्णां Page #269 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् । ॥ 249 ॥ सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् बादरसूक्ष्मपर्याप्तापर्याप्तानां जघन्यत उत्कृष्टतश्चाङ्गलासंख्येयभागो, वनस्पतीनां बादरपर्याप्तानामुत्कर्षतः साधिकं योजनसहस्रम्, शेषाणां त्वङ्गलासंख्येयभाग एव, द्वित्रिचतुरिन्द्रियाणां पर्याप्तानामुत्कर्षतोऽनुक्रमेण द्वादश योजनानि त्रीणि गव्यूतानि चत्वारि चेति, पञ्चेन्द्रियतिरश्चां जलचराणां पर्याप्तानां गर्भजानां संमूर्च्छनजानां चोत्कर्षतो योजनसहस्रम्, एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यूतपृथक्त्वं गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि उरःपरिसाणां गर्भव्युत्क्रान्तिकानां योजनसहस्रं एषामेव सम्मूर्च्छनजानांयोजनपृथक्त्वं भुजपरिसर्पाणांगर्भजानांगव्यूतपृथक्त्वंसम्मूर्छन-R जानां धनुःपृथक्त्वं खचराणां गर्भजानां सम्मूर्च्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भव्युत्क्रान्तिकानां गव्यूतत्रयं सम्मूर्छनजानामङ्गलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदे चेति, तथा कैविहे ण मित्यादि स्पष्टम, नवरं विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकमिति वा, तत्रैकेन्द्रियवैक्रियशरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनां एवं जावे त्यादेरतिदेशादिदं द्रष्टव्यम्, यदुत 'जर्3a एगिदियवेउव्वियसरीरए किंवाउक्काइयएगिंदियवेउव्वियसरीरए अवाउक्काइयएगिदियवेउव्वियसरीरए?, गोयमा! वाउक्काइयएगिदियसरीरए नो अवाउक्काइय' इत्यादिनाऽभिलापेनायमर्थो दृश्यः, यदि वायोः किं सूक्ष्मस्य बादरस्य वा?, बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्यापर्याप्तकस्य वा?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारकस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा?,गौतम! सर्वेषाम्, तत्र नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूर्छिमस्य इतरस्य वा?, इतरस्य, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्य, तस्य च जलचरादिभेदेन त्रिविधस्यापि, तथा मनुष्यस्य गर्भजस्यैव, तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्यैव च तथा देवस्य भवनवास्यादेः, तत्रासुरादेर्दशविधस्य । Page #270 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 250 ॥ सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्य पञ्चविधस्य, तथा यदि वैमानिकस्य किं कल्पोपपन्नस्य कल्पातीतस्य?, उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति, तथा वैक्रियं भदन्त! किंसंस्थितम्?, उच्यते, नानासंस्थितम्, तत्र वायोः पताकासंस्थितम्, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितम्, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थितम्, देवानां भवधारणीयं समचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितम्, केवलं कल्पातीतानां भवधारणीयमेव, तथा वैक्रियशरीरावगाहना भदन्त! किंमहती?, गौतम! जघन्यतोऽङ्गलासंख्येयभागमुत्कर्षतः सातिरेकंयोजनलक्षम्, वायोरुभयथा अङ्गलासंख्येयभागम्, एवं नारकस्य जघन्येन, भवधारणीया तूत्कर्षतः पञ्च धनुःशतानि, एषा च सप्तम्याम्, षष्ठ्यादिषु त्वियमेव अर्द्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यङ्गलसंख्येयभागमुत्कर्षतस्तुनारकस्य भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरश्चांयोजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणांतूत्कर्षतः सातिरेकं योजनानां लक्षम्, देवानांतु लक्षमेवोत्तरवैक्रिया, ब्लू भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः सनत्कुमारमाहेन्द्रयोः षट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति, अनन्तरोक्तं सूत्रत एवाह- एवं जाव सणंकुमारे त्यादि, एवमिति-दुविहे पन्नत्ते एगिदिय इत्यादिना पूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यम्, कियद्दूरमित्याह-यावत्सनत्कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहाणमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इत्येतदर्थसूत्रं तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति |आहार्ये त्यादि सुगमम्, नवरं एव मिति यथा पूर्वं आलापकः परिपूर्ण उच्चारित । एवमुत्तरत्रापि, तथाहि जै मणुस्स त्ति-'जै मणुस्साहारगसरीरे गब्भवक्वंतियमणुस्साहारगसरीरे संमुच्छिममणुस्साहारगसरीरे?, ॥ 250 ॥ Page #271 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 251 ॥ सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् गोयमा! गब्भवक्वंतियमणुस्साहारगसरीरेनो समुच्छिममणुस्साहारगसरीरे,jar3a गब्भवक्वंतियः' इत्यादि सर्वमूह्यं यावत् 'जह पमत्तसंजयसम्मद्दिट्ठिपज्जत्तयसंखेज्जवासाउयकम्मभूमगब्भवक्वंतियमणुस्साहारगसरीरे किं इड्डिपत्तपमत्तसंजयसम्मदिट्ठिपज्जतयसंखेज्जवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे अणिविपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेज्जवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे?, गोयमा!' द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या, एतदेवाह- वयणा वि भणियव्वा त्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणि भणनीयानि, विभागेन पूर्णान्युच्चारणीयानीत्यर्थः, आहार त्ति आहारग-8 सरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता?, गोयमा!' इत्येतत् सूचितम्, जहण्णेणं देसूणा रयणी ति कथं?, उच्यते, तथाविधप्रयत्नविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात् न हीहौदारिकादेरिवाङ्गलासंख्येयभागमात्रता प्रारम्भकाले इति भाव्ः। तेयासरीरेणं भंते इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यता इह वाच्या, सा चेयमर्थत:- एगिदियतेयगसरीरे णं भंते! कतिविहे पण्णते?, गोयमा! पंचविहे पण्णत्ते, तंजहा- पुढवी जाव वणस्सैकाइयएगिदियतेयगसरीरे(प्रज्ञा0sU01536-37), एवं जीवराशिप्ररूपणाऽनुसारेण सूत्रं भावनीयम्, यावत् सव्वट्ठ-8 सिद्धगाणुत्तरोववाइयकप्पातीतवेमाणियदेवपंचेंदियतेयगसरीरे णं भंते! किंसंठिए?, नाणासंठाणसंठिए (प्रज्ञा0sU0 1544) यस्य पृथिव्यादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना?,शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तु जघन्येनाङ्गलस्यासंख्येयभाग उत्कर्षत ऊर्द्ध-08 मधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियादीनां द्वीन्द्रियादीनां तु आयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यग्लोके द्वीन्द्रियादितिरश्चांभावात्, नारकस्य जघन्यतो योजनसहस्रम्, Page #272 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 252 ॥ सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् कथं?, नरकात्पातालकलशस्य सहस्रमानं कुड्यं भित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेण तु अधःसप्तमी यावत् सप्तम पृथिवीनारकं समुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरमणं यावत् ऊर्ध्वं पण्डकवनपुष्करिणीं यावत्, यतस्तयोकारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं यावत्, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानांजघन्यतोऽङ्गलासंख्येयभागः स्वस्थान एव पृथिव्यादितयोत्पादात्, उत्कर्षतस्तु अधस्तृतीयपृथिवी यावत् तिर्यक् स्वयम्भूरमणबहिर्वेदिकान्तं ऊर्ध्वमीषत्प्राग्भारां यावत्, यत एते शुभपर्याप्तबादरेष्वेव पृथिव्यादिषूत्पद्यन्ते अतोन परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानांतु जघन्यतोऽङ्गलासंख्येयभागः, कथं?, पण्डकवनादिपुष्करिणीमज्जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनी वा मनुष्योपभुक्तस्त्रियं परिष्वज्य मृतस्य तद्गर्भे समुत्पादादिति, उत्कर्षतस्तु अधो यावन्महापातालकलशानां द्वितीयस्त्रिभागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्रं यावत्, ऊर्ध्वमच्युतं यावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति, आनतादीनामच्युतान्तानां तु जघन्यतोऽङ्गलासंख्येयभागः, कथं?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तस्त्रियमभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्त्वधो यावदधोलोकग्रामान् तिर्यजनुष्यक्षेत्रे ऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते एते इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधरश्रेणीयावत् उत्कर्षतोऽधोयावदधोलोकग्रामा तिर्यमनुष्यक्षेत्रंऊर्ध्वंतद्विमानान्येवेति, एवं कार्मणस्याप्यवगाहना दृश्या समानत्वादेतयोरिति । उक्तार्थमेव सूत्रांशमाह-गेवेजगस्स ण मित्यादि । अनन्तरं शरीरिणामवगाहनाधर्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह- भेय विसयसंठाणे अभिंतर बाहिरे य देसोही। ओहिस्स वुड्डिहाणी पडिवाई चेव अपडिवाई ॥1॥द्वार्गाथा, तत्र भेदोऽवधेर्वक्तव्यो, यथा द्विविधोऽवधि:- भवप्रत्ययःक्षायोपशमिकश्च, तत्र भवप्रत्ययो देवनारकाणां नाच ॥ 252 ॥ Page #273 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् । / / 253 ॥ सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो- गोचरोऽवधेर्वाच्यः, स च चतुर्द्धा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जघन्येन तेजोभाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गलासंख्येयभागं जानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च जानाति, उत्कर्षतः संख्यातीता उत्सर्पिण्यवसर्पिणीर्जानाति, भावान् । जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतः प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति, तथा संस्थानमवधेर्वाच्यम्, यथा नारकाणां तप्राकारोऽवधिः पल्याकारो भवनपतीनां पटहाकारो व्यन्तराणां झल्लाकृतियोतिष्काणां मृदङ्गाकारः कल्पोपपन्नानां पुष्पावलीरचितशिखरचङ्गेर्याकारो ग्रैवेयकाणां कन्याचोलकसंस्थानोऽनुत्तरसुराणां लोकनाड्याकृतिरित्यर्थः, तिर्यमनुष्याणां तु नानासंस्थान इति, तथा अब्भंतर त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यम्, तत्र नेरइयदेवतित्थंकरा य ohissa'bAhirA हुंती (Ava0 ni0 66) त्यादि, तथा बाहिरे त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यम्, तत्र शेषा जीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा देसोहि त्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिर्देशावधिः स केषां भवतीति वाच्यम्, तद्विपरीतस्तु सर्वावधिः, तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वावधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेर्वृद्धिर्हानिश्च वाच्या, यो येषां भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति,शेषाणामवस्थित एवं, तत्र वर्द्धमानोयोऽङ्गलासंख्येयभागादिदृष्टा बहु बहुतरं पश्यति, विपरीतस्तु हीयमान इति, तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्रः प्रतिपाती ततः परमप्रतिपाती, तत्र 7 स्थित एष....मानोऽङ्गुला0 (mu0)| 0 पात्यतः परम0 (mu0)| Page #274 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 254 ॥ सूत्रम् 153 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् भवप्रत्ययस्तंभवं यावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति ॥ 152 ॥ एतदेव दर्शयति___ कैविहे णं भंते! ओही पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, भवपच्चइए यखओवसमिए य, एवं सव्वं ओहिपदंभाणियव्वं, सीया यदव्व सारीर साया तह वेयणा भवे दुक्खा। अब्भुवगमुवक्कमिया णीयाए चेव अन्नियाए॥1॥ नेरइया णं भंते! किं सीतं वेयणं वेयंति उसिणं वेयणं वेयंति सीतोसिणं वेयणं वेयंति?,गोयमा! नेरइया0 एवं चेव वेयणापदं भाणियव्वं ॥किन्न्ण् भन्ते! लेसाओ pa0?,go0! छलेसाओप0, taM0-किण्हा नीला काऊतेऊपम्हा सुक्का, एवं लेसापयं भाणियव्वं ॥ अणंतरा य आहारे आहाराभोगणा इय्। पोग्गला नेव जाणंति, अज्झवसाणा य सम्मत्ते ॥ 1 ॥ नेरइया णं भंते! अणंतराहारा तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विकुव्वणया?, हंता गोयमा! एवं आहारपदं भाणियव्वं ॥ सूत्रम् 153 ॥ कैविहे इत्यादि, अनावसरे प्रज्ञापनायास्त्रयस्त्रिशत्तमं पदमन्यूनमध्येयमिति, अनन्तरमुपयोगविशेषः क्षायोपशमिको जीवपर्यायः उक्तोऽधुना स एवौदयिको वेदनालक्षणोऽभिधीयते-सीया इत्यादि द्वारगाथा, तत्रसीया यत्ति चशब्दोऽनुक्तसमुच्चये तेन त्रिविधा वेदना-शीता उष्णा शीतोष्णा चेति,तत्र शीतामुष्णां च वेदयन्ति नारकाः, शेषास्त्रिविधामपि, दव्व त्ति उपलक्षणत्वाच्चतुर्विधा वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना नारकाद्युपपातक्षेत्रसम्बन्धात् क्षेत्रवेदना नारकाद्यायुःकालसम्बन्धात् कालवेदना वेदनीयकर्मोदयाद्भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपि वेदनां वेदयन्तीति, तथा सारीर त्ति त्रिविधा वेदना शारीरी मानसी शारीरमानसी च, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपि इतरे तु शारीरीमेवेति, तथा साय त्ति त्रिविधा वेदना-साता असाता सातासाता चेति, तत्र सर्वे जीवास्त्रिविधामपि वेदयन्तीति, 0 त्रिधा (pr0)| ॥ 254 ॥ Page #275 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 255 ॥ सूत्रम् 153 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् तह वेयणा भावे दुक्ख त्ति त्रिविधा वेदना-सुखा दुःखा सुखदुःखाचेति,तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरंसातासातयोः सुखदुःखयोश्चायं विशेष:- सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखेतु परेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे, तथा अब्भुवगमुवक्कमिय त्ति द्विधा वेदना- आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्या यामभ्युपगमतो वेदयन्ति जीवा यथा साधवःशिरोलोचब्रह्मचर्यादिकां द्वितीया तु स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य । वेदनीयस्यानुभवः, तत्र पञ्चेन्द्रियतिर्यमनुष्या द्विविधामपि शेषास्त्वौपक्रमिकीमेव वेदयन्तीति, तथा णीयाए चेव अणियाए। त्ति द्विविधा वेदना, तत्र निदया आभोगतः अनिदया त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंज्ञिनस्त्वनिदयेति, एतद्द्वारविवरणाय नेरइयाण मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमंवेदनाख्यं प्द्म्ध्येय्मिति। अनन्तरं वेदना प्ररूपिता,साच लेश्यावत एव भवतीति लेश्याप्ररूपणायाह- कैणं भंते इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशंषडुद्देशकं लेश्याभिधानं पदमध्येतव्यम्, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवाव्धार्न्नीय्मिति। अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणाय- अणंतरा ये त्यादिद्वारश्लोकमाह, तत्र अणंतरा य आहारे त्ति अनन्तराश्च- अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगना अपि चेति वचनादनाभोगना च वाच्या, तथा पुद्गलान्न जानन्त्येव एवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता, तथा अध्यवसानानि सम्यक्त्वं च वाच्यमिति, तत्राद्यद्वारार्थमाह- नेरइए त्यादि, अणंतराहारत्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, ततो निव्वत्तणया इति ततः शरीरनिर्वृत्तिः, ततो परियादियणय त्ति ततः पर्यापानमङ्गप्रत्यङ्गैः समन्तात्पानमित्यर्थः, ततो परिणामय त्ति आपीतस्योपात्तस्य परिणतिरिन्द्रियादिविभागेन, ततो परियारणय त्ति ततः शब्दादिविषयोपभोग इत्यर्थः ततो पच्छा विउव्वणय त्ति ततः पश्चाद्विक्रिया नानारूपा इत्यर्थः, हन्त त्ति Page #276 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 256 ॥ वेदनालेश्या हन्त गौतम!, एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यम्, नवरं देवानांपूर्वं विकुर्वणा पश्चात्परिचारणा शेषाणांतु सूत्रम् 153 शरीरावधिपूर्वं परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवमेव प्रश्नः, निर्वचने तु यत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति, एवमाहारपयं भाणियव्वं ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि च भणद्भिः प्रज्ञापनाया 'ऽहारसूत्रम् श्चतुस्त्रिंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति, इदं चात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र आहाराभोगणाइय त्ति एतस्य विवरणं- नारकाणां किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वर्तितो वा?, उभयथापीति निर्वचनम्, एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति, तथा पोग्गला नेव जाणंति त्ति अस्यार्थः- नारका यान् पुद्गलान् आहारयन्ति तानवधिनापि न जानन्ति अविषयत्वात्तदवधेस्तेषाम्, न पश्यन्ति चक्षुषाऽपि लोमाहारत्वात् तेषाम्, एवमसुरादयस्त्रीन्द्रियान्ताः, केवलं एकेन्द्रिया अनाभोगाहारत्वावित्रीन्द्रियाश्च मत्यज्ञानित्वान्न जानन्ति चक्षुरिन्द्रियाभावाची न पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुःसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषा तु पश्यन्ति, तथा त एव लोमाहारमाश्रित्य न जानन्ति न पश्यन्तीति व्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिजानन्ति पश्यन्ति चावधिज्ञानादियुक्ताः लोमाहारं प्रक्षेपाहारं च, तथाऽन्ये जानन्ति न पश्यन्ति लोमाहारंजानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति, व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्तेजानन्ति विशिष्टावधित्वात् पश्यन्ति च, चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्टयस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञानयोस्तेषामस्पष्टत्वादिति, (r) चक्षुषा न पश्यन्ति (pr0)| Page #277 -------------------------------------------------------------------------- ________________ सूत्रम् 154 श्रीसमवायाकं श्रीअभय0 वृत्तियुतम् आय बंन्धादि ॥ 257 ॥ तथा अज्झवसाणा य त्ति दारं, नारकादीनां प्रशस्ताप्रशस्तान्यसंख्येयान्यध्यवसानानीति, तथा संमत्ते त्ति दारं, तत्र नारकाः किं सम्यक्त्वाभिगामिनो मिथ्यात्वाभिगामिनः सम्यक्त्वमिथ्यात्वाभिगामिनश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगामिन एवेति ॥ 153 ॥ अनन्तरमाहारप्ररूपणा कृता आहारश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह कैविहे णं भंते! आउगबन्धे पन्नत्ते?, गोयमा! छव्वहे आउगबन्धे पन्नत्ते, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठीनामनिहत्ताउए पएसनामनिहत्ताउए अणुभागनामनिहत्ताउए ओगाहणानामनिहत्ताउए, नेरइयाणं भंते! कैविहे आउगबन्धे पन्नते?, गोयमा! छविहे पन्नत्ते, तंजहा- जातिनाम0 गैनाम0 ठीनाम0 पएसनाम0 अणुभागनाम0 ओगाहणानाम0 एवं जाव वेमान्नियान्न्ण्॥ निरयगई णं भंते! केवैयं कालं विरहिया उववाएणं pa0?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहत्ते, एवं तिरियगई मणुस्सगई देवगई, सिद्धिगईणंभंते! केवैयंकालं विरहिया सिज्झणयाए पन्नत्ता?,गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्टणा, इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइया केवैयं कालं विरहिया उववाएणं?, एवं उववायदंडओ भाणियव्वो उवट्टणादंडओ य, नेरइयाणं भंते! जातिनामनिहत्ताउगं कति आगरिसेहिं पगरंति?, गोसिय1सिय 2 / 3 / 4 / 5 / 6 / 7 / सिय अट्ठहिं, नोचेवणं नवहिं, एवं सेसाणवि आउगाणि जाव वेमाणियत्ति ॥सूत्र्म् 154 ॥ कैविहे त्यादि, तत्रायुषो बन्ध: निषेक आयुर्बन्धः, निषेकश्च प्रतिसमयं बहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं- निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः, अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशेष्यते?, उच्यते, आयुष्कस्य प्राधान्यो ॥ 257 ॥ Page #278 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 258 ॥ सूत्रम् 154 आयुबंन्धादि पदर्शनार्थम्, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्माद्याख्याप्रज्ञप्त्यामुक्तं- नेरइए णं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ?, गोयमा! neraie neraiesu uvavajjai no aneraie neraiesu uvavajjai (भगवती 4/9-173) एतदुक्तं भवति- नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तथा गतिनामनिधत्ताउए त्ति गति रकगत्यादिः तल्लक्षणं नामकर्म तेन सह निधत्तं-निषिक्तमायुर्गतिनामनिधत्तायुः, तथा ठीनामनिधत्ताउएत्ति स्थितिर्यत् स्थातव्यं तेन भावेनायुर्दलिकस्य सैव नामःपरिणामो धर्म इत्यर्थः स्थितिनाम(मः), गतिजात्यादिकर्मणां वा प्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम, तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति, तथा पएसनामनिधत्ताउए त्ति प्रदेशानां- प्रमितपरिमाणानामायुःकर्मदलिकानां नाम:- परिणामो यः, तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम जातिगत्यवगाहनाकर्मणां वा यत्प्रदेशरूपं नामकर्म तत्प्रदेशनाम, तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति, तथा अणुभागनामनिधत्ताउए त्ति अनुभाग:- आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः- परिणामोऽनुभागनामः, अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनामः, तेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति, तथा ओगाहणानामनिधत्ताउए त्ति अवगाहते जीवो यस्यां साऽवगाहना-शरीरमौदारिकादि पञ्चविधं तत्कारणं कर्माप्यवगाहना तद्रूपं नामकविगाहनानाम, तेन सह निधत्तमायुरवगाहनानामनिधत्तायुरिति ॥ नेरइयाणमित्यादि स्पष्टम् । अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषांनारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह- निरयगईणमित्यादि कण्ठ्यम्, नवरं यद्यपिरत्नप्रभादिषु चतुर्विंशतिमुहूर्तादिविरहकालो, यथोक्तंचउवीसई मुहत्ता सत्त अहोरत्त तह य पण्णरस । मासो य दो य चौरो छम्मासा विरहकालो u॥1॥ (बृहत्सं0 281) त्ति तथापि ॥ 258 ॥ Page #279 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् सूत्रम् 154 आयु बन्धादि ॥ 259 ॥ सामान्यगत्यपेक्षया द्वादश मुहूर्ता उक्ताः, तथा एवं करणाद्यत्तिर्यमनुष्यगत्योः सामान्येन द्वादश मुहूर्ता उक्ताः तद्गर्भव्युत्क्रान्तिकापेक्षया, दैवगतौ तु सामान्यत एव, सिद्धिवज्जा उव्वट्टण त्ति नारकादिगतिषु द्वादशमुहूर्तो विरहकाल उद्वर्त्तनायामिति, सिद्धानां तूद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति, 'इमीसेणं रयणप्पभाए पुढवीए नेरइया केवैकालं विरहिया उववाएणं पण्णत्ता?, एवं उववायदंडओ भाणियव्वोऽत्ति,सचायं- गोयमा! जहण्णेणं एक्कं समयं उक्कोसेणं चउवीसं मुहत्ताइ (prajJA05/569) अनेनाभिलापेन शेषा वाच्याः , तथाहि-सक्करप्पभाए णं उक्कोसेणं सत्त राइंदियाणि वालुयप्पभाए अद्धमासं पंकप्पभाए मासं धूमप्पभाए दो। मासा तमप्पभाए चौरो मासा अहेसत्तमाए chamAsa'tti असुरकुमारा 'चउवीसई मुहुत्ता' एवं जाव थणियकुमारा, पुढविकाइया अविरहिया उववाएणं एवं सेसावि, बेइंदिया अंतोमुहुत्तं, एवं तेइंदियचौरिदियसमुच्छिमपंचिंदियतिरिक्खजोणियावि गब्भवक्कंतिया तिरिया मणुया य बारस मुहुत्ता समुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिआ उववाएणं, वंतरजोइसिया चउवीसं मुहुत्ताई, एवं सोहम्मीसाणेवि, B सणकुमारे णव दिणाई वीसा य मुहुत्ता, माहिंदे बारस दिणाई दस मुहुत्ता बंभलोए अद्धतेवीसं राइंदियाई लंतए पणयालीसं महासुक्के असीइं सहस्सारे दिणसयं आणए संखेज्जा मासा एवं पाणएवि आरणे संखेज्जा वासा एवं अचुएवि गेवेज्जपत्थडेसु तिसु तिसु कमेणं संखेज्जाई वाससयाई वाससहस्साई वाससयसहस्साई विजयाइसु असंखेज्जं कालं, सव्वट्ठसिद्धे पलिओवमस्सासंखेजइभागं ति एवं उव्वट्टणादंडओवि त्ति । उपपात उद्वर्त्तना चायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह- नेरइए त्यादि कण्ठ्यम्, नवरं आकर्षो नाम कर्मपुद्गलोपादानम् , यथा गौः पानीयं पिबन्ती भयेन पुनः पुनः आवृंहति, एवं जीवोऽपितीव्रणायुर्बन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्मन्दतमेन चतुर्भिः पञ्चभिः षड्भिः (r) नाम पुद्गलो0 (pr0)| 0 पुणो पुणो (pr0)| ॥ 252 Page #280 -------------------------------------------------------------------------- ________________ सूत्रम् 155 संहननादिः श्रीसमवाया श्रीअभय वृत्तियुतम् ॥260 ॥ सप्तभिरष्टाभिर्वा न पुनर्नवभिः, एवं शेषाण्यपि, आउगाणि त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकर्षनियमो जात्यादिनामकर्मणामायुर्बन्धकाल एव बध्यमानानां न शेषकालमायुर्बन्धपरिसमाप्तेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुवबन्धिनीनांच ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य बध्यन्त इति ॥ 154 ॥ अनन्तरं जीवानामायुर्बन्धप्रकार उक्तोऽधुना तेषामेव संहननसंस्थानवेदप्रकारानाह~ कैविहेणं भंते! संघयणे पन्नत्ते?, गोयमा! छव्विहे संघयणे पन्नत्ते, तंजहा- वैरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्ठसंघयणे, नेरइयाणं भंते! किंसंघयणी?, गोयमा! छण्हं संघयणाणं असंघयणी णेव अढि णेव छिराणेव ण्हारू जे पोग्गला अणिट्ठा अकंता अप्पिया अणाएजाअसुभाअमणुण्णा अमणामा अमणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, असुरकुमारा णं भंते! किंसंघयणा पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी णेवट्ठी णेव छिराणेव पहारू जे पोग्गलाइट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, एवं जाव थणियकुमाराणं, पुढवीकाइयाणं भंते! किंसंघयणी पन्नता?,गोयमा! छेवट्ठसंघयणी pa0, एवं जाव संमुच्छिमपश्चिन्दियतिरिक्खजोणियत्ति, गब्भववंतिया छव्विहसंघयणी, संमुच्छिममणुस्सा छेवट्ठसंघयणी गब्भवक्वंतियमणुस्सा छविहे संघयणे pa0, जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणिया y॥किविहेन्न्ण् भंते! संठाणे पन्नत्ते?, गोयमा! छव्विहे संठाणे pa0, taM0-समचौरंसे 1णिग्गोहपरिमण्डले 2 साइए 3 वामणे 4 खुजे 5 हुंडे 6, णेरइयाणं भंते! किंसंठाणी pa0?, गोयमा! हुंडसंठाणी pa0, असुरकुमारा किंसंठाणी pa0?, गोयमा! समचौरंससंठाणसंठिया pa0, एवं जाव थणियकुमारा, पुढवी मसूरसंठाणा pa0, AU थिबुयसंठाणा 0प्रकारमाह (mu0)| ॥ 260 ॥ Page #281 -------------------------------------------------------------------------- ________________ सूत्रम् 155 संहननादिः श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 261 ॥ पन्नत्ता, तेऊ सूइकलावसंठाणा पन्नत्ता, वाऊ पडागासंठाणा पन्नत्ता, वणस्सई नाणासंठाणसंठिया पन्नत्ता, बेइंदियतेइंदियचौरिंदियसमुच्छिमपंचेंदियतिरिक्खा हुंडसंठाणा pa0, गब्भवक्वंतिया छव्विहसंठाणा संमुच्छिममणुस्सा हुंडसंठाणसंठिया पन्नत्ता, गब्भवक्वंतियाणं मणुस्साणं छव्विहा संठाणा पन्नत्ता, जहा असुरकुमारा तहा वान्न्म्ण्त्र्जोइसिय्वेमान्नियावि|सूत्र्म् 155 ॥ कैविहे ण मित्यादि,दण्डकत्रयं कण्ठ्यम्, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचं ऋषभस्तु पट्टः वज्र कीलिका, वजं च ऋषभश्च नाराचं च यत्रास्ति तद्वज्रर्षभनाराचसंहननम्, मर्कटपट्टकीलिकारचनायुक्तः प्रथमोऽस्थिबन्धः मर्कट(क)कीलीकाभ्यां द्वितीयः मर्कटयुक्तस्तृतीयः मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः मध्ये कीलिकैव अङ्गलीद्वयस्य दत्ता यत्र तत्कीलिकासंहननं पञ्चमं यत्रास्थीनि चर्मणा निकाचितानि केवलं तत्सेवार्तम्, स्नेहपानादीनां नित्यपरिशीलना सेवा तया ऋतं-प्राप्तं सेवार्त्तमिति षष्ठम्, छण्हं संघयणाणं असंघयणे त्ति उक्तरूपाणां षण्णां संहननानामन्यतमस्याप्यभावेनासंहनिनः- अस्थिसञ्चयरहिताः,अत एवाह- नेवठ्ठी नैवास्थीनि तच्छरीरके नेव छिर त्ति नैव्। शिरा-धमन्यः णेव ण्हारु त्ति नैव स्नायूनीतिकृत्वा संहननाभावः, तत्सहितानां हि प्रचुरमपि दुःखं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिबाधिता इति,न चास्थिसञ्चयाभावे शरीरं नोपपद्यते, स्कन्धवत्तदुपपतेः, अत एवाह- जे पोग्गले त्यादि, ये पुद्गला अनिष्टा:- अवल्लभाः सदैवैषां सामान्येन तथा अकान्ता- अकमनीयाः सदैव तद्भावेन तथा अप्रिया- द्वेष्याः सर्वेषामेव तथाऽशुभाः- प्रकृत्यसुन्दरतया तथा अमनोज्ञा- अमनोरमाः कथयापि तथा अमनआपा:-न मन:प्रियाश्चिन्तयापि ते एवंभूताः पुद्गलास्तेषां- नारकाणां असंघयणत्ताए त्ति अस्थिसञ्चयविशेषरहितशरीरतया परिणमन्ति, कैविहे णं भंते! संठाणे 0 मर्कटपट्टाभ्यां (mu0)| 6 अङ्गुलीद्वयसंयुक्तस्य मध्यकीलिकैव (mu0)| 0 नोपपीडयते (mu0)10 अमन:आपा (mu0)| ॥ 261 ॥ Page #282 -------------------------------------------------------------------------- ________________ श्रीसमवायाचं श्रीअभय0 वृत्तियुतम् ॥ 262 ॥ 156-157 वेदाधिकारः त्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत्समचतुरस्रसंस्थानम्, तथा नाभित उपरि सर्वावयवाश्चतुरस्रलक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्न्यग्रोधसंस्थानम्, तथा नाभितोऽधः सर्वावयवाश्चतुरस्रलक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति तत्सादिसंस्थानम्, तथा ग्रीवा हस्तपादाश्चसमचतुरस्रलक्षणयुक्ता यत्र संक्षिप्तविकृतं च मध्यकोष्ठं तत् कुब्जसंस्थानम्, तथा यल्लक्षणयुक्तं कोष्ठं चतुरस्रलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनंतथा यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद्भुण्डमित्युच्यते ॥ 155 ॥ कैविहेणंभंते! वेए pa0?, गोयमा! तिविहे वेए pa0, taM0 इत्थीवेए पुरिसवेए नपुंसवेए, नेरइया णं भंते! किं इत्थीवेया पुरिसवेया णपुंसगवेया pa0?, गोयमा! णो इत्थी0 णो पुंवेएणपुंसगवेया pa0, असुरकुमाराणं भंते! किं इत्थी0 पुरिस0 नपुंसगवेया?, गोयमा! इत्थी0 पुरिसवेयाणोणपुंसगवेया जाव थणियकुमारा, पुढवी आऊतेऊवाऊवणस्सई बितिचौरिंदियसमुच्छिमपंचिंदियतिरिक्खसंमुच्छिममणुस्सा णपुंसगवेया गब्भवक्वंतियमणुस्सा पंचिंदियतिरिया य तिवेया, जहा असुरकुमारा तहा वाणमंतरा जोइसिय्वेमान्नियावि|सूत्र्म् 156 ॥ तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं णेयव्वं जाव गणहरा सावच्चा निरवच्चा वोच्छिणा जंबुद्दीवेणं दीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगरा होत्था तं- मित्तदामे सुदामे य, सुपासे ya syNpbhe। vimalaghose sughose ya, महाघोसे य स्त्त्मे॥1 ॥ जंबुद्दीवेणंदीवे भारहे वासे तीयाए ओसप्पिणीए दस कुलगरा होत्था, तंजहा-सतज्जले सयाऊय, अजियसेणे अणंतसेणे y। कजसेणे भीमसेणे महासेणे य सत्तमे ॥ 2 ॥ दढरहे दसरहे सयरहे ॥ज्ण्बुद्दीवेन्न्ण् दीवे भारहे वासे इमीसे ओसप्पिणीए समाए सत्त कुलगरा होत्था, तंजहा- पढमेत्थ विमलवाहण (चक्खुम जसमं चउत्थमभिचंदे । तत्तो पसेणईए मरुदेवे चेव नाभी य ॥ 3 ॥ ) Page #283 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 सूत्रम् 156-157 वेदाधिकारः वृत्तियुतम् ॥ 263 ॥ एतेसिणं सत्तण्हं कुलगराण सत्त भारियातो होत्था, तंजहा-चंदजसा चंदकंता (सुरूवपडिरूव च्क्खुक्ताय्। सिरिकता मरुदेवी कुलगरपत्तीण न्नामाई॥4॥) जंबुद्दीवेणं दीवे भारहे वासे इमीसे णं ओसप्पिणीए चउवीसं तित्थगराणं पियरो होत्था, तंजहाणाभी यजियसत्तु य (जियारी संवरे इय, मेहे धरे पैट्टे य महसेणे ख्त्तिए॥5॥ सुग्गीवे दढरहे विण्हू वसुपूज्जे य्ख्त्तिए। कयवम्मा सीहसेणे भाणू विस्ससेणे इय्॥6॥सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये या राया य आससेणे य सिद्धत्थेच्चिय ख्त्तिए॥7॥) उदितोदियकुलवंसा विसुद्धवंसा गुणेहि उव्वेया। तित्थप्पवत्तयाणं एए पियरो जिन्न्व्रान्न्ण्॥8॥ज्ण्बुद्दीवेन्न्ण् दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगराणं मायरो होत्था taM0- मरुदेवा विजया सेणा (सिद्धत्था मंगला सुसीमा या पुहवी लखणा रामा नंदा विण्हू जया सामा॥9॥सुज्सा सुव्वय ऐरा सिरिया देवी पभावई पुमा। वप्पा सिवाय वामा तिसला देवी य जिन्न्माया॥ 10 ॥ ) जंबूद्दीवेणंदीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था, तंजहा- उसभ 1 अजिय 2 संभव 3 अभिणंदण 4सुमै 5पउमप्पह 6 सुपास 7 चंदप्पभ 8 सुविहिपुप्फदंत 9सीयल 10 सिजंस 11 वासुपुत्र 12 विमल 13 अणंत 14 धम्म 15 संति 16 कुंथु 17 अर 18 मल्लि 19 मुणिसुव्वय 20 णमि 21 णेमि 22 पास 23 वड्डमाणो 24 य, एएसिंचउवीसाए तित्थगराणं चउव्वीसं पुव्वभवयाणामधेया होत्था, taM0- पढमेत्थ वैरणाभे विमले तह विमलवाहणेचेवा तत्तोय धम्मसीहे सुमित्त तह धम्ममित्ते y॥11॥सुण्द्र्बाहु तह दीहबाहु जुग्बाहुल्त्त्त्थ्बाहूय्। दिण्णेय इंददिण्णे सुंदर माहिंदरे चेव ॥12॥सीह्र्हे मेहरहेरुप्पी असुदंसणे य बोद्धव्वे । तत्तो य नंदणे खलु सीहगिरी चेव वीसिमे॥13॥ अदीणसत्तु संखे सुदंसणे नंदणे य बोद्धव्वे । / ओसप्पिणीय एए, तित्थकराणं तु पुव्वभवा ॥ 14 ॥ एएसिंचउव्वीसाए तित्थकराणं चउव्वीसं सीयाओ होत्था, तंजहा-सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चेव्॥15॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सप्पभा चेव्। 0 महिमंदिरे (pr0)| 0 सूरप्पभ सुकप्पभ अग्गि0 (pr0)| ॥ 26 Page #284 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 264 ॥ सूत्रम् 156-157 वेदाधिकारः विमला य पंचवण्णा सागरदत्ता यणागदत्ता y॥16॥ अभयकर निव्वुइकरा मणोरमा तह मणोहरा चेव्। देवकुरूत्तरकुरा विसाल चंदप्पभा सीया ॥ 17 ॥ एआओ सीआओ सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वउगसुभाए छायाए ॥ 18 ॥ पुल्विं ओक्खित्ता माणुसेहिं साह(8) रोम्कूवेहि। पच्छा वहंति सीअं asuriNdsuriNdnaagiNdaa||19||clcvlkuNddldhraa सच्छंदविउव्वियाभरणधारी । सुरासुरवंदिआणं वहति सीअं जिणंदाणं ॥ 20 ॥ पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पञ्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ 21 ॥ उसभो अविणीयाए बारवईए अरित्त्त्थ्व्र्न्नेमी। अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥22॥स्व्वेवि एगदूसेण (णिग्गया जिणवरा चउव्वीसं । ण यणाम अण्णलिंगेण य गिहिलिंगे कुलिंगे y॥23॥) एक्को भगवं वीरो (पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुज्जो छहिं पुरिससएहिं nikkhNto॥ 24 ॥ ) उग्गाणं भोगाणं राइण्णाणं (चखत्तियाणं च । चौहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥ 25 ॥ ) सुमैत्थ णिच्च भत्तेण (णिग्गओवासुपुज चोत्थेणं । पासो मल्ली य अट्ठमेण सेसा उछट्टेणं ॥ 26 ॥ ) एएसिंणं चउव्वीसाए तित्थगराण चउव्वीसं पढमभिक्खादायारो होत्था, तंजहा- सिज्जंस बंभदत्ते सुरिंददत्ते य इंददत्ते य । पउमे य सोमदेवे माहिदे तह सोमदत्ते य ॥26॥पुस्से पुणव्वसू पुण्णणंद सुणंदे जये य विजये y। तत्तो य धम्मसीहे सुमित्त तह वग्गसीहे a॥27॥ अपराजिय विस्ससेणे वीसैमे होइ उसभसेणे y। दिण्णे वरदत्ते धणे बहुले य आन्नुपुव्वीए॥28॥ एए विसुद्धलेसा जिणवरभत्तीइ पंजलिउडा उ । तं कालं तं समयं पडिलाभेई जिन्न्व्रिण्दे॥29॥ संवच्छरेण भिक्खा (लद्धा उसभेण लोयणाहेण । सेसेहि बीयदिवसे लद्धाओ प्द्ध्म्भिक्खाओ॥30॥) (उसभस्स पढमभिक्खा खोरयरसो आसि लोग्न्नाह्स्स्। सेसाणं परमण्णं अमियरसरसोवमं आसि ॥31॥)स्व्वेसिपि जिणाणंजहियंलद्धाउ प्द्ध्म्भिक्खाउ। तहियं वसुधाराओ सरीरमेत्तीओ वुट्ठाओ ॥ 32 ॥ एएसिं चउव्वीसाए तित्थगराणं चउवीसं चेइयरुक्खा होत्था, तंजहा ॥ 264 ॥ Page #285 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 265 ॥ सूत्रम् |156-157 वेदाधिकारः सूत्रम् 158 चक्रवर्तिनः वक्तव्यतादिः णग्गोहसत्तिवण्णे साले पियए पियंगु छ्त्ताहे। सिरिसे यणागरुक्ख माली य पिलंक्खुरुक्खे y॥33॥ तिंदुग पाडल जंबू आसत्थे खलु तहेव दहिवण्णे । णंदीरुक्खे तिलए अंबयरुक्खे असोगे y॥34॥च्ण्प्य् बौले य तहा वेडसरुक्खे य धायीरुक्खे। साले य वड्डमाणस्स चेइयरुक्खा जिणवराणं ॥ 35 ॥ बत्तीसं धणुयाई चेइयरुक्खो य वद्धमाणस्स । णिच्चउगो असोगो ओच्छण्णो सालरुक्खेणं ॥ 36 ॥ तिण्णे व गाउआईचेइयरुक्खो जिणस्स उसभस्स । सेसाणं पुण रुक्खा सरीरओ बारसगुणा उ ॥ 37 ॥ सच्छत्ता सपडागासवेइया तोरणेहिं उव्वेया|सुरसुर्ग्रुल्म्हिया चेइयरुक्खा जिन्न्व्रान्न्ण्॥38॥एएसिण्चुव्वीसाए तित्थगराणं चउव्वीसं पढमसीसा होत्था, तंजहा- पढमेत्थ उसभसेणे बीइए पुण होइ सीहसेणे y। चारू य वज्जणाभे चमरे तहसुव्वय विदन्भे ॥ 39 ॥ दिण्णेय वराहे पुण आणंदे गोथुभे सुहम्मे y। मंदर जसे अरिट्टे चक्काह सयंभु कुंभे y॥40॥इण्दे कुंभे य सुभे वरदत्ते दिण्ण इण्द्भूईय्|उदितोदित्कुल्व्ण्सा विसुद्धवंसा गुणेहि उव्वेया। तित्थप्पवत्तयाणं पढमा सिस्सा जिन्न्व्रान्न्ण्॥41॥ एएसिणंचउवीसाए तित्थगराणं चउवीसं पढमसिस्सिणी होत्था, तंजहा-बंभी य फग्गुसामा अजिया कासवीरई सोमा|सुम्न्ना वारुणि सुलसा धारणि धरणी य धरणिधरा ॥ 42 ॥ पढम सिवासुयी तह अंजुया भावियप्पा य रक्खी y। बंधुवती पुप्फवती अजा अमिला य अहिया॥ 43॥ज्क्खिन्नी पुप्फचूला य caMdaNa'jjA य आहियाउ, उदितोदियकुलवंसा विसुद्धवंसा गुणेहिं उव्वेया। तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं ॥ 44 ॥ गाहा॥सूत्र्म् 157 ॥ जंबुद्दीवेणं भारहे वासे इमीसे ओसप्पिणीए बारस चक्कवट्टिपियरो होत्था, तंजहा- उसभे सुमित्ते विजए समुद्दविजए य आससेणे y। विस्ससेणे य सूरे सुदंसणे क्त्त्वीरिएचेव्॥5॥पुमुत्त्रे महाहरी, विजए राया तहेव य । बंभे बारसमे उत्ते, पिउनामा चक्कवट्टिणं ॥ 46 ॥ जंबूद्दीवे भारहे वासे इमीसे ओसप्पिणीए बारस चक्कवट्टिमायरो होत्था, तंजहा- सुमंगला जसवती भद्दा सहदेवी ऐरा 8 ॥ 265 ॥ Page #286 -------------------------------------------------------------------------- ________________ 158 श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 266 ॥ चक्रवर्त्तिन: वक्तव्यतादिः सिरिदेवी तारा जाला मेरा वप्पा चुल्लणि अप्च्छिमा। जंबुद्दीवे0 बारस चक्कवट्टी होत्था, तंजहा- भरहो सगरो मघवं (सणंकुमारोय राय्स्न्ग्क्लो। संती कुंथूय अरोहवै सुभूमो य कोर्व्वो॥47॥ नवमोय महापउमो हरिसेणोचेव राय्स्त्थूलो|ज्य्नामो य नरवई, बारसमो बंभदत्तोय ॥ 48 ॥ ) एएसिं बारसण्हं चक्कवट्टीणं बारस इत्थिरयणा होत्था, तंजहा- पढमा होइ सुभद्दा भद्द सुणंदा जया य विजया या किण्हसिरी सूरसिरीपउमसिरी वसुंधरा देवी॥49॥ लच्छिमई कुरुमई इत्थीरयणाण नामाई॥ज्ण्बूद्दीवे0 नवबलदेवनववासुदेवपितरोहोत्था, तंजहा- पयावई य बंभो (somoruddo sivo mhsivoy| aggisihoya dasaraho navamo bhnnioyvsudevo|| 50 // ) जंबूद्दीवेणं0 णव वासुदेवमायरो होत्था, तंजहा- मियावई उमा चेव पुहवी सीया य अम्म्या। लच्छिमई सेसमई, केकई देवई था॥51॥ज्ण्बूद्दीवेन्न्ण्0 णवबलदेवमायरो होत्था, तंजहा- भद्दा तह सुभद्दा य, सुप्पभा य सुद्ण्स्न्ना। विजया वेजयंती य, जयंती अपराजिया ॥52॥न्न्व्मीया रोहिणी य, बलदेवाण माय्रो॥ज्ण्बूदीवेन्न्ण् नव दसारमंडला होत्था, तंजहा- उत्तमपुरिसा मज्झमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वच्चंसी जसंसी छायंसी कंता सोमा सुभगा पियदंसणा सुरूआ सुहसीला सुहाभिगमा सव्वजणणयकंता ओहबला अतिबला महाबला अनिहता अपराइया सत्तुमद्दणा रिपुसहस्समाणमहणा साणुक्कोसा अमच्छरा अचवला अचंडा मियमंजुपलावहसियगंभीरमधुरपडिपुण्णसच्चवयणा अब्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेआ माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणा अमसिणा पयंडदंडप्पभारा गंभीरदरसणिज्जा तालद्धओव्विद्धगरुलकेऊमहाधणुविकट्टया महासत्तसाअरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकित्तिपुरिसा विउलकुलसमुन्भवा महारयणविहाडगा अद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजियरहा हलमुसलकणकपाणी संखचक्कगयसत्तिनंदगधरा पवरुज्जलसुकंतविमलगोत्थुभतिरीडधारी कुंडलौज्जोइयाणणापुंडरीयणयणा एकावलिकण्ठलैयवच्छा सिरिवच्छसुलंछणा वरजसा ॥ 266 ॥ Page #287 -------------------------------------------------------------------------- ________________ सूत्रम् 158 श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 267 ॥ वक्तव्यतादिः सव्वउयसुरभिकुसुमरचितपलंबसोभंतकंतविकसंतविचित्तवरमालरइयवच्छा अट्ठसयविभत्तलक्खणपसत्थसुंदरविरइयंगमंगा मत्तगयवरिंदललियविक्कमविलासियगई सारयनवथणियमहुरगंभीरकुंचनिग्घोसदुंदुभिसरा कडिसुत्तगनीलपीयकोसेज्जवाससा पवरदित्ततेया नरसीहा नरवई नरिंदा नरवसहा मरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दिप्पमाणा नीलगपीयगवसणा दुवे दुवे रामकेसवा भायरो होत्था, तंजहा-तिविठ्ठजाव कण्हे अयले जाव रामे यावि अप्च्छिमे॥53॥ एएसिणंणवण्हंबलदेववासुदेवाणं पुव्वभविया नव नामधेजा होत्था, तंजहा- विस्सभूई पव्वयए धणदत्त समुद्ददत्त इसिवाले। पियमित्त ललियमित्ते पुणव्वसूगंगदत्ते y॥54॥एयाइण् नामाइंपुवभवे आसि वासुदेवाणं । एत्तो बलदेवाणं जहक्कम कित्तिस्सामि॥55॥ विसनंदी य सुबन्धूसागरदत्ते असोगललिए y|वाराः धम्मसेणे अपराइय रायललिए y॥56॥एएसिण् नवण्हं बलदेववासुदेवाणं पुव्वभविया नव धम्मायरिया होत्था, तंजहा- संभूय सुभद्द सुदंसणे य सेयंस कण्ह गंगदत्ते य सागरसमुद्दनामे दुमसेणे य णवमए ॥ 57 ॥ एए धम्मायरिया कित्तीपुरिसाण वासुदेवाणंपुव्वभवे एआसिंजत्थ नियान्नाइण्कासीय्॥58॥ एएसिं नवण्हं वासुदेवाणं पुव्वभवे नव नियाणभूमिओ होत्था, तंजहा- महुरा ya0 हत्थिणाउरं च ॥ 59 ॥ एतेसिणं नवण्हं वासुदेवाणं नव नियाणकारणा होत्था, तंजहा- गावी जुवे0 जाव माउआ॥60॥ एएसिंनवण्हं वासुदेवाणं नव पडिसत्तू होत्था, तंजहा- अस्सग्गीवे जाव ज्रास्ण्धे॥61॥एए खलु पडिसत्तू जावसचक्केहि ॥62॥एकोय्स्त्त्मीएप्ण्च् यछट्ठीएण्पंचमी एक्को। एक्को यचउत्थीए कण्होपुण त्च्च्पुद्ध्वीए॥63॥अन्निदान्न्क्द्दा रामा (सव्वेविय केसवा नियान्न्क्द्दा। उड्डंगामी रामा केसव सव्वे अहोगामी॥64॥) अटुंतकडा रामा एगोपुण ब्ण्भ्लोय्क्प्प्ण्मि। एक्कस्स गब्भवसही सिज्झिस्सइ आगमिस्सेणं ॥65।|||सूत्र्म् 158 ॥ जंबूद्दीवे. एरवए वासे इमीसे ओसप्पिणीए चउव्वीसं तित्थयरा होत्था, तंजहा-चंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं च । ॥ 267 ॥ Page #288 -------------------------------------------------------------------------- ________________ सूत्रम् 151 एरावतादिः श्रीसमवायात्रा श्रीअभय वृत्तियुतम् ॥ 268 ॥ इसिदिण्णं vvhaarivNdimosomcNdNc||66||vNdaami juttiseNaM ajiyaseNaM taheva sivsennN|buddhNc devasammaMsayayaM nikkhittasatthaMca ||67||asNjlN जिणवसहं वंदे य अणंतयं अमियणाणिं । उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥ 68 ॥ अतिपासंच सुपासं देवेसरवंदियं च मरुदेवं । निव्वाणगयं च घरं खीणदुहं सामकोट्टं च ॥ 69 ॥ जियरागमग्गिसेणं वंदे खीणरायमग्गिउत्तं c। वोक्कसियपिज्जदोसं वारिसेणं गयं सिद्धिं ॥70॥ज्ण्बूद्दीवे0 आगमिस्साए उस्सप्पिणीए भारहे वासे सत्त कुलगरा भविस्संति, तंजहामियवाहणे सुभूमे य, सुप्पभे य सयंपभे । दत्ते सुहुमे सुबन्धूय, आगमिस्साण होक्खति ॥ 71 ॥ जंबुद्दीवेणं दीवे आगमिस्साए उस्सप्पिणीए एरवए वासे दस कुलगरा भविस्संति, तंजहा-विमलवाहणे सीमंकरे सीमंधरेखेमंकरे खेमंधरे दढधणू दसधणू सयधणू पडिसूई सुमैत्ति जंबुद्दीवेणंदीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति, तंजहा- महापउमे सूरदेवे, सुपासे ya syNpbhe। सव्वाणुभूई अरहा, देवस्सुए य होक्खी॥72॥ उदए पेढालपुत्ते य, पोट्टिले सत्तकित्ति y|मुन्निसुव्वे य अरहा, सव्वभावविऊ जिन्ने॥73 / / अममे णिक्कसाए य, निप्पुलाए य निम्म्मे। चित्तौत्ते समाही य, आगमिस्सेण होक्खी॥74॥स्ण्व्रे अणियट्टी य, विजए विमलेति य । देवोववाए अरहा, अणंतविजए इय । / 75 / / एए वुत्ता चउव्वीसं भरहे वासम्मि केव्ली। आगमिस्सेण होक्खंति, धम्मतित्थस्स देस्गा॥76॥एएसिन्न्ण्चुव्वीसाए तित्थकराणंपुव्वभविया चउव्वीसनामधेजाभविस्संति, तंजहा-सेणिय सुपास उदए पोट्टिल्ल अणगार तह दढाऊ य । कत्तिय संखे य तहा नंद सुनंदे यसतए y॥77॥ बोद्धव्वा देवई य सच्चै तह वासुदेव ब्ल्देवे। रोहिणि सुलसाचेव तत्तो खलु रेवई चेव ॥ 78 ॥ ततो हवै सयाली बोद्धव्वे खलु तहा भ्यालीय्। दीवायणे य कण्हे तत्तोखलु नारए चेव्॥79॥अण्ब्द्द् दारुमडेय साई बुद्धेय होइ बोद्ध्व्वे|भावी तित्थगराणंणामाई पुव्व्भ्वियाई॥8॥ एएसिणंचउव्वीसाएतित्थगराणंचउव्वीसं पियरो भविस्संति चउव्वीसंमायरोभविस्संति चउव्वीसं पढमसीसा भविस्संति चउव्वीसं ॥ 268 ॥ Page #289 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 269 ॥ सूत्रम् 159 एरावतादिः पढमसिस्सणीओ भविस्संति चउव्वीसं पढमभिक्खादायगा भविस्संति चउव्वीसं चेइयरुक्खा भविस्संति, जंबुद्दीवेणंदीवे भारहे वासे आगमिस्साए उस्सप्पिणीए बारस चक्कवट्टिणो भविस्संति, तंजहा- भरहे यदीहदंते गूढदंते य सुद्धदंते य । सिरिउत्ते सिरिभूई sirisome ysttme||81||pume ya mahApaume विमलवाहणे (लेतह) विपुलवाहणे चेव्। वरिटेबारसमे वुत्ते आगमिसा भ्र्हाहिवा॥ 82॥एएसिन्न्ण् बारसण्हं चक्कवट्टीणं बारस पियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए नव बलदेववासुदेवपियरो भविस्संति, नववासुदेवमायरो भविस्संति, नव बलदेवमायरो भविस्संति, नव दसारमंडला भविस्संति, तंजहा- उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी एवं सो चेव वण्णओ भाणियबोजाव नीलगपीतगवसणा दुवे दुवे रामकेसवा भायरो भविस्संति, तंजहा- नंदे य नंदमित्ते दीहबाहूतहा म्हाबाहू। ऐबले महाबले बलभद्दे य सत्तमे । / 83॥दुवित्थ्त्थ्य् तिविठ्ठय आगमिस्साण vnnhinno|jyNte vijae bhadde suppabhe ya सुद्ण्स्न्ने। आणंदे नंदणे पउमे, संकरिसणे य अप्च्छिमे॥84॥ एएसिणं नवण्हं बलदेववासुदेवाणं पुव्वभवियाणवनामधेजा भविस्संति, नव धम्मायरिया भविस्संति, नव नियाणभूमीओ भविस्संति, नव नियाणकारणा भविस्संति, नव पडिसत्तू भविस्संति, तंजहा-तिलए य लोहजंघे, वैरजंघे य केसरी फ्राए। अपराइए य भीमे, महाभीमे य सुग्गीवे॥85॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवान्न्ण्। सव्वेवि चक्कजोही हम्मिहिंति sckkehiN॥86॥jNbuddiive eravae वासे आगमिस्साए उस्सपिणीए चउव्वीसं तित्थकरा भविस्संति, तंजहासुमंगले असिद्धत्थे, णिव्वाणे य म्हाज्से। धम्मज्झए य अरहा, आगमिस्साण होक्खी॥87॥ सिरिचंदे पुष्फकेऊ, महाचंदे य केव्ली। सुयसागरे य अरहा, आगमिस्साण होक्खी॥88॥ सिद्धत्थे पुण्णघोसे य, महाघोसे य केव्ली। सच्चसेणे य अरहा, आगमिस्साण होक्खई ॥ 89 ॥ सूरसेणे य अरहा, महासेणे य केव्ली। सव्वाणंदे य अरहा, देवउत्ते य होक्खई ॥ 90 ॥ सुपासे 8 ॥ 269 ॥ Page #290 -------------------------------------------------------------------------- ________________ सूत्रम् 159 एरावतादिः श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 270 ॥ सुव्वए अरहा, अरहे य सुकोसले । अरहा अणंतविजए, आगमिस्सेण होक्खी॥91॥ विमले उत्तरे अरहा, अरहा य म्हाब्ले। देवाणंदेय अरहा, आगमिस्सेण होक्खी॥12॥एए वुत्ता चउव्वीसं, एरवयम्मि केव्ली। आगमिस्साण होक्खंति, धम्मतित्थस्स देस्गा॥93॥ बारस चक्कवट्टिणो भविस्संति, बारस चक्कवट्टिपियरो भविस्संति, बारसमायरो भविस्संति, बारस इत्थीरयणा भविस्संति, नव बलदेववासुदेवपियरोभविस्संति, णव वासुदेवमायरो भविस्संति, णव बलदेवमायरो भविस्संति, णव दसारमंडला भविस्संति, उत्तमपुरिसामज्झिमपुरिसा पहाणपुरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्संति, णव पडिसत्तू भविस्संति, नवपुव्वभवणामधेजा णव धम्मायरिया णव णियाणभूमीओणव णियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भान्निय्व्वा॥ इच्चेयं एवमाहिज्जंति, तंजहा- कुलगरवंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ य जैवंसेइ य मणिवंसेइ य सुएइ वासुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समाए इ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणंति त्तिबेमि॥ सूत्रम् 159 / / इति समवायंचउत्थमंगसमत्तम् । / कैविहे वेए त्यादि, तत्र स्त्रीवेदः- पुंस्कामिता पुरुषवेदः- स्त्रीकामिता नपुंसकवेदः- स्त्रीपुंस्कामितेति, एते च पूर्वोदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति समवसरणक्तव्यतामाह-'तेणं कालेणं तेणंसमएणं कप्पस्स समोसरणंणेयव्वं इह णङ्कारौ वाक्यालङ्कारार्थी अतस्ते इति प्राकृतत्वात् तस्मिन् काले सामान्येन दुष्षमसुषमालक्षणे तस्मिन् समये विशिष्टे यत्र भगवानेव विहरति स्मेति कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्, कियङ्करमित्याह-जाव गणे त्यादि, तत्र ॥ 270 ॥ Page #291 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् । ॥ 271 ॥ सूत्रम् 156-159 व्याख्या गणधरः पञ्चमः सुधर्माख्यः सापत्यः शेषा निरपत्याः- अविद्यमानशिष्यसन्ततय इत्यर्थः वोच्छिन्न त्ति सिद्धा इति, तथाहिपरिनिव्वुया गणहरा जीवंते नायए नव जणा उ । इंदभूई सुहम्मे य रायगिहे निव्वुए वीरे ॥ 1 ॥ (Ava0ni0658) त्ति, अयं च समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणां वरपुरुषाणां च वक्तव्यतामाह-'जंबुद्दीवे' इत्यादि, सुगम नवरं पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । ततो पसेणईए मरुदेवे चेव नाभी य ॥ 3 ॥ (Ava0ni0 155) त्ति तथा चंदजसा चंदकंता सुरूव पडिरूव चक्खुकंता य । सिरिकता मरुदेवी कुलगरपत्तीण नामाइण्॥4॥ (Ava0ni0 159) ति, तथा नाभी जियसत्तू या जियारी संवरे इय । मेहे धरे पैढे य, महसेणे य खत्तिए ॥ 5 ॥ सुग्गीवे दृढरहे विण्हू वसुपुजे य खत्तिए कयवम्मा सीहसेणे य भाणू विस्ससेणे इअ॥6॥ सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये य । राया य आससेणे सिद्धत्थे च्चिय खत्तिए ॥ 7 ॥ (Ava0ni0 387-89) त्ति, तथा मरुदेवि विजयसेणा सिद्धत्था मंगला सुसीमा य पुहई लक्खणा रामा नंदा विण्हू जया सामा॥9॥ सुजसा सुव्वय ऐरा, सिरिदेवी पभावती पउमावती य वप्पा सिव वम्मा, तिसला इय जिणमाय ॥ 10 ॥ (Ava0ni0 385-86) त्ति तथा सव्वउगसुभाए छायाए त्ति सर्व कया-सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्षणया वा युक्ता इति shessH॥17॥ तथा सा हट्ठरोमकूवेहिं ति सा शिबिका यस्यां जिनोऽध्यारूढः हृष्टरोमकूपैः- उद्धृषितरोमभिरित्यर्थः ॥ 18 ॥ तथा चलचवलकुंडलधर त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यम्, तथा स्वच्छन्देन- स्वरुच्या विकुर्वितानि यान्याभरणानि- मुकुटादीनि तानि धारयन्ति ये ते तथा ॥ 19 ॥ असुरेन्द्रादय इति योगः गरुल त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः ॥ 21 ॥ तथा सवे वि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य णाम अण्णलिंगे न य गिहिलिंगे कुलिंगे य ॥ 22 ॥ (Ava0ni0 227) त्ति एगदूसेण त्ति एकेन वस्त्रेणेन्द्रसमर्पितेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे-स्थविर ॥ 271 ॥ Page #292 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 272 ॥ व्याख्या कल्पिकादिलिङ्गे तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे-शाक्यादिलिङ्गे, तथा एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सेहिण्। सूत्रम् भयवपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो ॥ 23 ॥ उग्गाणं भोगाणं राइण्णाणं च खत्तियाणं च । चौहिं सहस्सेहिं उसभो सेसा उल 156-159 (r)सहस्सपरिवारा ॥ 24 ॥ (Ava0ni0 224-25) तथा सुमैत्थ निच्चभत्तेण निग्गओ वासुपुज्जो जिणो चउत्थेणं । पासो मल्ली वि या अट्टमेण सेसा उ छट्टेणं ॥ 25 ॥ (Ava0ni0 228) ति, सुमतिरत्र नित्यभक्तेनानुपोषितो निष्क्रान्त इत्यर्थः, तथा संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाओ प्द्ध्म्भिक्खाओ॥ 30 ॥ त्ति तथा उसभस्स पढमभिक्खा khoyaraso cha Asi lognaahss| सेसाणं परमण्णं अमयरसरसोवमं आसि॥31॥(aav0ni0 319-20) सरीरमेत्तीओ त्ति पुरुषमात्रा चेइयरुक्खे ति बद्धपीठा वृक्षा येषामधः केवलान्युत्पन्नानीति, बत्तीसं धणुयाई गाहा निच्चउगो त्ति नित्यं- सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्तुकः, असोगो त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, ओच्छन्नो सालरुक्खेणं ति अव्च्छ्न्न्ः। शालवृक्षणेत्यत एव वचनादशोकस्योपरिशालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति ॥36॥तिन्न्न्नेव् गाउयाई गाहा, ऋषभस्वामिनो द्वादशगुण इत्यर्थः ॥ 37 ॥ सवेइय त्ति वेदिकायुक्ताः, एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति ॥ 38 ॥ तथा भरहो सगरो मघवं सणंकुमारो य रायसठूलो । संती कुंथू य अरो हवै सुभूमो य कोरव्वो ॥ 46 ॥ नवमो य महापउमो , हरिसेणो चेव रायसठूलो । जयनामो य नरवई बारसमो बंभदत्तो य ॥47॥(aav0ni0 374-74) तथा पयावती य बंभो सोमो रुद्दो सिवो महसिवो य । अग्गिसिहो दसरहो नवमो भणिओ य व्सुदेवो॥48॥(aav0ni0 411) त्ति । जंबूदीवेत्यादि, दसारमंडलं त्ति ॥ 272 ॥ दशाराणां- वासुदेवानां मण्डलानि-बलदेववासुदेवद्वयद्वयलक्षणाः समुदाया दशारमण्डलानि अत एव दो दो रामकेसव त्ति वक्ष्यति, दशारमण्डलाव्यतिरिक्तत्वाच्च बलदेववासुदेवानां दशारमण्डलानीति पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषां Page #293 -------------------------------------------------------------------------- ________________ 159 श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 273 ॥ विशेषणार्थमाह- तद्यथे त्यादि, तद्यथेति बलदेववासुदेवस्वरूपोपन्यासारम्भार्थः, केचित्तु दसारमंडणा इति पठन्ति, तत्र दशाराणां- वासुदेवकुलीनप्रजानां मण्डनाः- शोभाकारिणो दशारमण्डना उत्तमपुरुषा इति तीर्थकरादीनां चतुष्पञ्चाशत उत्तमपुरुषाणां मध्यवर्त्तित्वात् मध्यपुरुषाः, तीर्थकरचक्रिणां प्रतिवासुदेवादीनां च बलाद्यपेक्षया मध्यवर्त्तित्वात्, प्रधानपुरुषास्तत्कालिकपुरुषाणांशौर्यादिभिः प्रधानत्वात्, ओजस्विनोमानसबलोपेतत्वात्, तेजस्विनोदीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रमं प्राप्य प्रसिद्धिप्राप्तत्वात्, छायंसि त्ति प्राकृतत्वात् छायावन्तः शोभमानशरीरा अत एव कान्ताः कान्तियोगात् सौम्या अरौद्राकारत्वात् सुभगा जनवल्लभत्वात् प्रियदर्शनाचक्षुष्यरूपत्वात् सुरूपाः समचतुरस्रसंस्थानत्वात् शुभं सुखं वा सुखकरत्वाच्छीलं- स्वभावो येषां ते शुभशीलाः सुखशीला वा सुखेनाभिगम्यन्ते- सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः सर्वजननयनानां कान्ता-अभिलाष्या येते तथा, ततः पदत्रयस्य कर्मधारयः, ओघबला:प्रवाहबलाः अव्यवच्छिन्नबलत्वात् अतिबलाः शेषपुरुषबलानामतिक्रमात् महाबलाः- प्रशस्तबलाः अनिहता-निरुपक्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात् अपराजितास्तैरेव शत्रूणां पराजितत्वात्, एतदेवाह-शत्रुमर्दनास्तच्छरीरतत्सैन्यकदर्थना रिपुसहस्रमानमथनास्तद्वाञ्छितकार्यविघटनात् सानुक्रोशा: प्रणतेष्वद्रोहकत्वात् अमत्सराः परगुणलवस्यापि ग्राहकत्वात् अचपला मनोवाक्कायस्थैर्यात् अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते-परिमिते मञ्जुनी-कोमले प्रलापश्च-आलापो हसितंच येषां ते मितम प्रलापहसिताः गम्भीरं-अदर्शितरोषतोषशोकादिविकारं मेघनादवद्वा मधुरं-श्रवणसुखकरं प्रतिपूर्णार्थप्रतीतिजनकं सत्यं-अवितथं वचनं-वाक्यं येषांते तथा, ततः पदद्वयस्य कर्मधारयः, अभ्युपगतवत्सलास्तत्समर्थनशीलत्वात् शरण्यास्त्राणकरणे साधुत्वात् लक्षणानि-मानादीनि वज्रस्वस्तिकचक्रादीनि वा व्यञ्जनानि-तिलकमषादीनि Page #294 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्ग श्रीअभय0 वृत्तियुतम् ॥ 274 ॥ सूत्रम् 156 159 व्याख्या तेषां गुणा- महर्द्धिप्राप्त्यादयस्तैरुप अपैता शकन्ध्वादिदर्शनादुपपेता- युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं?, उदकपूर्णायां द्रोण्यां निविष्टे पुरुष यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते, प्रमाणमष्टोत्तरशतमङ्गलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण- अन्यूनंसुजातमा गर्भाधानात् पालनविधिना सर्वाङ्गसुन्दरं-निखिलावयवप्रधानं अङ्गं शरीरं येषां ते तथा, शशिवत् सौम्याकारमरौद्रमबीभत्सं वा कान्तं- दीप्रं प्रियजनप्रेमोत्पादकं रूपं येषां ते तथा, अमसण त्ति अमसृणा:- प्रयोजनेष्वनलसाः अमर्षणा वा-अपराधिष्वकृतक्षमाः प्रकाण्डउत्कटो दण्डप्रकार- आज्ञाविशेषो नीतिभेदविशेषो वा येषां ते तथा, अथवा प्रचण्डो- दुःसाध्यसाधकत्वाद्दण्डप्रचारःसैन्यविचरणं येषां ते तथा, गम्भीरा- अलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजा बलदेवा उद्विद्धःउच्छ्रितो गरुडलक्षितः केतुः- ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवा: तालध्वजाश्च उद्विद्धगरुडकेतवश्च तालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षका: महाप्राणत्वात् महासत्त्वलक्षणजलस्य सागरा इव सागरा आश्रयत्वान्महासत्त्वसागराः दुर्द्धरा रणाङ्गणे तेषां प्रहरतां केनापि धन्विना धरयितुमशक्यत्वात्, धनुर्धराः- कोदण्डप्रहरणाः, धीरेष्वेव ते पुरुषा:- पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तत्प्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भवा इति प्रतीतम्, महारत्नं- वज्रं तस्य महाप्राणतया विघटका- अङ्गुष्ठतर्जनीभ्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती या आरचना सागरशकटव्यूहादिना ॥ 274 ॥ Page #295 -------------------------------------------------------------------------- ________________ श्रीअभय0 वृत्तियुतम् । ॥ 275 ॥ सूत्रम् 156-159 व्याख्या कारण सिसङ्ग्रामयिषोर्महासैन्यस्य तां रणरङ्गरसिकतया महाबलतया च विघटयन्ति- वियोजयन्ति ये ते महारचनाविघटकाः, पाठान्तरेण तु महारणविघटकाः, अर्द्धभरतस्वामिनः सौम्या नीरुजा राजकुलवंशतिलकाः अजिताः अजितरथाः, हलमुशलकणकपाणयः तत्र हलमुशले प्रतीते ते प्रहरणतया पाणौ- हस्ते येषां ते बलदेवाः येषां तु कणका- बाणाः पाणौ ते शार्ङ्गधन्वानो वासुदेवाः, शङ्खश्च पाञ्चजन्याभिधान: चक्रं च सुदर्शननामकं गदा च कौमोदकीसंज्ञा लकुटविशेषः शक्तिश्च त्रिशूलविशेषो नन्दकश्च नन्दकाभिधानः खड्गस्तान् धारयन्तीति शङ्खचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरो वरप्रभावयोगादुज्ज्वलः शुक्लत्वात् स्वच्छतया वा शुक्लान्तः वा सुकान्त: कान्तियोगात् पाठान्तरे सुकृतः-सुपरिकर्मित्वात् विमलो मलवर्जितत्वात् गोत्थुभ त्ति- कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति- किरीटं च मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतिताननाः पुण्डरीकवन्नयने येषां ते तथा, एकावली- आभरणविशेषःसा कण्ठे ग्रीवायां लगिता-विलम्बिता सती वक्षसि- उरसि वर्त्तते येषां ते एकावलीकण्ठलगितवक्षसः, श्रीवृक्षाभिधानं सुष्ठु लाञ्छनं महापुरुषत्वसूचकं वक्षसि , येषां ते श्रीवृक्षलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात् सर्वर्तुकानि-सर्वऋतुसंभवानि सुरभीणि-सुगन्धीनि यानि कुसुमानि तैः सुरचिता- कृता या प्रलम्बा आप्रपदीना सोभंत त्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुल्लन्ती चित्रा-पञ्चवर्णा वरा- प्रधाना माला-सकचिता-निहिता रतिदावा-सुखकारिका वक्षसि येषां ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसच्चित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैः प्रशस्तानि- मङ्गल्यानि सुन्दराणि च- मनोहराणि विरचितानि-विहितानि अंगमंग त्ति अङ्गोपाङ्गानि शिरोऽङ्गुल्यादीनि येषां ते अष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः, तथा मत्तगजवरेन्द्रस्य यो ललितो- मनोहरो विक्रमः-संच ॥ Page #296 -------------------------------------------------------------------------- ________________ सूत्रम् 156-159 श्रीअभय0 वृत्तियुतम् ॥ 276 ॥ न्यारख्या तद्वद्विलासिता संजातविलासा गतिः- गमनं येषां ते मत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदि भवः शारदः स चासौ नवं स्तनितं- रसितं यस्मिन्नि?षे स नवस्तनितः स चेति समासः स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषःपक्षिविशेषनिनादस्तद्वद् दुन्दुभिस्वरवच्च स्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः, इह च शरत्काले हि क्रौञ्चा माद्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणम्, तथा पौनःपुण्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थं तुमधुरगम्भीरग्रहणमिति, तथा कटीसूत्रकं-आभरणविशेषस्तत्प्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि-वसनानि येषां ते कटीसूत्रकनीलपीतकौशेयवाससः, प्रवरदीप्ततेजसोवरप्रभावतया वरदीप्तितया च, नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात् नरवृषभा उत्क्षिप्तकार्यभरनिर्वाहकत्वात् मरुद्वृषभकल्पा:- देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्म्या दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थम्, कथं ते नवेत्याह- दुवे दुवेइत्यादि, एवं च नव वासुदेवा नव बलदेवा इति, तिविठ्ठय' यावत्करणात् 'दुविठ्ठय', सयंभू पुरिसुत्तमे पुरिस्सीहे। तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥52॥(aav0 bhA0 40)ति, अयले विजये भद्दे, सुप्पभे य सुदंसणे । आनंदे णंदणे पउमे रामे यावि अपच्छिमे ॥ 53 ॥ (Ava0 bhA0 41) त्ति कित्तीपुरिसाणं तिल कीर्तिप्रधानपुरुषाणामिति ॥58॥म्हुरा य कणगवत्थूसावत्थी पोयणंच राय्गिः। कायंदी कोसम्बी मिहिलपुरी हत्थिणपुरं c॥ 59 ॥ तथा गावी जुए य संगामे तह इत्थी पराइओ रङ्गे भज्जाणुराग गोट्ठी परइड्डी माउया इय ॥ 60॥त्ति तथा अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे ज्रास्ण्धे॥61॥ त्ति एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही सव्वेवि हया sckkehiN॥62॥(aav0 bhA0 42-43) ti अणियाणकडा रामा सव्वेवि य केसवा नियाणकडा । उद्ध्वगामी । ॥ 276 Page #297 -------------------------------------------------------------------------- ________________ श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 277 ॥ सूत्रम् 156-159 व्याख्या रामा केसव सव्वे अहोगामी ॥ 64॥(aav0 ni0 415)ति आगमिस्सेणं ति आगमिष्यता कालेन आगमेस्साणं ति पाठान्तरे आगमिष्यतां भविष्यतां मध्ये सेत्स्यन्ति इति ॥ 65 ॥ जम्बूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन्, तांश्चस्तुतिद्वारेणाह- तद्यथा- चंदाणणं गाहा, चन्द्राननं 1 सुचन्द्रं च 2 अग्निसेनं च 3 नन्दिषेणंच 4, क्वचिदात्मसेनो-'प्ययं दृश्यते, ऋषिदिन्नं 5 व्रतधारिणं च 6 वन्दामहे श्यामचन्द्रं च 7 ॥ 66 ॥ वंदामि गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीर्घसेनोवोच्यते 8, अजितसेनं क्वचिदयं शतायुरुच्यते 9, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति 10 बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामकं 11 सततं सदा वन्द इति प्रकृतम्, निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसम् 12॥67॥अस्ण्ज्ल्ण्गाहा, असंज्वलंजिनवृषभंपाठान्तरेण स्वयंजलं 13 वन्दे अनन्तजितममितज्ञानिनंसर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति 14, उपशान्तं च उपशान्तसंज्ञं धूतरजसं 15 वन्दे खलु गुप्तिसेनं च 16 ॥ 68 ॥ ऐपासं गाहा, अतिपाव च 17 सुपार्श्व 18 देवेश्वरवन्दितं च मरुदेवं 19 निर्वाणगतं च धरं-धरसंज्ञं 20 क्षीणदुःखं श्यामकोष्ठं च 21 ॥ 69 ॥ जिय गाहा, जितरागमग्निसेनं महासेनापरनामकं 22 वन्दे क्षीणरजसमग्निपुत्रं च 23 व्यवकृष्टप्रेमद्वेषं च वारिषेणं 24 गतं सिद्धिमिति, स्थानान्तरे किश्चिदन्यथाप्यानुपूर्वी नाम्नामुप्ल्भ्य्ते॥70॥म्हाप्द्माद्यो vijyaantaashcturviNshtiH||5|| एवमिदं सर्वं सुगमं ग्रन्थसमाप्तिं यावत्, नवरं आयाए त्ति बलदेवादेरायातं देवलोकादेश्युतस्य मनुष्येषूत्पादः सिद्धिश्च यथा । रामस्येति, एवं दोसु वित्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः । इत्येवमनेकधार्थानुपदाधिकृतग्रन्थस्य यथार्थान्यभिधानानि दर्शयितुमाह- इत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते-अभिधीयते, तद्यथा-कुलकरवंशस्य- तत्प्रवाहस्य प्रतिपादकत्वात् कुलकरवंश इति च, इतिरुपदर्शने, चशब्दः समुच्चये, एवं तित्थगरवंसेइ यत्ति यथा ॥ 277 ॥ Page #298 -------------------------------------------------------------------------- ________________ श्रीसमवाया श्रीअभय0 वृत्तियुतम् ॥ 278 ॥ सूत्रम् 156-159 व्याख्या देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश, इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति च आख्यायते एतदिति, एवं चक्रवर्तिवंश इति च दशारवंश इति च गणधरवंश इति च गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य समस्तस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यतिमुनिशब्दयोः ऋषिपर्यायत्वात्, तथा श्रुतमिति चैतदाख्यायते, परोक्षतया त्रैकालिकार्थावबोधनसहत्वादस्य, तथा श्रुताङ्गमिति वा श्रुतस्य- प्रवचनस्य पुरुषरूपस्याङ्ग- अवयव इतिकृत्वा, तथा श्रुतसमास इति वा समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात् श्रुतस्कन्ध इति वा श्रुतांशसमुदायरूपत्वादस्य समाए इ व त्ति समवाय इति वा, समस्तानां जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः, तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति वाख्यायते, तथा समस्तं- परिपूर्णं तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादाविवाङ्गतेति भावः, तथा अज्झयणंति त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञादिष्विवेति भावः, इतिशब्दः समाप्तौ बेमि त्ति किल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमिप्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्पर्यमर्थस्य प्रतिपादितं भवति, एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति,आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहृतम्,अयमेवार्थः शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् ॥ ॥ 278 ॥ Page #299 -------------------------------------------------------------------------- ________________ प्रशस्तिः श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् ॥ 279 ॥ ॥ प्रशस्तिः ॥ नमः श्रीवीराय प्रवरवरपार्धाय च नमो, नमः श्री वाग्देव्यै वरकविसभाया अपि न्म्ः। नमः श्रीसङ्काय स्फुटगुणगुरुभ्योऽपि च नमो, नमः सर्वस्मै च प्रकृतविधिसाहायककृते ॥ 1 ॥ यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षंसहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुर्लेखात् खिलतां गतस्य कुधियः कुर्वन्तु किंमादृशाः? ॥ 2 ॥ स्वंकष्टेऽतिनिधाय कष्टमधिकंमा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथा vivektumnsaamlpshrutaanaammum| इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः ॥ 3 ॥ इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात् क्वचन तदवभासो यः स मान्द्यान्नृबुद्धेः। वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा ॥ 4 ॥ व्याख्यानं यद्यपीदं प्रवरकविवचःपारतन्त्र्येण दृब्धं सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्पकोऽपि प्रशमपरमनास्ताच्च देवी shrutsy॥5॥ निःसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्र्न्थ्प्र्न्नीतिप्र्भोः। श्रीमत्सूरिजिनेश्वरस्य जयिनो दप्पीयसांवाग्मिनां, तद्बन्धोरपिबुद्धिसागर इति ख्यातस्य सूरे वि ॥ 6 ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता॥shriimtH समवायाख्यतुर्याङ्गस्य स्मास्त्ः॥7॥ ॥ 279 ॥ Page #300 -------------------------------------------------------------------------- ________________ प्रशस्तिः श्रीसमवायाङ्गं श्रीअभय0 वृत्तियुतम् ॥ 280 ॥ एकादशसुशतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् (1120)|अन्न्हिल्पात्त्क्न्ग्रे रचिता समवायटीकेयम् ॥ 8 ॥ प्रत्यक्षरं निरूप्यास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च ssttshtii॥9॥ // सूत्रसंख्या श्लोक 1667 वृत्तिः 3575 उभयोर्मीलनेन 5242 ॥ ॥ इति चन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यासंदृब्धा समवायाङ्गसूत्रवृत्तिः स्माप्ता॥ | ॥ 280 ॥