________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 63 // सूत्रम् 19 १९समवायः ज्ञाताध्ययनादिः अट्ठारसपयसहस्सिओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं // 1 // (आचा०नि०११) ति, यच्च सचूलिकाकस्येति विशेषणंतत्तस्य चूलिकासत्ताप्रतिपादनार्थम्, न तु पदप्रमाणाभिधानार्थम्, यतोऽवाचि नन्दीटीकाकृता- अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं, विचित्तत्थाणि य सुत्ताणि गुरूवएसओ तेसिं अत्थो जाणियव्वो त्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत्पदम्, पदाणे ति पदपरिमाणेनेति, तथा बंभि त्ति ब्राह्मी- आदिदेवस्य भगवतो दुहिता ब्राह्मी वासंस्कृतादिभेदा वाणी तामाश्रित्य तेनैव याँ दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपी: अतस्तस्या ब्राम्या लिपेः ण मित्यलङ्कारे, लेखो-लेखनंतस्य विधान-भेदोलेखविधानं प्रज्ञप्तम्, तद्यथा-बंभीत्यादि, एतत्स्वरूपंन दृष्टमिति नदर्शितम् / तथा यल्लोकेयथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायतस्तदेवास्ति नास्ति चेत्येवं प्रवदन्तीत्यस्तिनास्तिप्रवादम्, तच्च चतुर्थं पूर्वं तस्य, तथा धूमप्रभा पञ्चमी अष्टादशोत्तरं अष्टादशयोजनसहस्राधिकमित्यर्थः, बाहल्येन पिण्डेन, पोसासाढे त्यादेरेवं योजना- आषाढे मासे सई ति सकृदेकदा कर्कसंक्रान्तावित्यर्थः, उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति, षट्त्रिंशद्धटिका इत्यर्थः, तथा पौषे मासे सकृदिति- मकरसंक्रान्तौ रात्रिरेवंविधेति, कालसुकालादीनि विंशतिर्विमाननामानि // 18 // एगूणवीसंणायज्झयणा प० तं०- उक्खित्तणाए संघाडे, अंडे कुम्मे असेलए। तुंबे अ रोहिणी मल्ली, मागंदी 'चंदिमाति अ // 1 // दावद्दवे उदगणाए, मंडुक्के तेत्तली इअ। नंदिफले अवरकंका, आइण्णे सुसमा इअ॥२॥अवरे अपोण्डरीए, णाए एगूणवीसमे / जंबूद्दीवेणं दीवे सूरिआ उक्कोसेणं एगूणवीस जोयणसयाई उद्यमहो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीसंणक्खत्ताईसमंचारं चरित्ता अवरेणं अत्थमणं उवागच्छइ, जंबुद्दीवस्सणं दीवस्स कलाओ एगूणवीसं छेअणाओप०, ऽष्टादशपदसाहस्रिको वेदः। भवति च सपञ्चचूलो बहुबहुतरकः पदाग्रेण // 1 // 0 तेनैव च या (प्र०)10रूपं च न (प्र०)10 प्रायस्तदे..वेत्येवं (मु०)। // 63 //