SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 145 द्वादशाङ्गम् श्रीसमवाया श्रीअभय० वृत्तियुतम् // 218 // व्याकरण: यास्ता विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासाम्, पुनः किंभूतानांप्रश्नानां?- सद्भूतेन तात्त्विकेन / द्विगुणेन उपलक्षणात्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहात्म्येन नरगणमते:मनुजसमुदयबुद्धेर्विस्मयकर्यः- चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकर्यस्तासाम्, पुन: किंभूतानां तासां?- अतिसयमतीतकालसमये त्ति अतिशयेन योऽतीतः कालसमयः स तथा तत्र, अतिव्यवहित काले इत्यर्थः, दमःशमस्तत्प्रधानः तीर्थकराणां- दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्- जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं स्थापनम्, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्त : सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेष: एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपम्, तस्य प्रतिष्ठापनस्य कारणानि- हेतवो यास्तास्तथा तासाम्, पुनस्ता एव विशिनष्टिदुरभिगम-दुरवबोधंगम्भीरसूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानांसम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं प्रवचनतत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः पञ्चक्खयपच्चयकराणं ति प्रत्यक्षकेण- ज्ञानेन साक्षादित्यर्थो यः प्रत्ययः- सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्तिःअथवा प्रत्यक्षेणेवानेनार्थाःप्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षताप्रत्ययस्तत्करणशीला:- प्रत्यक्षकप्रत्ययकर्यः प्रत्यक्षताप्रत्ययको वा तासां प्रत्यक्षकप्रत्ययकरीणां प्रत्यक्षताप्रत्ययकरीणांवा, कासामित्याह- प्रश्नानां- प्रश्नविद्यानां उपलक्षणत्वादन्यासांच यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा- बहुविधप्रभावास्ते च ते महार्थाश्च- महान्तोऽभिधेयाः- पदार्थाःशुभाशुभसूचनादयो विविधगुणमहार्थाः, 0 प्रत्यक्षेणैव (प्र०)। 0 प्रत्यक्षमित्येवं प्रतीतिः प्रत्यक्षताप्रत्य० (प्र०)/ प्रत्यक्षकप्रत्ययः (मु०)। // 218 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy