________________ सूत्रम् १समवायः आत्मानात्मादिः | // 2 // श्रीसमवायाङ्गं श्रीश्रमणमहावीरवर्द्धमानस्वामिसम्बन्धी पञ्चमोगणधर आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामानमभि समवायाङ्गार्थमभिश्रीअभय० धित्सुःभगवति धर्माचार्ये बहुमानमाविर्भावयन् स्वकीयवचने च समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितवृत्तियुतम् महावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदमिति शिष्यस्य मतिं चारोपयन्निदमादावेव सम्बन्धसूत्रमाह सुयं मे आउसंतेणं भगवया एवमक्खायं-(इह खलु समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोअगरेणं अभयदएणं चक्खुदएणं मग्गदएणंसरणदएणंजीवदएणं धम्मदएणं धम्मदेसएणं धम्मनायगेणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदसणधरेणं वियदृच्छउमेणं जिणेणं जाणएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वन्नुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पन्नत्ते, तंजहा-आयारे १सूयगडे 2 ठाणे 3 समवाए 4 विवाहपन्नत्ती ५नायाधम्मकहाओ 6 उवासगदसाओ७ अंतगडदसाओ 8 अणुत्तरोववाइदसाओ९ पण्हावागरणं 10 विवागसुए 11 दिट्ठिवाए 12, तत्थ णंजे से चउत्थे अंगे समवाएत्ति आहिते तस्स णं अयमढे पन्नत्ते, तंजहा-) एगे आया एगे अणाया एगे दंडे एगे अदंडे एगा किरिआ एगा अकिरिआ एगे लोए एगे अलोए एगे धम्मे एगे अधम्मे एगे पुण्णे एगे पावे एगे बंधे एगे मोक्खे एगे आसवे एगे संवरे एगा वेयणा एगा णिज्जरा, 18 / जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते, अप्पइट्ठाणे नरए एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, पालए जाणविमाणे एगं ®स्वामिन: सम्बन्धी (मु०)10 जम्बूनामानमिह सम० (प्र०)10 नि:श्रिततया (मु०)।मतिमारोप० (मु०)।जावएणं (मु०)। 0 रावित्तिसिद्धि (मु०)। एगे पुण्णे एगे अपुण्णे एगे बंधे (प्र०)। चक्कवालविक्खंभेणं (प्र०)। 2000000000000000000008888880000000RRARABB00000000000000888888888888888HARE // 2 //