________________ श्रीअभय० वृत्तियुतम् // 120 // सूत्रम् 44-45 44-45 समवायः ऋषिभाषितादिः समयक्षेत्रादिः उत्तरस्यामुदकसीम इति // 43 // चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प०, विमलस्सणं अरहओणंचउआलीसं पुरिसजुगाइं अणुपिट्टि सिद्धाइंजाव प्पहीणाई,धरणस्सणं नागिंदस्सनागरण्णोचोयालीसंभवणावाससयसहस्साप०, महालियाएणं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प०॥सूत्रम् 44 // चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् इसिभासिय त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि दियलोयचुयाभासिय त्ति देवलोकाच्च्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताभाषितानि क्वचित्पाठः देवलोयचुयाणं इसीणंचोयालीसं इसिभासियज्झयणा प० पुरिसजुगाई ति पुरुषा:-शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीवकालविशेषा इव क्रमसाधर्म्यात्पुरुषयुगानि, अणुपिढेि ति आनुपूर्व्या अणुबंध त्ति पाठान्तरे तृतीयादर्शनादनुबन्धेन- सातत्येन सिद्धानि जाव त्ति करणाद् ‘बुद्धाई मुत्ताई अंतकडाइं सव्वदुक्खप्पहीणाईति दृश्यम्, महालियाए णं विमाणपविभत्तीए त्ति चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः // 44 // समयखेत्तेणंपणयालीसंजोयणसयसहस्साईआयामविक्खंभेणंप०, सीमंतएणं नरए पणयालीसंजोयणसयसहस्साईआयामविक्खंभेणं प०, एवं उडुविमाणेवि, ईसिपब्भाराणं पुढवी एवं चेव, धम्मेणं अरहा पणयालीसंधणूई उद्धं उच्चत्तेणं होत्था, मंदरस्स णं पव्वयस्स चउदिसिंपि पणयालीसं 2 जोयणसहस्साई अबाहाए अंतरे प०, सव्वेविणं दिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिंजोगंजोइंसुवाजोइंति वा जोइस्संति वा-तिन्नेव उत्तराईपुणव्वसूरोहिणी विसाहाय।एएछनक्खत्ता पणयाल© अणुपट्टि (प्र०)। // 120