________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 85 // सूत्रम् 29 २९समवायः पापश्रुतादिः प्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तव्यतिरेकेणापि तस्योद्घातिकानुद्धातिकरूपस्य भावात्, अथवैतावानेवायंतावदाचारप्रकल्पः,शेषस्यात्रैवान्तर्भावात्, तथा एतावत्तावदाचरितव्यमित्यपि, तथैव देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यतरद्बध्नातीत्युक्तम्, तत्र चैकशब्दग्रहणंभाषामात्र एवावसेयमिति, नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानां तु स्थाने अष्टावन्या बध्नाति, एतदेवाह- एवं चेवे त्यादि, नानात्वं-विशेषः॥ 28 // एगूणतीसइविहे पावसुयपसंगेणंप० तं०- भोमे उप्पाए सुमिणे अंतरिक्खे अंगे सरे वंजणे लक्खणे, भोमे तिविहे प० तं०-सुत्ते वित्ती वत्तिए, एवं एक्वेक्कं तिविहं, विकहाणुजोगे विजाणुजोगे मंताणुजोगे जोगाणुजोगे अण्णतित्थियपवत्ताणुजोगे, आसाढे णं मासे एगूणतीसराइंदिआई राइंदियग्गेणं प०, भद्दवए णं मासे कत्तिए णं मासे पोसे णं मासे फग्गुणे णं मासे वइसाहे णं मासे, चंददिणे णं एगूणतीसं मुहुत्ते सातिरेगे मुहुत्तग्गेणं प०, जीवे णं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहिआओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववजइ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणतीसंपलिओवमाइं ठिई प०, अहे सत्तमाए पुढवीए अत्थेगइयाण नेरइयाणं एगूणतीसं सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणतीसंपलिओवमाइंठिई प०, सोहम्मीसाणेसुकप्पेसु देवाणं अत्थेगइयाणं एगूणतीसंपलि ओवमाइं ठिई प०, उवरिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं एगूणतीसं सागरोवमाइं ठिई प०,जे देवा उवरिमहेट्ठिमगेवेज्जयविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं एगूणतीसंसागरोवमाई ठिई प०, तेणं देवा एगूणतीसाए अद्धमासेहिं आणमंति (r) तस्यौद्धातिकरूपस्य (प्र०)। 0 दन्यदन्यतर० (मु०)।