SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 30 ३०समवायः श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 16 // आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः- उपकृतवतः सम्यक् न प्रतितर्पयति विनयाहारोपध्यादिभिर्न प्रत्युपकरोति, तथा अप्रतिपूजको-न पूजाकारी तथा स्तब्धो मानवान् स महामोहं प्रकरोतीति द्वाविंशतितम 22 / अबहुस्सुए यह मोहनीयजे केई, सुएणं पविकत्थई / सज्झायवादं वदइ, महामोहं पकुव्वई / अबहुश्रुतश्च यः कश्चित् श्रुतेन प्रविकत्थते आत्मानं श्लाघते स्थानादिः श्रुतवानहमनुयोगधरोऽहमित्येवम्, अथवा कस्मिंश्चित्स त्वमनुयोगाचार्योवाचकोवेति पृच्छति प्रतिभणति आमम्, स्वाध्यायवाद वदति विशुद्धपाठकोऽहमित्यादिकं यःस महामोहं-श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमं 23 / अतवस्सीए य जे केई, तवेण पविकत्थई। सव्वलोयपरे तेणे, महामोहं पकुव्वई / / सुगमम्, नवरं सर्वलोकात् सर्वजनात् सकाशात्परः- प्रकृष्टः स्तेनश्चौरो भावचौरत्वात् महामोहं अतपस्विताहेतुं प्रकरोतीति चतुर्विंशतितमं 24 / साहारणट्ठा जे केई, गिलाणम्मि उवट्ठिए / पभूण कुव्वई। किच्चं, मझं पेसे ण कुव्वई / / सढे नियडीपण्णाणे कलुसाउलचेयसे। अप्पणो य अबोहीए, महामोहं पकुव्वई।साधारणार्थमुपकारार्थ यः कश्चिदाचार्यादिलाने-रोगवति उपस्थिते प्रत्यासन्नीभूते प्रभुःसमर्थ उपदेशेनौषधादिदानेन च स्वतोऽन्यतश्चोपकारे न करोति कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह- ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्निति द्वेषेण, असमर्थो वाऽयं / बालत्वादिना किं कृतेनास्य? पुनरुपकर्तुमशक्तत्वादिति लोभेनेति,शठः कैतवयुक्तः शक्तिलोपनात् निकृतिः- माया तद्विषये 8 प्रज्ञानं यस्य स तथा, ग्लानः प्रतिचरणीयोमा भवत्वितिग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव कलुषाकुलचेताः आत्मनश्चाबोधिको- भवान्तराप्राप्तव्यजिनधर्मको ग्लानाप्रतिजागरणेनाऽऽज्ञाविराधनात्, चशब्दात्परेषां चाबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात्, ये हि तदीयं ग्लानाप्रतिचरणमुपलभ्य जिनधर्मपराङ्गखा भवन्ति तेषामबोधि0 'अतवस्सीए' सुगमम्, पर्वार्द्ध पूर्ववत्, नवरं (मु०)। 0 प्रतिजागरणमु० (मु०)। // 96
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy