________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 200 // सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः जीवानामुत्पत्तिस्थानम्, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः- उच्चत्वं परिरयः- परिधिःविधिविशेषा इति विधयो- भेदा यथा मन्दरा जम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तु जम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति, एवमन्येष्वपि भावनीयम्, तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां- चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च भरतादिक्षेत्राणां निर्गमाः- पूर्वेभ्यः उत्तरेषामाधिक्यानि समाए त्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतन्निगमयन्नाह- एते चोक्ताः पदार्था अन्ये च घनतनुवातादयः पदार्थाः, एवमादयः- एवंप्रकाराः, अत्र समवाये विस्तरेणार्था:समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुद्ध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते- कुप्ररूपणाभ्यः सम्यक्प्ररूपणायां क्षिप्यन्ते, शेषं निगदसिद्धमानिगमनादिति // 5 // // 139 // से किंतं वियाहे?, वियाहेणं ससमया विआहिज्जंति परसमया विआहिजंति ससमयपरसमया विआहिज्जंति जीवा विआहिजंति अजीवा विआहिज्जंति जीवाजीवा विआहिल्जंति लोगे विआहिज्जइ अलोएवियाहिज्जइ लोगालोगे विआहिज्जइ, वियाहेणंनाणाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहत्थिभावअणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणंतमरयविद्धंसणाणंसुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागरणाणंदसणाओसुयत्थबहुविहप्पगारा सीसहियत्थाय गुणहत्था, वियाहस्सणंपरित्ता वायणा संखेनाअणुओगदारा संखेनाओ (r) विशेषा इति योगः (प्र०)। // 200 //