________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 133 // सूत्रम् 62 ६२समवायः युगर्तुमासादिः तस्याप्यस्तीति समांशतेति // 61 // पंचसंवच्छरिए णं जुगे बासढेि पुन्निमाओ बावडिं अमावसाओ प०, वासुपुज्जस्स णं अरहओ बासटुिंगणा बासटैि गणहरा होत्था सुक्कपक्खस्स णं चंदे बासद्धिं भागे दिवसे दिवसे परिवडइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहायइ, सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बासढि विमाणा प०, सव्वे वेमाणियाणं बासढि विमाणपत्थडा पत्थडग्गेणं प०॥सूत्रम् 62 // अथ द्विषष्टिस्थानकम्, पञ्चे त्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु षट्त्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरस्त्रयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति।वासुपूज्यस्येह द्विषष्टिाणा गणधराश्चोक्ता आवश्यकेतुषट्षष्टिरुक्तेति मतान्तरमिदमपीति, सुक्कपक्खस्से त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयंचार्थःसूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि-किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं / चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ // 1 // बावडिं बावहिँ दिवसे दिवसे उ सुक्कपक्खस्स / जं परिवड्डइ चंदो खवेइ तं चेव कालेणं // 2 // पन्नरसइभागेण य चंदं पन्नरसमेव तं वरइ। पण्णरसइभागेण य पुणोवि तं चेव वक्कमइ // 3 // एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स / कालो वा जोण्हा वा एयणुभावेण चंदस्स // 4 // (सूर्यप्र० 19) तथा O कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् / चतुरङ्गलमप्राप्तमधस्ताच्चन्द्रस्य तच्चरति // 1 // द्वाषष्टिं 2 दिवसे 2 च शुक्लपक्षस्य / परिवर्धते चन्द्र :क्षपयति तावदेव कृष्णेन // 2 // पञ्चदशभागेन च चन्द्रं पञ्चदशमेव तत् वृणोति / पञ्चदशभागेन च पुनरपि तावदेवाक्रामति॥३॥ एवं वर्धते चन्द्रः परिहाणिरेवं भवति चन्द्रस्य / कृष्णता वा ज्योत्स्ना वैतदनुभावेन चन्द्रस्य / / 4 / / // 133 //