________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् सूत्रम् 36 36 समवायः उत्तराध्ययनादिः // 113 // सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति-सुधर्मसभा 1 उपपातसभा 2 अभिषेकसभा 3 अलङ्कारसभा 4 व्यवसायसभा 5 च तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र वइरामएसु त्ति वज्रमयेषु तथा गोलवद्वत्ता वर्तुला ये समुद्का:- भाजनविशेषास्तेषु जिणसकहाओ त्ति जिनसक्थीनि तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनि अस्थीनि प्रज्ञप्तानीति / बीयचउत्थी त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुर्थ्यां तु दशेति पञ्चत्रिंशत्तानीति // 35 // छत्तीसं उत्तरज्झयणा प० तं०-विणयसुय१परीसहो 2 चाउरंगिनं 3 असंखयं 4 अकाममरणिज्जं ५पुरिसविज्जा 6 उरम्भिनं 7 काविलियं 8 नमिपव्वज्जा ९दुमपत्तयं 10 बहुसुयपूजा 11 हरिएसिजं१२ चित्तसंभूयं 13 उसुयारिखं१४सभिक्खुगं१५समाहिठाणाई 16 पावसमणिज्नं 17 संजइल्नं 18 मियचारिया 19 अणाहपव्वजा 20 समुद्दपालिजं 21 रहनेमिजं 22 गोयमकेसिखं २३समितीओ 24 जन्नतिजं 25 सामायारी 26 खलुंकिजं 27 मोक्खमग्गगई 28 अप्पमाओ 29 तवोमग्गो 30 चरणविही ३१पमायठाणाई 32 कम्मपयडी 33 लेसज्झयणं 34 अणगारमग्गे 35 जीवाजीवविभत्ती य 36, चमरस्स णं असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसंजोयणाई उहं उच्चत्तेणं होत्था, समस्सणं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था, चेत्तासोएसुणं मासेसु सइ छत्तीसंगुलियंसूरिए पोरिसीछायं निव्वत्तइ ।सूत्रम् 36 // षट्त्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकृद्-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसंक्रान्तिदिने तुलासंक्रान्तिदिने चेत्यर्थः। षट्त्रिंशदङ्गुलिकां पदत्रयमानाम्, आह च-चेत्तासोएसु मासेसु, तिपया होइ पोरुसी ति // 36 // षट्त्रिंशस्थानकं (प्र०), षट्त्रिंशं स्थानकं (प्र०)। 0 चैत्राश्वयुजोर्मासयोस्त्रिपदा पौरुषी भवति / 113 //