________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् सूत्रम् 94 94 समवायः निषधादिः सूत्रम् 95 95 समवायः // 170 // सुपार्श्व गणादिः निसहनीलवंतियाओणंजीवाओचउणउइजोणसहस्साइं एवं छप्पन्नं जोयणसयंदोन्नि य एगूणवीसइभागे जोयणस्स आयामेणं प०, अजियस्सणं अरहओ चउणउइ ओहिनाणिसया होत्था // सूत्रम् 94 // अथ चतुर्नवतिस्थानके किञ्चिद्विवेच्यते, निसहे त्यादि, इह पादोना संवादगाथा चउणउइसहस्साइं छप्पण्णहियं सयं कला दो य। जीवा निसहस्सेस त्ति // 94 // सुपासस्स णं अरहओ पंचाणउड़ गणा पंचााणउइ गणहरा होत्था, जम्बुद्दीवस्स णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचाणउइ पंचाणउइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा प० तं०- वलयामुहे केऊए जूयए ईसरे लवणसमुद्दस्स उभओपासंपिपंचाणउयंपंचाणउयंपदेसाओ उव्वेहुस्सेहपरिहाणीए प०, कुंथूणं अरहापंचाणउइ वाससहस्साई परमाउयंपालइत्ता सिद्धे बुद्धे जाव पहीणे, थेरेणं मोरियपुत्ते पंचाणउइवासाइंसव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे॥सूत्रम् 15 // अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवतिः पञ्चनवतिः प्रदेशा उद्वेधोत्सेधपरिहाण्यां विषये प्रज्ञप्ताः, अयमत्र भावार्थ:- लवणसमुद्रमध्ये दशसाहम्रिकक्षेत्रस्य समधरणीतलापेक्षया सहस्रमुद्वेधः, उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेश: परिहीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशो हीयते, एवं पञ्चनवति पञ्चनवति प्रदेशातिक्रमें प्रदेशमात्रस्योद्वेधस्य हान्या पञ्चनवत्यां योजनसहस्रेष्वतिक्रान्तेषु समुद्रतटप्रदेशे उद्वेधतः | सहस्रस्यापि परिहाणिर्भवति, समभूतलत्वं भवतीत्यर्थः, तथा समुद्रमध्यभागापेक्षया तत्तटस्य साहम्रिक उत्सेधो भवति, उत्सेधश्चोच्चत्वम्, तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिका उत्सेधस्य परिहाणिर्भवति, ततोऽपि ®द्विविच्यते (मु०)। ॐ चतुर्नवतिः सहस्राणि षट्पञ्चाशदधिकं शतं कले द्वे च / जीवा निषधस्यैषा। 0 प्रदेशमात्रस्य प्रदेशमात्रस्य (मु०)। // 170 //