SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् / / 75 // सूत्रम् 24 24 समवायः देवाधिदेवादिः विमलअणंतधम्मसंतिकुंथुअरमल्लीमुणिसुव्वयनमिनेमीपासवद्धमाणा, चुल्लहिमवंतसिहरीणं वासहरपव्वयाणं जीवाओचउव्वीसं चउव्वीसंजोयणसहस्साईणवबत्तीसे जोयणसए एगं अट्ठत्तीसइभागंजोयणस्स किंचिविसेसाहिआओ आयामेणं प०, चउवीसं देवठाणा सइंदया प०, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं णिव्वत्तइत्ता णं णिअट्टति, गंगासिंधूओ णं महाणदीओ पवाहे सातिरेगेणं चउवीस कोसे वित्थारेणं प०, रत्तारत्तवतीओ णं महाणदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नत्ता, इमीसे णं रयणप्पभाए पुढवीए अत्थे० चउवीसं पलिओवमाइं० अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाई ठिई प०, सोहम्मीसाणेणं देवाणं अत्थेगइयाणंचउवीसं पलिओवमाइंठिई प०, हेट्ठिमउवरिमगेवेजाणंदेवाणंजहण्णेणंचउवीसंसागरोवमाई ठिई प०, जे देवा हेट्ठिममज्झिमगेवेजयविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चउवीसं सागरोवमाई ठिई प०, तेणं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा, तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवाजेचउवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥सूत्रम् 24 // चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राक् , सुगमानि च, नवरं देवानां- इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवा इति, तथा जीवाओ त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां वर्षधराणां च ऋज्वी सीमा जीवोच्यते, आरोपितज्यधनुर्जीवाकल्पत्वात्,तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणं 24932 अष्टत्रिंशद्भागश्च योजनस्य किञ्चिद्विशेषाधिकः, अत्र गाथाचउवीस सहस्साई नव य सए जोयणाण बत्तीसे / चुल्लहिमवंतजीवा आयामेणं कलद्धं च // 1 // (बृहत्क्षेत्र०५२) त्ति, कलार्द्धमिति // 75 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy