________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 19 // सूत्रम् 6 ६समवायः लेश्यादिः वचनप्रवृत्तिः, एषणासमितिः- द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने- ग्रहणे भाण्डमात्राया:उपकरणपरिच्छदस्य निक्षेपणे अवस्थापने समितिः- सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोचारस्य- पुरीषस्य, प्रश्रवणस्यमूत्रस्य,खेलस्य निष्ठीवनस्य, सिंघानस्य-नासिकाश्लेष्मणः, जल्लस्य चमलस्य परिष्ठापनायां-परित्यागेसमितिः-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी, अस्तिकायाः- प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः, स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत-सागरमेगं 1 तिय 2 सत्त 3 दस य 4 सत्तरस 5 तह य बावीसा 6 / तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु // 1 // जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया / तरतमजोगो एसो दस वाससहस्स रयणाए // 2 // (बृहत्सं० गा० 233-234) तथा- दो 1 साहि 2 सत्त 3 साही 4 दस चोदस 6 सत्तरेव, अयराई / सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे // 3 // पलियं 1 अहियं 2 दो सार 3 साहिया 4 सत्त 5 दस 6 चोद्दस ये 7 / सत्तरस 8 सहस्सारे तदुवरि एक्केक्कमारोवे॥४॥(बृहत्सं० गा० 12-14) त्ति, तथा वातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमाननामानि तावन्त्येव सूराभिलापेनेति // 5 // छलेसाओपण्णत्ता तंजहा-कण्हलेसानीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा, छजीवनिकाया प० तं०- पुढवीकाए। मात्रयोरुप० (मु०) जल्लस्य देहमलस्य (मु०)। सागरोपममेकं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः / त्रयस्त्रिंशत् यावत् स्थितिः सप्तस्वपि क्रमेण पृथ्वीषु ॥१॥या प्रथमायां ज्येष्ठा सा अग्रेतनायां जघन्या भणिता / तरतमयोग एष दश वर्षसहस्राणि रत्नप्रभायाम् // 2 // द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदशैव अतराणि / सौधर्मात् यावत् शुक्रः तदुपर्येकैकमारोपयेत् // 3 // पल्यं अधिक द्वे सागरोपमे साधिके सप्त दश चतुर्दश / सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् // 4 // ॐ साहिय (मु०)। साहिय 4 सत्त 5 दस 6 चउद्दस 7 (तहय) (मु०)। // 19 //