SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 23 श्रीसमवाया श्रीअभय० वृत्तियुतम् २३समवायः सूत्रकृदध्ययनादिः // 74 // अणगारसुयं अद्दइज्जं णालंदइज्ज़, जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पण्णे, जंबुद्दीवे णं दीवे इमीसे णं ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणो होत्था तं०अजित संभव अभिणंदण सुमई जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए चोद्दसपुव्वी होत्था, जंबुद्दीवेणं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुत्वभवे मंडलिरायाणो होत्था तं०- अजित संभव अभिणंदण जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसंपलिओवमाई ठिई प०, अहेसत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसंसागरोवमाइंठिईप०, असुरकुमाराणं देवाणं अत्थेगइयाणं तेवीसंपलिओवमाइं ठिई प०, सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाइं ठिई प०, हेट्ठिममज्झिमगेविजाणं देवाणं जहण्णेणं तेवीसं सागरोवमाई ठिई प०,जे देवा हेट्ठिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई प०, तेणं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्विया जीवाजे तेवीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 23 // त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक स्थितिसूत्रेभ्यः, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धेषोडशाध्ययनानि द्वितीये सप्त, तेषां चान्वर्थस्तदधिगमाधिगम्य इति // 23 // चउव्वीसं देवाहिदेवा प० तं०- उसभअजितसंभवअभिणंदणसुमइपउमप्पहसुपासचंदप्पहसुविधिसीअलसिजंसवासुपज्ज // 74 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy