________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 64 // सूत्रम् 19 १९समवायः ज्ञाताध्ययनादिः एगूणवीसं तित्थयरा अगारवासमज्झावसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअंपव्वइआ, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइआणं एगूणवीस पलिओवमाई ठिई प०, छट्ठीए पुढवीए अत्थेगइआणं नेरइयाणं एगूणवीससागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइआणं एगूणवीसपलिओवमाइंठिई प०, सोहम्मीसाणेसुकप्पेसुअत्थेगइआणंदेवाणं एगूणवीसं पलिओवमाई ठिई प०, आणयकप्पे अत्थेगइआणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प०, पाणए कप्पे अत्थेगइआणं देवाणंजहण्णेणं एगूणवीससागरोवमाइंठिई प०, जे देवा आणतं पाणतंणतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प०, ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जीवाजे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संतिसव्वदुक्खाणं अंतंकरिस्संति॥ सूत्रम् 19 // अथैकानविंशतितमस्थानम्, तत्रा स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानिच, नवरंज्ञातानि- दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि, उक्खित्ते त्यादि सार्द्ध रूपकद्वयम्, इदं च षष्ठाङ्गाधिगमावसेयमिति, तथा जंबुद्दीवे णं इत्यादौ भावना- सूर्यों स्वस्थानादुपरि योजनशतं तपतोऽधश्चाष्टादश शतानि,तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेहजगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमविजयद्वयस्य देशेऽधोलोकदेशमतिगतमिति, द्वीपान्तरसूर्यास्तू शतमधोऽष्टशतानि, क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे नक्खत्ताई ति विभक्तिपरिणामान्नक्षत्रैः समं सह चार-चरणं चरित्वा-विधायेति, तथा कलाओ त्ति पंचसए छव्वीसे छच्च कला वित्थडं भरहवास (बृहत्क्षेत्र० 29) मित्यादिषु ©दकान्यध्ययनानि षष्ठा० (मु०)10०धिगमादवसेय० (मु०)। 0 विदेहे जग० (मु०)। 0 विजयद्वारस्य (मु०)। // 64 //