________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 37 // भिक्षु भावना-मन्दरो भूतले दश योजनसहस्राणि विष्कम्भतः, ततश्चोच्चत्वेनाङ्गले गतेऽङ्गलस्यैकादशो भागो विष्कम्भतो हीयते, सूत्रम् 12 12 समवायः एवमेकादशस्वङ्गलेष्वगलं हीयते, एतेनैव न्यायेनैकादशसु योजनेषु योजनमेवं एकादशसहस्रेषु सहस्रं ततो नवनवत्यांक योजनसहस्रेषु नव सहस्राणि हीयन्ते, ततो भवति सहस्रं विष्कम्भः शिखरे इति, अथवा धरणीतलात्- धरणीतल- प्रतिमादिः विष्कम्भात्सकाशाच्छिखरतलं-शिखरविष्कम्भमाश्रित्य मेरुरेकादशभागेन परिहीणो भवति, कस्यैकादशभागेन? इत्याहउच्चत्तेणं ति उच्चत्वस्य, तथाहि- मेरोरुच्चत्वं नवनवतिः सहस्राणि तदेकादशभागो नव तैींनो मूलविष्कम्भापेक्षया शिखरतले, शिखरस्य साहसिकत्वात्, दशसाहसिकत्वाच्च मूलविष्कम्भस्येति, ब्रह्मादीनि द्वादश विमाननामानि // 11 // बारस भिक्खुपडिमाओ पण्णत्ताओ, तंजहा- मासिआ भिक्खुपडिमा दोमासिआ भिक्खुपडिमा तिमासिआ भिक्खुपडिमा चउमासिआ भिक्खुपडिमा पंचमासिआ भिक्खुपडिमा छमासिया भिक्खुपडिमा सत्तमासिआ भिक्खुपडिमा पढमा सत्तराइंदिआ भिक्खुपडिमा दोच्चा सत्तराइंदिआ भिक्खुपडिमा तच्चा सत्तराइंदिआभिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा, दुवालसविहे सम्भोगे प० तं०- उवहीसुअभत्तपाणे, अंजलीपग्गहेत्ति य / दायणे य निकाए अ, अब्भुट्ठाणेति आवरे॥ १॥किअकम्मस्स य करणे, वेयावच्चकरणे इअ। समोसरणं संनिसिज्जाय, कहाए अपबन्धणे॥२॥ दुवालसावत्ते कितिकम्मे प० तं-दुओणयंजहाजायं, कितिकम्मं बारसावयं। चउसिरं तिगुत्तंच, दुपवेसं एगनिक्खमणं॥१॥विजया णं रायहाणी दुवालस जोयणसहस्साई आयामविक्खंभेणं पण्णत्ता, रामेणंबलदेवे दुवालस वाससयाइंसव्वाउयंपालित्ता देवत्तं गए, मंदरस्सणंपव्वयस्स चूलिआमूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता, जंबूदीवस्स णंदीवस्स वेइआ मूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता, सव्वजहण्णिआ राई दुवालसमुहुत्तिआ पण्णत्ता, एवं दिवसोऽवि नायव्वो, सव्वट्ठसिद्धस्स णं महाविमाणस्स उवरिल्लाओ // 37 //