SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मङ्गलम श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् // 1 // || अहम् // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४-ग्रन्थाङ्कः-४ // ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः / / ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृद्विरचितं चान्द्रकुलीननवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवर्यविरचितटीकोपेतं श्रीमत्समवायाङ्गसूत्रम् / श्रीवर्द्धमानमानम्य, समवायाङ्गवृत्तिका / विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात् // 1 // दुःसम्प्रदायादसदूहनाद्वा, भणिष्यते यद्वितथं मयेह / तद्धीधनैर्मामनुकम्पयद्भिः, शोध्यं मतार्थक्षतिरस्तु मैव // 2 // इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो भवतीति सोऽधुना समारभ्यते, तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवदवसेयाँ, नवरं समुदायार्थोऽयमस्य, समिति- सम्यक् अवेत्याधिक्येन अयनमयःपरिच्छेदो जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः समवयन्ति वा-समवतरन्ति संमिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवाय इति, सच प्रवचनपुरुषस्याङ्गमिवाङ्गमिति समवायाङ्गम्, तत्र किल (r) व्योगवत् क्रमादवसेया (मु०)। (r) स्याङ्गमिति (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy