________________ सूत्रम् 151 श्रीअभय० वृत्तियुतम् // 245 // नारकादिस्थितिः प्रतिमेव मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेवेति निष्पङ्कानिकलङ्कविकलत्वात् कर्दमविशेषरहितत्वाच्च निष्कङ्कटानिष्कवचा निरावरणा निरुपघातेत्यर्थः छाया- दीप्तिर्येषां तानि निष्कङ्कटच्छायानि सप्रभाणि- प्रभावन्ति समरीचीनिसकिरणानीत्यर्थः सोद्योतानि- वस्त्वन्तरप्रकाशनकराणीत्यर्थः, पासाईये त्यादि प्राग्वत् / सोहम्मे णं भंते! कप्पे केवइया | विमाणावासा पण्णत्ता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता एवमीशानादिष्वपि द्रष्टव्यम्, एतदेवाह- एवं ईसाणाइसु त्ति, एवं गाहाहिं भाणियव्वं ति 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो यथा ते णं विमाणे त्यादि यावत् पडिरूवा, नवरमभिलापभेदोऽयं यथा ईसाणे णं भंते! कप्पे केवइया विमाणावासा पण्णत्ता? ते णं विमाणा गोयमा! अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खाया, ते णं विमाणा जाव पडिरूवा एवं सर्वपूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण वाच्यमिति॥१५०॥अनन्तरं नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह नेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई ठिई प०, अपज्जत्तगाणं नेरइयाण भंते! केवइयं कालं ठिई प०?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तगाणं जहन्नेणं दस वाससहस्साई अंतोमुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई, इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजयवेजयंतजयंतअपराजियाणं देवाणं केवइयं कालं ठिई प०?, गोयमा! जहन्नेणं बत्तीसंसागरोवमाई उक्लोसेणं तेत्तीसं सागरोवमाई, सबढे अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता॥ सूत्रम् 151 // 0 प्रभाववन्ति (प्र०)10 वाससयसहस्सा पण्णत्ता ? गोयमा! (मु०)। // 245 //