________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 62 // सूत्रम् 18 18 समवायः ब्रह्मचर्यादिः देवाणं अत्थेगइयाणं अट्ठारस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं अट्ठारस पलिओवमाई ठिई प०, सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवमाइंठिईप०, आणए कप्पे देवाणं अत्थेगइयाणं जहण्णेणं अट्ठारस सागरोवमाई ठिई प०, जे देवा कालं सुकालं महाकालं अंजणं रिटुं सालं समाणं दुमं महादुमं विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्म नलिणं नलिणगुम्मं पुंडरीअंपुंडरीयगुम्मं सहस्सारवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं अट्ठारस सागरोवमाइं ठिई प०, तेणं देवाणं अट्ठारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वानीससंति वा तेसिणं देवाणं अट्ठारसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 18 // अथाष्टादशस्थानकम्, इह चाष्टौ सूत्राणि स्थितिसूत्रेभ्योऽर्वाक् सुगमानिच, नवरं बंभेत्ति ब्रह्मचर्यं तथौदारिककामभोगान्मनुष्यतिर्यक्सम्बन्धिविषयान् तथा दिव्यकामभोगान्- देवसम्बन्धिन इत्यर्थः / तथा सखुड्डगवियत्ताणं ति सह क्षुद्रकैर्व्यक्तैश्च ये तेसक्षुद्रकव्यक्तास्तेषाम्, तत्र क्षुद्रका-वयसा श्रुतेन चाव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, स्थानानि-परिहारासेवाश्रयवस्तूनि व्रतषट्कमहाव्रतानि रात्रिभोजनविरतिश्चकायषट्कं पृथिवीकायादि, अकल्पः- अकल्पनीयपिण्डशय्यावस्त्रपात्ररूप: पदार्थः, गृहिभाजनं स्थालादिः पर्यो- मञ्चकादि निषद्या- स्त्रिया सहासनं स्नानं शरीरक्षालनं शोभावर्जनं प्रतीतम् / तथा आचारस्य प्रथमाङ्गस्य सचूलिकाकस्य- चूडासमन्वितस्य, तस्य हि पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः, स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानाम्, यदाह- नवबंभचेरमइओ (r) यथौ० (मु०)10 स्थाल्यादिः (मु०)। 0 नवब्रह्मचर्यमयो-→