SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 38 // सूत्रम् 12 12 समवायः भिक्षु प्रतिमादिः थुभिअग्गाओ दुवालस जोयणाई उद्धं उप्पड़आ ईसिपब्भारनामपुढवी पण्णत्ता, इसिपब्भाराए णं पुढवीए दुवालस नामधेजा पण्णत्ता, तंजहा- ईसित्ति वा इसिपब्भाराति वा तणूइ वा तणूयतरित्ति वा सिद्धित्ति वा सिद्धालएत्ति वा मुत्तीति वा मुत्तालएत्ति वा बंभेत्ति वा बंभवडिसएत्ति वा लोकपडिपूरणेत्ति वा लोगग्गचूलिआइवा, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं बारस पलिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं बारस सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं बारस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं बारस पलिओवमाई ठिई प०, लंतए कप्पे अत्थेगइयाणं देवाणं बारस सागरोवमाई ठिई प०, जे देवा महिंदं महिंदज्झयं कंबुं कंबुग्गीवं पुखं सुपुखं महापुंखं पुंडं सुपुंडं महापुंडं नरिंदं नरिंदकंतं नरिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं बारस सागरोवमाई ठिई प० ते णं देवा बारसण्हं अद्धमासाणं आणमंतिवापाणमंति वाउस्ससंति वानीससंति वा तेसिणंदेवाणंबारसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवा जे बारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥सूत्रम् 12 // द्वादशस्थानमथ, तच्च सुगमम्, नवरं स्थितिसूत्रेभ्योऽर्वागेकादश सूत्राणीह, तत्र भिक्षूणां विशिष्टसंहननश्रुतवतां प्रतिमाःअभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्त मासेन मासेनोत्तरोत्तरं वृद्धा एकादिभिर्भक्तपानदत्तिभिश्चेति, तथा सप्त रात्रिन्दिवानि- अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिम्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिन्दिवा, एवं नवमी द्वितीया दशमी तृतीया, आसांच तिसृणामप्यनष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेर्बहिरव 0 सूत्राण्याह (मु०)। (c) एकैकाभि० (मु०)। // 38 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy