________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 152 // सूत्रम् 78 78 समवायः वैश्रमणादिः सूत्रम् 79 ७९समवायः पातालादिः नवनवतियोजनसहस्राणि षट् च पञ्चचत्वारिंशदधिकानि योजनशतानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्यान्तरं कृत्वा चार। चरतः, तदा चाष्टादशमुहूर्तो दिवसो भवति द्वाभ्यां मुहूर्त्तस्यैकषष्टिभागाभ्यां न्यूनः , द्वादशमुहूर्ता च रात्रिर्भवति द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकेति, एवं दक्षिणायनस्य द्वितीयादिषु मण्डलेष्वहोरात्रेषु चान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यां द्वाभ्यां च मुहूर्तेकषष्टिभागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तरं नवनवतिः सहस्राण्यष्टशतानि सप्तपञ्चाशच्चयोजनानांत्रयोविंशतिचैकषष्टिभागाः, दिनप्रमाणं चाष्टादशानां मुहूर्तानां मध्यादेकषष्टि भागानामष्टसप्तत्यां पातितायां षोडश मुहूर्त्ताश्चतुश्चत्वारिंशच्चैकषष्टिभागा मुहूर्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्ताः सप्तदशैकषष्टिभागाश्चेति, एवं दक्खिणायणनियट्टे त्ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान् हापयति वर्द्धयति च, एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति वर्द्धयति च, केवलं दक्षिणायने दिनभागान् हापयति रात्रिभागांश्च वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाँश्च हापयतीति // 78 // वलयामुहस्सणंपायालस्स हिडिल्लाओचरमंताओइमीसेणं रयणप्पभाए पुढवीए हेडिल्लेचरमंते एसणंएगूणासिंजोयणसहस्साई अबाहाए अंतरे प०, एवं केउस्सवि जूयस्सवि ईसरस्सवि, छट्ठीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेट्ठिल्ले चरमंते एसणं एगूणासीति जोयणसहस्साइं अबाहाए अन्तरे प०, जम्बुद्दीवस्सणं दीवस्स बारस्स य बारस्स य एसणं एगूणासीइंजोयण 8 सहस्साई साइरेगाइं अबाहाए अंतरे प०॥सूत्रम् 79 // ००वतिर्योज० (मु०)। (c) भागाभ्यामूनः (प्र०)। // 152 //