________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 69 // सूत्रम् 21 २१समवायः शबलभेदादिः पंचमछट्ठाओ समाओ एकवीसं एकवीसं वाससहस्साई कालेणं प० तं०- दूसमा दूसमदूसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एकवीसं एकवीसं वाससहस्साई कालेणं प० तं०- दूसमदूसमाए दूसमाए य, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीसपलिओवमाइं ठिई प०, छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीससागरोवमाइंठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसपलिओवमाइं ठिई प०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं एक्कवीसं पलिओवमाइं ठिई प०, आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई प०, अचुते कप्पे देवाणं जहण्णेणं एक्कवीस सागरोवमाइं ठिई प०, जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किमुचावोण्णतं अरण्णवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं एकवीसं सागरोवमाइं ठिई प०, ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा, नीससंति वा तेसिणं देवा एकवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिआजीवाजे एक्कवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिवाइस्संति सव्वदुक्खाणमंतं करिस्संति॥ सूत्रम् 21 // अथैकविंशतितमस्थानकम्, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि, नवरंशबलं-कर्बुरं चारित्रं यैः क्रियाविशेष-- भवति ते शबलास्तद्योगात्साधवोऽपित एव, तत्र हस्तकर्म-वेदविकारविशेषं कुर्वन्नुपलक्षणत्वात्कारयन्वाशबलो भवतीत्येकः। १,एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिःप्रकारैः 2, तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः 3, तथा आधाकर्म 4, सागारिक:- स्थानदाता तत्पिण्डं 5, औद्देशिकं क्रीतमाहृत्य दीयमानं भुञ्जानः उपलक्षणत्वात्पामिच्चाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति 6, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं 2 प्रत्या ®भवत्येक: (मु०)।