SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० || // 169 // | श्रीसमवायाङ्ग वर्षाणि त्रिंशतं छद्मस्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति / मंदरस्से त्यादेर्भावार्थः, सूत्रम् 93 मेरुमध्यभागात् जम्बूद्वीपः पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तुभः पर्वत इति सूत्रोक्तमन्तरं भवतीति, 93 समवायः वृत्तियुतम् चन्द्रएवं शेषाणामपि // 12 // प्रभगणादिः चंदप्पहस्सणं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्सणं अरहओ तेणउई चउद्दसपुव्विसया होत्था, तेणउईमंडलगते सूत्रम् 94 94 समवायः ___णं सूरिए अतिवट्टमाणे वा निवट्टमाणे वा समं अहोरत्तं विसमं करेइ / / सूत्रम् 13 // निषधादिः अथ त्रिनवतिस्थानके किमपि वितन्यते, तेणउइमंडले त्यादि, तत्र अतिवर्तमानो वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् / निवर्तमानो वा- सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोती त्यस्यार्थः, अहश्च रात्रिश्च अहोरात्रं तयोःसमता तदा भवति यदा पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेते च, यदाच दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृद्ध्या / त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वाँ पञ्चदश मुहूर्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्ति, अतो द्विनवतितममण्डलस्यार्द्ध समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितम मण्डलं चादित आरभ्य त्रिनवतितममिति यथोक्तसूत्रार्थ इति // 93 // पञ्चदश पञ्चदश (मु०)। ॐ पञ्चदशोभयत्र भवन्तीति समाहोरात्रता, त्रिनवतितममण्डलगतेषु सूर्ये (तु सूर्ये) भागद्वयस्य वृद्धौ हानौ च विषमाऽहोरात्रतेति॥ अथ चतुर्नवति (प्र०) (मु०)। 0 भवन्तो द्विनवति (मु०)10 त्रिनवतितमे तत्र च मण्डले (मु०)। // 169 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy