SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सत्रम८ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 24 // ८समवायः मदस्थानादिः अट्ठ पलिओवमाई ठिई प०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं अट्ठ पलिओवमाई ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं अट्ठ सागरोवमाई ठिईप०, जे देवा अचिं१अच्चिमालिं 2 वइरोयणं 3 पभंकरं 4 चंदाभं 5 सूराभं 6 सुपइट्ठाभं 7 अग्गिच्चाभं 8 रिट्ठाभं 9 अरुणाभं 10 अरुणुत्तरवडिंसगं 11 विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं अट्ठ सागरोवमाई ठिई प०, तेणं देवा अट्ठण्हं अद्धमासाणं आणमंतिवापाणमंति वा ऊससंति वानीससंति वा तेसिणंदेवाणं अट्ठहिं वाससहस्सेहिं आहारट्टेसमुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अंतं करिस्संति // सूत्रम् 8 // अथाष्टस्थानकं व्याख्यायते, सुगमंचैतत्, नवरमिह मदस्थानप्रवचनमातृचैत्यवृक्षजम्बूशाल्मलीजगतीकेवलिसमुद्धातगणधरनक्षत्रार्थानि सूत्रााणि नव, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थानि त्रीणीति, तत्र मदस्य- अभिमानस्य स्थानानिआश्रयाः मदस्थानानि- जात्यादीनि, तान्येव मदप्रधानतया दर्शयन्नाह- जाइमए इत्यादि, जात्या मदो जातिमद एवमन्यान्यपि, अथवा मदस्य स्थानानि- भेदाः मदस्थानानि, तान्येवाह- जाइमए इत्यादि, शेषं तथैव, तथा प्रवचनस्य- द्वादशाङ्गस्य तदाधारस्य वा सङ्गस्य मातर इव-जनन्य इव प्रवचनमातरः- ईर्यासमित्यादयो, द्वादशाङ्गंहिता आश्रित्य साक्षात्प्रसङ्गतो वा प्रवर्त्तते, भवति च यतो यत्प्रवर्त्तते तस्य तदाश्रित्य मातृकल्पतेति, सङ्घपक्षे तु यथा शिशुर्मातरममुञ्चन्नात्मलाभ लभते एवं सङ्घस्ता अमुञ्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीनां प्रवचनमातृतेति, तथा व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया छत्रध्वजादिभिरलङ्कता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याःकलंबो उ पिसायाणं, वडो जक्खाण चेइयं / तुलसी भूयाणं भवे, रक्खसाणं तु कंडओ॥१॥ असोगो किण्णराणं च, किंपुरिसाण य 0 अथाष्टमस्था० (मु०)। 0 नेति (मु०)। 0 स्ताममु० (मु०)। 0 छत्रचामरध्वजा० (मु०)। 8 // 24 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy