SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 9 // सूत्रम् 30 30 समवायः मोहनीयस्थानादिः रा नेरइयाणं तीसं पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं तीसं पलिओवमाई ठिई प०, उवरिमउवरिमगेवेज्जयाणं देवाणं जहण्णेणं तीसं सागरोवमाई ठिई प०,जे देवा उवरिममज्झिमगेवेज्जएसु विमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तीसं सागरोवमाई ठिई प०, ते णं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् 30 // त्रिंशत्स्थानकं सुगमम्, नवरं स्थितेरागष्टौ सूत्राणि, तत्र मोहनीयं सामान्येनाष्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिः, तस्य स्थानानि- निमित्तानि मोहनीयस्थानानि, तथा जे आवि तसे पाणे वारिमज्झे विगाहिआ। उदएण कम्मा मारेइ, महामोहं पकुव्वई / / इत्यादिश्लोकः, यश्चापि त्रसान् प्राणान्- स्त्र्यादीन् वारिमध्ये विगाह्य- प्रविश्योदकेन शस्त्रभूतेन मारयति, कथं?, आक्रम्य पादादिनास इति गम्यते मार्यमाणस्य महामोहोत्पादकत्वात्संक्लिष्टचित्तत्वाच्च भवशतदुःखवेदनीयमात्मनो महामोह प्रकरोति- जनयति / तदेवंभूतं त्रसमारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति 1 / सीसावेढेण जे केई, आवेढेइ अभिक्खणं / तिव्वासुभसमायारे महामोहं पकुव्वई।। श्लोकः, शीर्षावेष्टेन- आर्द्रचर्मादिमयेन यः कश्चिद्वेष्टयति स्त्र्यादिवसानिति गम्यते अभीक्ष्णभृशं तीव्राशुभसमाचारः स इत्यस्य गम्यमानत्वात्स मार्यमाणस्य महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति 2 यावत्करणात् केषुचित्सूत्रपुस्तकेषुशेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः, केषुचित् दृश्यन्त एवेति ते व्याख्यायन्ते 0 त्रिंशत्तमं (मु०)। // 10 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy