________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 18 // सूत्रम् 5 ५समवायः क्रियामहाव्रतादिः वायकंतं वायवण्णं वायलेसं वायज्झयं वायसिंगं वायसिटुं वायकूडं वाउत्तरवडिंसगं सूरं सुसूर सूरावत्तं सूरप्पभंसूरकंतं सूरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिटुं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं पंच सागरोवमाई ठिई प०, तेणं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वाऊससंति वा नीससंति वा तेसिणं देवाणं पंचहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्विया जीवाजे पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति ॥सूत्रम् 5 // पञ्चस्थानकमपि सुगमम्, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थ सूत्राणामष्टकम्, नक्षत्रार्थं पञ्चकम्, स्थित्यर्थं षट्कम्, उच्छ्रासाद्यर्थं त्रयमेवेति क्रियाः- व्यापारविशेषाः तत्र कायेन निर्वृत्ता कायिकी, कायचेष्टेत्यर्थः, अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणिकी-खगादिनिर्वर्तनादिलक्षणेति, प्रद्वेषो-मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, परितापनं- ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी, प्राणातिपातक्रिया प्रतीतेति, तथा काम्यन्ते- अभिलष्यन्ते इति कामास्ते च ते गुणाश्च-पुद्गलधर्माः शब्दादय इति कामगुणाः, कामस्य वा- मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति, तथा आश्रवद्वाराणि-कर्मोपादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणिउपायाः संवरद्वाराणि-मिथ्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि, तथा निर्जरा-देशतः कर्मक्षपणा, तस्याःस्थानानिआश्रयाः कारणानीतियावन्निर्जरास्थानानि- प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्रेऽभिहितानि स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषांसाधारणमिति तदिहैषामभिहितम्, तथा समितयः- सङ्गताः प्रवृत्तयः,तत्रेर्यासमितिः- गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिः, भाषासमितिः- निरवद्य 8 // 18 //