________________ सूत्रम् श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 20 // ६समवायः लेश्यादिः आऊकाए तेउकाए वाउकाए वणस्सइकाए तसकाए, छव्विहे बाहिरे तवोकम्मे प० तं०- अणसणे ऊणोयरिया वित्तीसंखेवो रसपरिच्चाओ कायकिलेसो संलीणया, छव्विहे अभिंतरे तवोकम्मे प० तं०- पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं उस्सग्गो, छ छाउमत्थिया समुग्घाया प० तं०- वेयणासमुग्घाए कसायसमुग्घाए मारणंतिअसमुग्घाए वेउव्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए , छव्विहे अत्थुग्गहे प० तं०- सोइंदियअत्थुग्गहे चक्खुइंदियअत्थुग्गहे घाणिंदिअअत्थुग्गहे जिन्भिंदियअत्थुग्गहे फासिंदियअत्थुग्गहे नोइंदियअत्थुग्गहे, कत्तियानक्खत्ते छतारे प०, असिलेसानक्खत्ते छतारे प०, ईमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छ पलिओवमाइं ठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं छ सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणंछ पलिओवमाइंठिई प०, सोहम्मीसाणेसु कप्पसु अत्थेगइयाणं देवाणं छ पलिओवमाइंठिई प०, सणंकुमारमाहिदेसु अत्थेगइयाणं देवाणं छ सागरोवमाई ठिई प०, जे देवा सयंभु सयंभूरमणं घोसं सुघोसं महाघोसं किट्ठिघोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंगवीरसिटुंवीरकूडं वीरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं छ सागरोवमाइं ठिई प०, ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं छहिं वाससहस्सेहिं आहारट्ठेसमुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति॥ सूत्रम् 6 // षट्स्थानकमथ, तच्च सुबोधम्, नवरमिह लेश्या 1 जीवनिकाय 2 बाह्या ३ऽऽभ्यन्तरतपः 4 समुद्धाता ५ऽवग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थे द्वे, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थं त्रयमेवेति, तत्र लेश्यानांस्वरूपमिदं-कृष्णादिद्रव्यसाचिव्यात्,परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते // 1 // इति, तथा बाह्यं तपः- बाह्यशरीरस्य परिशोषणेन कर्मक्षपण // 20 //