SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 86 // वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं एगूणतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया सूत्रम् 29 २९समवायः जीवा जे एगूणतीसभवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 29 // पापश्रुतादिः एकोनत्रिंशत्स्थानकमपि व्यक्तमेव, नवरं नवेह सूत्राणि स्थितेः प्राक्, तत्र पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्ग:तथाऽऽसेवनारूप: पापश्रुतप्रसङ्गः, स च पापश्रुतानामेकोनत्रिंशद्विधत्वात् तद्विध उक्तः, पापश्रुतविषयतया पापश्रुतान्येव वोच्यन्ते, अत एवाह- भोमे त्यादि, तत्र भौम- भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रम्, तथा उत्पातंसहजरुधिरवृष्ट्या-8 दिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रम्, एवं स्वप्नं- स्वप्नफलाविर्भावकम्, अन्तरिक्षं आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अङ्गं शरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं स्वरं जीवाजीवाश्रितस्वरस्वरूपफलाभिधायक व्यञ्जनं- मषादिव्यञ्जनफलोपदर्शकं लक्षणं- लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्टौ, एतान्येव सूत्रवृत्तिवार्तिकभेदाच्चतुर्विंशतिः, तत्राङ्गवर्जितानामन्येषां सूत्रं सहस्रप्रमाणं वृत्तिर्लक्षप्रमाणा वार्त्तिक-वृत्तिव्याख्यानरूपं कोटीप्रमाणम्, अङ्गस्य तु सूत्रं लक्षं वृत्तिः कोटी वार्त्तिकमपरिमितमिति, तथा विकथानुयोगः- अर्थकामोपायप्रतिपादनपराणि कामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि 25 तथा विद्यानुयोगो- रोहिणीप्रभृतिविद्यासाधनाभिधायीनि शास्त्राणि 26 मन्त्रानुयोगश्चेटकादिमन्त्रसाधनोपायशास्त्राणि 27 योगानुयोगो- वशीकरणादियोगाभिधायिकानि हरमेखलादिशास्त्राणि 28 अन्यतीर्थिकेभ्यः- कापिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्पुरस्करणार्थः शास्त्रसन्दर्भ इत्यर्थः सोऽन्यतीर्थिकप्रवृत्तानुयोग इति 29 / तथाऽऽषाढादय एकान्तरिता षण्मासा एकोनत्रिंशद्रात्रिंदिवानि 0 जीवाजीवादिकाश्रित० (मु०)। 7 वृत्तेर्व्याख्यान० (प्र०)। 0 ०धायकानि (मु०)। 7 कापालिकादि० (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy