SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् | // 158 // नागकुमारावाससयसहस्सा प०, चोरासीइ पइन्नगसहस्साई प०, चोरासीई जोणिप्पमुहसयसहस्सा प०, पुव्वाइयाणं सीस- सूत्रम् 84 पहेलियापज्जवसाणाणंसट्ठाणट्ठाणंतराणंचोरासीए गुणकारेप०, उसभस्सणं अरहओचउरासीइ समणसाहस्सीओहोत्था, सव्वेवि 84 समवायः नरकाचउरासीइ विमाणावाससयसहस्सा सत्ताणउइंच सहस्सा तेवीसंच विमाणा भवंतीति मक्खाया।सूत्रम् 84 // वासादिः चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षाण्यमुना विभागेन- तीसा य 1 पण्णवीसा 2 पण्णरस 3 दसेव 4 तिण्णि य 5 हवंति। पंचूणसयसहस्सं 6 पंचेव 7 अणुत्तरा निरया // 1 // (बृहत्सं० 255) इति, श्रेयांसः- एकादशस्तीर्थकरः एकविंशतिर्वर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा तिविठ्ठल त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः- सप्तमपृथिव्यां पञ्चानां मध्यम इति, तथा सामाणिय त्ति समानर्द्धयः तथा बाहिरय त्ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीतिः सहस्राणि प्रज्ञप्ताः अंजणगपव्वय त्ति जम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जनकपर्वताः, हरिवासे त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः, इहार्थे गाथार्द्ध- धणुपट्ठ कलचउक्कं चुलसीइसहस्स| सोलहिय (बृहत्क्षे०५९)त्ति (84016,36) तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तसूत्रार्थ इति, तथा व्याख्याप्रज्ञप्त्यां- भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण- पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदम्, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्द्विगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिहूँ लक्षे अष्टाशीतिश्च सहस्राणि पदानां भवन्तीति, तथा चतुरशीतिर्नागकुमारावासलक्षाणि- चतुश्चत्वारिंशतो दक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतियों (r) बाहिरिय (प्र०)। ॐ भवतीति (प्र०)। (c) दक्षिणस्यां (प्र०)। // 158 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy