SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 121 // सूत्रम् 45 45 समवायः ऋषिभाषितादिः समयक्षेत्रादिः सूत्रम् 46 46 समवायः दृष्टिवादादिः मुहत्तसंजोगा॥१॥महालियाएणं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकालाप०॥सूत्रम् 45 // पञ्चचत्वारिंशत्स्थानके त्विदंलिख्यते,समयखेत्ते त्ति कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, सीमंतएणं ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति।उडुविमाणे त्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्त्ति चतसृणां विमानावलिकानां मध्यभागवर्ति वृत्तं विमानेन्द्रकमुडुविमानमिति / ईसीपब्भार त्ति सिद्धिपृथिवी मंदरस्स णं पव्वयस्से त्यादि सूत्रे लवणसमुद्राभ्यन्तरपरिध्यपेक्षयान्तरं द्रष्टव्यमिति।सव्वेविण मित्यादि, चन्द्रस्य त्रिंशन्मुहूर्त्तभोग्यं नक्षत्रक्षेत्रं समक्षेत्रमुच्यते, तदेव सार्द्ध व्यर्द्ध द्वितीयमर्द्धमस्येति व्यर्द्धमित्येवं व्युत्पादनात् तथाविधं क्षेत्रं येषामस्ति तानि व्यर्द्धक्षेत्रिकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्ताश्चन्द्रेण सार्द्धयोग-सम्बन्धं योजितवन्ति, तिन्नेव गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तराषाढा उत्तरभद्रपदाच // 45 // दिट्ठिवायस्सणं छायालीसं माउयापया प०, बंभीएणं लिवीए छायालीसं माउयक्खरा प०, पभंजणस्स णं वाउकुमारिंदस्स छायालीसंभवणावाससयसहस्साप०॥सूत्रम् 46 // अथ षट्चत्वारिंशत्स्थानकें किञ्चिल्लिख्यते, दिट्ठिवायस्स त्ति द्वादशाङ्गस्य माउयापय त्तिसकलवाङ्मयस्य अकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमध्रौव्यलक्षणानि, तानि च सिद्धश्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यते,तथा बंभीएणं लिवीए त्ति लेख्यविधौषट्चत्वारिंशन्मा ७०क्षेत्रकाणि (मु०)। 0 उत्तराभाद्र० (मु०)। 0 रिंशस्थानके (प्र०)। // 121 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy