SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 172 // मण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तों द्वादशाङ्गलमानं शङ्कमाश्रित्य षण्णवत्यङ्गलच्छायो भवति, तथाहि सूत्रम् 97-98 तद्दिनमष्टादशमुहूर्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस्य भवति, ततश्च छायागणितप्रक्रियया छेदेनाष्टादशलक्षणेन. 97-98 समवायः द्वादशाङ्गुलः शङ्कर्गुण्यत इति, ततो द्वेशते षोडशोत्तरे भवतः 216, तयोरीकृतयोरष्टोत्तरंशतं भवति 108, ततश्च शङ्कप्रमाणे मन्द र१२ ऽपनीते षण्णवतिरङ्गुलानि लभ्यन्ते इति // 16 // गोस्तूपादिः नन्दनोमंदरस्सणं पव्वयस्स पच्चच्छिमिल्लाओचरमंताओगोथुभस्सणं आवासपव्वयस्स पच्चच्छिमिल्ले चरमंते एसणंसत्ताणउइजोयण- परितनादिः सहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि, अट्ठण्हं कम्मपगडीणं सत्ताणउइ उत्तरपगडीओप०, हरिसेणेणंराया चाउरंतचक्कवट्टी देसूणाइंसत्ताणउइ वाससयाई अगारमझे वसित्ता मुंडे भवित्ता णं जाव पव्वइए। सूत्रम् 97 // अथ सप्तनवतिस्थानके किश्चिद्विचार्यते, मंदरे त्यादेर्भावार्थोऽयं- मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशता गोस्तुभ इति यथोक्तमेवान्तरमिति, हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिं वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कस्येति // 97 // नंदणवणस्स णं उवरिल्लाओ चरमंताओ पंडुयवणस्स हेडिल्ले चरमंते एस णं अट्ठाणउइ जोयणसहस्साई अबाहाए अंतरे प०, मंदरस्सणं पव्वयस्स पञ्चच्छिमिल्लाओचरमंताओगोथुभस्स आवासपव्वयस्स पुरच्छिमिल्लेचरमंते एसणं अट्ठाणउइ जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि, दाहिणभरहस्स णं धणुप्पिट्टे अट्ठाणउइ जोयणसयाई किंचूणाई आयामेणं प०, उत्तराओ कट्ठाओसूरिए पढम छम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठाणउइएकसट्ठिभागे मुहत्तस्स दिवसखेत्तस्स निवुद्देत्तारयणि®दभिधीयते (मु०)। // 172 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy