SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 3 // सूत्रम् १समवायः आत्मानात्मादिः जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, सव्वट्ठसिद्धे महाविमाणे एगंजोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते। अद्दानक्खत्ते एगतारे पन्नते, चित्तानक्खत्ते एगतारे पन्नत्ते, सातिनक्खत्ते एगतारे पन्नत्ते / इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एग पलिओवमं ठिई पन्नत्ता, इमीसे णं रयणप्पहाए पुढवीए नेरइआणं उक्कोसेणं एगं सागरोवमं ठिई पन्नत्ता, दोच्चाए पुढवीए नेरइयाणं जहन्नेणं एगं सागरोवमं ठिई पन्नत्ता, असुरकुमाराणं देवाणं अत्थेगइयाणं एगं पलिओवमं ठिई पन्नत्ता, असुरकुमाराणं देवाणं उक्कोसेणं एगं साहियं सागरोवमं ठिई पन्नत्ता, असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्थेगइआणं एगं पलिओवमं ठिई पन्नत्ता, असंखिज्जवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं अत्थेगइआणं एगं पलिओवमं ठिई पन्नत्ता, असंखिज्जवासाउयगब्भवक्वंतियसंणिमणुयाणं अत्थेगइयाणं एगंपलिओवमं ठिई पन्नत्ता, वाणमंतराणं देवाणं उक्कोसेणं एगं पलिओवर्म ठिई पन्नत्ता, जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समब्भहियं ठिई पन्नत्ता, सोहम्मे कप्पे देवाणंजहन्नेणं एगं पलिओवमं ठिई पन्नत्ता, सोहम्मे कप्पे देवाणं अत्थेगइयाणं एगं सागरोवमं ठिई पन्नता, ईसाणे कप्पे देवाणं जहन्नेणं साइरेगं एगं पलिओवमं ठिई पन्नता, ईसाणे कप्पे देवाणं अत्थेगइआणं एगं सागरोवमं ठिई पन्नत्ता, जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एगं सागरोवमं ठिई पन्नत्ता, ते णं देवा एगस्स अद्धमासस्सू आणमंति वा पाणमंति वा उस्ससंतिवानीससंतिवा, तेसिणंदेवाणंएगस्सवाससहस्सस्स आहारतुसमुपजइ, संतेगइया भवसिद्धियाँ जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति 18 // सूत्रम् 1 // सुयं मे इत्यादि, श्रुतंआकर्णितं मे मया हे आयुष्मन्! चिरजीवित! जम्बूनामन्! तेणं ति योऽसौ निर्मूलोन्मूलितरागद्वेषादि0 भवसिद्धिया जे जीवा ते एगेणं (मु०)। (c) 'सुयं मे'इत्यादि (मु०) नास्ति। // 3 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy