________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् | // 68 // सूत्रम् 21 21 समवायः शबलभेदादिः समयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः, प्रत्याख्याननामकं पूर्वं नवमम्, सातादीनि चैकविंशतिर्विमानानीति // 20 // ___ एकवीसंसबला पण्णत्ता, तंजहा- हत्थकम्मं करेमाणे सबले मेहुणं पडिसेवमाणे सबले राइभोअणं/जमाणे संबले आहाकम्म भुंजमाणे संबले सागारियं पिंडं भुंजमाणे सबले उद्देसियं कीयं आहटु दिज्जमाणं भुंजमाणे सबले अभिक्खणं पडियाइक्खेत्ताणं भुंजमाणे सबले अंतो छण्हंमासाणं गणाओगणं संकममाणे संबले अंतो मासस्सतओ दगलेवे करेमाणे सबले अंतो मासस्स तओ माईठाणे सेवमाणे सबले रायपिंड जमाणे संबले आउट्टिआए पाणाइवायंकरेमाणे सबले आउट्टिआए मुसावायं वदमाणे सबले आउट्टिआए अदिण्णादाणं गिण्हमाणे संबले आउट्टिआए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे 'सबले जीवपइट्ठिए सपाणेसबीए सहरिए सउत्तिङ्गेपणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणंवा सिखं वा निसीहियं वा चेतेमाणे 'सबले आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणंवा पवालभोयणंवा पुप्फभोयणं वा फलभोयणं हरियभोयणं वा भुंजमाणे संबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले अभिक्खणं 2 सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे 'सबले। णिअट्टिबादरस्स णं खवितसत्तयस्स मोहणिज्जस्स कम्मस्स एक्कवीस कम्मंसा संतकम्मा प० तं०- अपच्चक्खाणकसाए कोहे अपञ्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पच्चक्खाणावरणकसाए कोहे पच्चक्खाणावरणकसाए माणे पच्चक्खाणावरणकसाए माया पच्चक्खाणावरणकसाए लोभे इत्थिवेदे पुंवेदे णपुंवेदेहासे अरतिरति भय सोग दुगुंछा।एकमेक्काएणं ओसप्पिणीए ७०माननामानीति (मु०)। // 68 //