SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 157 // सूत्रम् 84 84 समवायः नरकावासादिः अथ त्र्यशीतितमस्थानके किमपिलिख्यते- इह शीतलजिनस्य त्र्यशीतिर्गणाः त्र्यशीतिर्गणधरा उक्ता आवश्यके त्वेकाशीतिरिति मतान्तरमिदमिति, तथा स्थविरो मण्डितपुत्रो- महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं? त्रिपञ्चाशद्गृहस्थपर्याये चतुर्दश छद्मस्थपर्याये षोडश केवलित्वे इत्येवं त्र्यशीतिरिति, तथा कोसलिए त्ति कोशलदेशे भवः कौशलिकः तेसीइंति विंशतिः पूर्वलक्षाणि कुमारत्वे त्रिषष्टी राज्ये इत्येवंत्र्यशीतिः, तथा भरतश्चक्रवर्ती सप्तसप्ततिः पूर्वलक्षाणि कुमारत्वे षट्चक्रवर्तित्वे इत्येवं त्र्यशीतिमगारवासमध्युष्य जिनो जातः- राज्यावस्थस्यैव रागादिक्षयात्केवली-संपूर्णासहायविशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषबोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वकं केवलित्वेन विहृत्य सिद्ध इति // 83 // चउरासीइ निरयावाससयसहस्सा प०, उसभे णं अरहा कोसलिए चउरासीई पुव्वसयसहस्साई सव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी, सिजंसेणं अरहा चउरासीइंवाससयसहस्साइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, तिविढे णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो, सक्कस्स णं देविंदस्स देवरन्नो चउरासीई सामाणियसाहस्सीओप०, सव्वेविणंबाहिरया मंदरा चउरासीइंजोयणसहस्साई उई उच्चत्तेणं प०, सव्वेविणं अंजणगपव्वया चउरासीइं२ जोयणसहस्साइंउहउच्चत्तेणंपन्नत्ता, हरिवासरम्मयवासियाणंजीवाणंधणुपिट्ठाचउरासी जोयणसहस्साई सोलस जोयणाईचत्तारी य भागा जोयणस्स परिक्खेवेणं प०, पंकबहुलस्स णं कण्डस्स उवरिल्लाओ चरमंताओ हेट्ठिल्ले चरमंते एसणंचोरासीइ जोयणसहस्साई अबाहाए अंतरे प०, विवाहपन्नत्तीएणं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प०, चोरासीई (r) मण्डिकपुत्रो (प्र०)। // 157 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy