SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 156 // 38888888888888888888888888 सूत्रम् 83 ८३समवायः गर्भापहारदिनादिः षष्ठ्या आरभ्य व्यशीत्यांरात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमे वर्तमाने अश्वयुजः कृष्णत्रयोदश्यामित्यर्थः, गर्भात्- गर्भाशयाद्देवानन्दाब्राह्मणीकुक्षित इत्यर्थः, गर्भ- त्रिशलाभिधानक्षत्रियाकुक्षि संहृतो- नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदं च सूत्रं व्यशीतिं रात्रिन्दिवान्यधिकृत्य व्यशीतिस्थानकेऽधीयते, त्र्यशीतितमं रात्रिन्दिवमाश्रित्य तु त्र्यशीति स्थानके इति, महाहिमवंतस्से त्यादि महाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य अवरिल्लाओ त्ति उपरिमाच्चरमान्तात् सौगन्धिककाण्डस्याधस्तनश्चरमान्तो व्यशीतिर्योजनशतानि, कथं?, रत्नप्रभापृथिव्यां हि त्रीणि काण्डानिखरकाण्डं पङ्ककाण्डमब्बहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधम्, तद्यथा- रत्नकाण्डं 1 वज्रकाण्डं 2 एवं वैडूर्य 3 लोहिताक्ष 4 मसारगल्ल 5 हंसगर्भ 6 पुलक 7 सौगन्धिक 8 ज्योतीरस 9 अञ्जन 10 अञ्जनपुलक 11 रजत 12 जातरूप 13 अङ्क१४स्फटिक १५रिष्टकाण्डं चेति 16, एतानि च प्रत्येकं सहस्रप्रमाणानि, ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिः शतानि द्वेच शते महाहिमवदुच्छ्रय इत्येवं व्यशीतिःशतानि इति, एवंरुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यम्, महाहिमवत्समानोच्छ्रायत्वात्तस्येति / / 82 // समणे भगवं महावीरे बासीइराइंदिएहिं वीइक्वंतेहिं तेयासीइमे राइंदिए वट्टमाणे गब्भाओगब्भंसाहरिए, सीयलस्सणं अरहओ तेसीईगणा तेसीईगणहरा होत्था, थेरेणं मंडियपुत्ते तेसीइंवासाइंसव्वाउयंपालइत्ता सिद्धे जावप्पहीणे, उसभेणं अरहा कोसलिए तेसीइं पुव्वसयसहस्साइंअगारमझे वसित्ता मुंडे भवित्ताणंजाव पव्वइए, भरहेणं राया चाउरंतचक्कवट्टी तेसीइंपुव्वसयसहस्साई अगारमझे वसित्ता जिणे जाए केवली सव्वन्नूसव्वभावदरिसी।सूत्रम् 83 / / ॐ त्रिशिला० (प्र०) ॐ हरिनिगमेष्वभि (प्र०)®०शीतितम० (मु०)10 उवरि० (मु०) चरिमा० (मु०)००शीतियोजन (मु०) ७०च्छ्रयत्वा० (मु०)। // 156 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy