________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 4 // सूत्रम् 1 १समवायः आत्मानात्मादिः विषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसप॑त्सुधाधवलयशोराशिस्तेन महावीरेण भगवता-समग्रैश्वर्यादियुक्तेन एव मिति वक्ष्यमाणेन प्रकारेणाख्यातं-अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते, अथवा आउसंतेणं ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीविना भगवतेति, अथवा मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा-संस्पृशता मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा आउसंतेणं ति आजुषमाणेन प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते-‘एगे आया' इत्यादि, कस्यांचिद्वाचनायामपरमपि संबन्धसूत्रमुपलभ्यते, यथा- इह खलु समणेणं भगवया इत्यादि, तामेव च वाचनां बृहत्तरत्वाव्याख्यास्यामः, इदं च द्वितीयसूत्रं सङ्घहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम्, अस्य चैवंगमनिका-इह अस्मिंल्लोके निर्ग्रन्थतीर्थेवा, खलुर्वाक्यालङ्कारे अवधारणे वा, तथा च इहैव, न शाक्यादिप्रवचनेषु, श्राम्यति- तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सह(ज)सन्मतिसम्पन्नं नामान्तरमेव, यदाह-सहसंमुइयाए समणे (आचा० सू०७४३)त्ति, भगवतेति पूर्ववत्, महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपनिपातेऽप्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम्, आह च-अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से णाम) कए महावीरे (पर्युषणा०) त्ति, कथंभूतेनेत्याह- आदौ- प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन, तथा तरन्ति तेन संसारसागरमिति चिरजीवितवता भगवतेति, अथवा पाठान्तरेण मयेत्य० (मु०)। 0 करकुकलाभ्यां (प्र०)10मिति आजुषमाणेन वा प्रीति० (प्र०)। मिति यद्वा..... माणेन वा प्रीति० (मु०)। 0 सहसम्पन्नं (मु०)। 0 सहसन्मत्या श्रमणः। 9 परीषहोपसर्गनि० (मु०)। 0 अचलो भयभैरवयोः क्षान्तिक्षमः परिषहोपसर्गाणां प्रतिमानां पारगो देवैः कृतो महावीर इति /