________________ श्रीसमवायाज श्रीअभय० वृत्तियुतम् // 65 // सूत्रम् 20 २०समवायः असमाधिस्थानादिः जम्बूद्वीपगणितेषु याः कला उच्यन्ते तायोजनस्यैकोनविंशतिभागच्छेदनाः, एकोनविंशतिभागरूपा इति भावः, अगारमझा वसित्त त्ति अगारं- गेहं अधि- आधिक्येन चिरकालं राज्यपरिपालनतः आ- मर्यादया नीत्या वसित्वा- उषित्वा तत्र वासं विधायेति, अध्योष्य प्रव्रजिताः, शेषास्तु पञ्च कुमारभाव एवेत्याह च- वीरं अरिट्ठनेमिं पास मल्लिंच वासुपुजं च। एए मोत्तूण जिणे अवसेसा आसि रायाणो // 1 // (आव० नि० 221) त्ति // 19 // वीसं असमाहिठाणा प० त०- दवदवचार यावि भवइ अपमज्जियचारि आवि भवइ दुप्पमज्जियचारि आवि भवइ अतिरित्तसज्जासणिए रातिणिअपरिभासी थेरोवघाइए भूओवघाइए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं 2 ओहारइत्ता भवइ णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवइ पोराणाणं अधिकरणाणंखामिअविउसविआणंपुणोदीरत्ता भवइ ससरक्खपाणिपाए अकालसज्झायकारए यावि भवइ कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवइ, मुणिसुब्बएणं अरहा वीसंधणूई उई उच्चत्तेणं होत्था, सव्वेविअणंघणोदही वीसंजोयणसहस्साईबाहल्लेणं प०, पाणयस्सणं देविंदस्स देवरण्णो वीसं सामाणिअसाहस्सीओप०, णपुंसयवेयणिज्जस्सणं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प०, पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थू, उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसंपलिओवमाइ ठिई प०, छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं वीसंसागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं वीसंपलिओवमाइं ठिई प०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं वीसं पलिओवमाइं ठिई प०, पाणते कप्पे देवाणं उक्कोसेणं वीसंसागरोवमाई ठिई प०, आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाइं ठिई प०,जे देवा (r) मज्झे (मु०)। 8 // 65 //