SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 246 // सूत्रम् 151 नारकादिस्थितिः नेरइयाणं भंते! इत्यादि सुगमम्, नवरं स्थितिः- नारकादिपर्यायेण जीवानामवस्थानकाल: अपज्जत्तयाणं ति नारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्तं यावदपर्याप्तका भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौघिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभागः- नारयदेवा तिरिमणुयगब्भया जे असंखवासाऊ। एते उ अपज्जत्ता उववाए चेव बोद्धव्वा॥१॥सेसा / यतिरियमणुया लद्धिं पप्पोववायकाले य। दुहओविय भइयव्वा पज्जत्तियरे य जिणवयणं ॥२॥ति, उक्ता सामान्यतो नारकस्थितिविशेषतस्तामभिधातुमिदमाह- इमीसे ण मित्यादि, स्थितिप्रकरणं च सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-एव मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्याप्तकलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ताल एवमिहापि वाच्या, कियहरं यावदित्याह- जाव विजये त्यादि, अनुत्तरसुराणामौघिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त! कियती स्थितिः?, गौतम! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं 1, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त! कियन्तं कालं स्थितिः प्रज्ञप्ता?, गौतम! उभयथापि अन्तर्मुहूर्त्तम् 2 // एवं पर्याप्तकानां तु सामान्योक्तैवान्तर्मुहूर्तांना वाच्या 3 / एवं शेषपृथिवीनारकाणां प्रत्येक दशानामसुरादीनां पृथिवीकायिकादीनां तिरश्चांगजेतरभेदानांमनुष्याणांव्यन्तराणामष्टविधानांज्योतिष्काणांपञ्चप्रकाराणां सौधर्मादीनां वैमानिकानां च गमत्रयं वाच्यम्, कियद्रं यावदित्याह- जाव विजये त्यादि, इह च विजयादिषु जघन्यतो द्वात्रिंशत्सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदम्, पर्याप्तकापर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमैर्वाच्येति // 151 // अनन्तरं नारकादिजीवानां स्थितिरुक्तेदानी // 246 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy