________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 219 // सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् किंभूता?- जिनवरप्रणीताः, किमित्याह- आघविखंति त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं यद्यपीहाध्ययनानां दशत्वाद्दशैवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति पणयालीस मित्याद्यविरुद्धमिति, खेज्जाणि पयसयसहस्साणि पयग्गेणं ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति // 10 // // 145 // से किं तं विवागसुयं?, विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविखंति, से समासओ दुविहे पण्णत्ते, तंजहादुहविवागेचेव सुहविवागेचेव, तत्थणंदस दुहविवागाणि दस सुहविवागाणि, से किंतंदुहविवागाणि?, दुहविवागेसुणंदुहविवागाणं नगराइंउजाणाइंचेइयाईवणखंडारायाणो अम्मापियरोसमोसरणाइंधम्मायरिया धम्मकहाओ नगरगमणाईसंसारपबंधे दुहपरंपराओय आघविनंति, सेतंदुहविवागाणि / से किंतंसुहविवागाणि?,सुहविवागेसुसुहविवागाणंणगराई उजाणाइंचेइयाइवणखंडा रायाणो अम्मापियरोसमोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयइडिविसेसा भोगपरिच्चाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइंपरियागा पडिमाओसंलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाइंसुकुलपञ्चायाया पुणबोहिलाहा अंतकिरियाओय आघविजंति, दुहविवागेसुणं पाणाइवायअलियवयणचोरिक्ककरणपरदारमेहुणससंगयाए महतिव्वकसायइंदियप्पमायपावप्पओयअसुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावअणुभागफलविवागा णिरयगतितिरिक्खजोणिबहुविहवसणसयपरंपरापबद्धाणं मणुयत्तेवि आगयाणं जहा पावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविणासनासाकन्नुटुंगुट्ठकरचरणनहच्छेयणजिब्भछेअणअंजणकडग्गिदाहगयचलणमलणफालणउलंबणसूललयालउडलट्टिभंजणतउसीसगतत्ततेल्लकलकलअहिसिंचणकुंभिपागकंपणथिरबंधणवेहवज्झकत्तणपतिभयकरकरपल्लीवणादिदारुणाणि दुक्खाणि अणोवमाणि बहुविविहपरंपराणुबद्धा ण मुच्चंति पावकम्मवल्लीए, अवेयइत्ता हुणत्थि मोक्खोतवेण धिइधणियबद्धकच्छेण सोहणं तस्स वावि // 219 //