SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् ||220 // सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् हुजा, एत्तोय सुहविवागेसुणं सीलसंजमणियमगुणतवोवहाणेसुसाहूसुसुविहिएसु अणुकंपासयप्पओगतिकालमइविसुद्धभत्तपाणाईपययमणसा हियसुहनीसेसतिव्वपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धाइंजह य निव्वत्तेंति उ बोहिलाभंजह य परित्तीकरेंति नरनरयतिरियसुरगमणविपुलपरियट्टअरतिभयविसायसोगमिच्छत्तसेलसंकडं अन्नाणतमंधकारचिक्खिल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अणाइअंअणवदग्गं संसारसागरमिणं जह य णिबंधति आउगं सुरगणेसु जह य अणुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि ततोय कालंतरेचुआणं इहेव नरलोगमागयाणं आउवपुपुण्णरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधण्णविभवसमिद्धसारसमुदयविसेसा बहुविहकामभोगुब्भवाणसोक्खाण सुहविवागोत्तमेसु, अणुवरयपरंपराणुबद्धा असुभाणं सुभाणं चेव कम्माणं भासिआ बहुविहा विवागा विवागसुयम्मि भगवया जिणवरेण संवेगकारणत्था अन्नेवि य एवमाइया बहुविहा वित्थरेणं अत्थपरूवणया आघविजंति, विवागसुअस्सणं परित्ता वायणा संखोजा अणुओगदारा जाव संखेजाओ संगहणीओ, सेणं अंगठ्ठयाए एक्कारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला, संखेल्जाइंपयसयसहस्साइंपयग्गेणंप०, संखेन्जाणि अक्खराणि अणंतागमा अणंता पज्जवाजाव एवं चरणकरणपरूवणया आघविजंति, सेतं विवागसुए ॥११॥॥सूत्रम् 146 // से किं त मित्यादि, विपचनं विपाक:- शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं विवागसुए ण मित्यादि कण्ठ्यम्, नवरं फलविपागे ति फलरूपो विपाकः फलविपाकः, तथा नगरगमणाई ति भगवतो गौतमस्य भिक्षाद्यर्थ नगरप्रवेशनानीति, एतदेव पूर्वोक्तं प्रपञ्चयन्नाह- दुहविवागेसुण मित्यादि, तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह ससंगयाए त्ति या ससङ्गता- सपरिग्रहता तया संचितानां कर्मणामिति योगः, महातीव्रकषायेन्द्रियप्रमादपापप्रयोगाशुभाध्यवसानसञ्चितानां // 220
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy