________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् सूत्रम् 18 १८समवायः ब्रह्मचर्यादिः नाणं 5 तराय 10 दसगं दसण चत्तारि 14 उच्च 15 जसकित्ती 16 / एया सोलसपयडी सुहुमकसायंमि वोच्छिन्ना ॥१॥(कर्मस्तव गा० 2-23) सूक्ष्मसम्परायात्परे न बध्नन्त्येता इत्यर्थः,सामानादीनि सप्तदश विमाननामानीति॥१७॥ अट्ठारसविहे बंभे प० तं०- ओरालिए कामभोगे णेव सयं मणेणं सेवइ नोवि अण्णं मणेणं सेवावेइ मणेणं सेवंतं पि अण्णं न समणुजाणाइ ओरालिए कामभोगे णेव सयं वायाए सेवइ नोवि अण्णं वायाए सेवावेइ वायाए सेवंतंपि अण्णं न समणुजाणाइ ओरालिए कामभोगेणेव सयंकायेणं सेवइणोवि यऽण्णं कारणं सेवावेइ कारणं सेवंतंपि अण्णं न समणुजाणाइ, दिव्वे कामभोगे णेव सयं मणेणं सेवइ णोवि अण्णं मणेणं सेवावेइ मणेणं सेवंतंपि अण्णं न समणुजाणाइ दिव्वे कामभोगेणेव सयं वायाए सेवइ णोवि अण्णं वायाए सेवावेइ वायाए सेवंतंपि अण्णं न समणुजाणाइ दिव्वे कामभोगेणेव सयंकाएणं सेवइ णोवि अण्णं कारणं सेवावेइ काएणं सेवंतंपि अण्णं न समणुजाणाइ, अरहतो णं अरिट्ठनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था, समणेणं भगवया महावीरेणं समणाणं णिग्गंथाणं सखुड्डयविअत्ताणं अट्ठारस ठाणा प० तं०- वयछक्कं 6 कायछक्कं 12, अकप्पो 13 गिहिभायणं१४।पलियंक 15 निसिज्जा 16 य, सिणाणं१७ सोभवजणं१८॥१॥आयारस्सणंभगवतोसचूलिआगस्स अट्ठारस पयसहस्साइंपयग्गेणंप०, बंभीएणं लिवीए अट्ठारसविहे लेखविहाणे प० तं०- बंभी जवणी लियादोसा ऊरिआ खरोट्टिआ खरसाविआ पहाराइया उच्चत्तरिआ अक्खरपुट्ठिया भोगवयता "वेणतिया "णिण्हइया अंकलिवि गणिअलिवी गंधव्वलिवी भूयलिवि आदंसलिवी माहेसरीलिवी दामिलिवी बोलिंदिलिवी, अत्थिनत्थिप्पवायस्सणंपुव्वस्स अट्ठारस वत्थूप०,धूमप्पभाए णंपुढवीए अट्ठारसुत्तरं जोयणसयसहस्संबाहल्लेणं प०, पोसासाढेसुणं मासेसुसइ उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवइ सइ उक्कोसेणं अट्ठारसमुहुत्ता राती भवई, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणंअट्ठारस सागरोवमाई ठिई प०, असुरकुमाराणं