SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाकं श्रीअभय० वृत्तियुतम् सूत्रम् 9 ९समवायः ब्रह्मचर्यगुप्त्यादिः // 26 // तं०- इत्थीपसुपंडगसंसत्ताणं सिज्जासणाणं सेवणया जावसायासुक्खपडिबद्धे याविभवइ, नव बंभचेरा प० तं०- सत्थपरिण्णा लोगविजओ सीओसणिज्ज सम्मत्तं / आवंति धुत विमोहा (यणं) उवहाणसुयं महपरिणा॥१॥पासे णं अरहा पुरिसादाणीए नव रयणीओ उद्धं उच्चत्तेणं होत्था, अभीजिनक्खत्ते साइरेगे नव मुहुत्ते चन्देणं सद्धिं जोगं जोएइ, अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगंजोएंति तं०- अभीजि सवणो जाव भरणी, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नव जोयणसए उद्धं आबाहाए उवरिल्ले तारारूवे चारं चरइ, जंबूद्दीवेणं दीवे नवजोयणिआ मच्छा पविसिंसु वा 3, विजयस्सणं दारस्स एगमेगाए बाहाएनवनव भोमा प०, वाणमंतराणंदेवाणं सभाओसुहम्माओनवजोयणाई उद्धं उच्चत्तेणं प०, सणावरणिजस्स णं कम्मस्स नव उत्तरपगडीओ प० तं०- निद्दा पयला निद्दानिद्दा पयलापयला थीणद्धी चक्खुदंसणावरणे अचक्खुदसणावरणे ओहिदसणावरणे केवलदसणावरणे, इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं नव पलिओवमाई ठिई प०, चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं नव सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं नव पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाई ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवमाइं ठिई प०, जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिटुं पम्हकूडं पम्हत्तरवडिंसर्ग सुजं सुसुजं सुजवित्तं सुजपभंसुजकंतं सुजवण्णं सुजलेसंसुजज्झयं सुज्झसिंगंसुज्झसिटुंसुजकूडं सुजुत्तरवडिंसगंरुइल्लं रुइल्लावत्तं रुइल्लप्पभं रुइल्लकंतं रुइल्लवण्णं रुइल्लल्लेसं रुइल्लज्झयं रुइल्लसिंगंरुइल्लसिटुं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं नव सागरोवमाई ठिई प०, तेणं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy