SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सत्रम 9 समवायः श्रीसमवाया। श्रीअभय० वृत्तियुतम् // 25 // | ब्रह्मचर्य| गुप्त्यादिः चंपओ। नागरुक्खो भुयंगाणं, गंधव्वाण यतुंबुरू॥२॥ (स्थानाङ्गः सू०६५४)त्ति, तथा जम्बुत्ति उत्तरकुरुषु जम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तन्नाम, एवं कूटशाल्मली वृक्षविशेष एवं देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति, जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति, तथा पार्श्वस्याहतस्त्रयोविंशतितमतीर्थकरस्य पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदानीयः- आदेयः पुरुषादानीयस्तस्याष्टौ गणाः- समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः तन्नायकाः सूरयः, इदं चैतत्प्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र ह्युक्तं- दस नवगं गणाण माणं जिणिंदाणं (आव०नि० २६८)ति, कोऽर्थः? पार्श्वस्य दशगणा: गणधराश्च, तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुमातव्येति, सुभे इत्यादि श्लोकः, तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई-चन्द्रो मध्येन तेषां गच्छतीत्येवं लक्षणं योग-संबन्धं योजयन्तिकुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियां-पुणव्वसु रोहिणि चित्ता मह जेट्टणुराह कित्तिय विसाहा / चंदस्स उभयजोगं ति, यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तं- एतानि नक्षत्रााण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिच्चन्द्रेण भेदमप्युपयान्ती ति, तथार्चिरादीन्येकादश विमाननामानि // 8 // नव बंभचेरगुत्तीओ प० तं० नो इत्थीपसुपंडगसंसत्ताणि सिज्जासणाणि सेवित्ता भवइ 1 नो इत्थीणं कहं कहित्ता भवइ 2 नो इत्थीणं गणाइंसेवित्ता भवइ 3 नो इत्थीणं इंदियाणि मणोहराईमणोरमाई आलोइत्ता निज्झाइत्ता भवइ 4 नो पणीयरसभोई 5 नो पाणभोयणस्स अइमायाए आहारइत्ता 6 नो इत्थीणं पुव्वरयाई पुव्वकीलिआईसमरइत्ता भवइ, नो सद्दाणुवाई नो रूवाणुवाई नो गन्धाणुवाई नो रसाणुवाई नो फासाणुवाई नो सिलोगाणुवाई 8 नो सायासोक्खपडिबद्धे यावि भवइ ९नव बंभचेरअगुत्तीओप० एष (मु०)। 7 तन्नामकाः (मु०)। 0 नुगन्तव्येति (मु०)। // 25 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy