________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 76 // सूत्रम् 25 25 समवायः महाव्रतभावनादिः एकोनविंशतिभागस्यार्द्ध तच्चाष्टत्रिंशद्भाग एव भवतीति, चतुर्विंशतिर्देवस्थानानि- देवभेदाः, दश भवनपतीनाम्, अष्टौ व्यन्तराणाम्, पञ्च ज्योतिष्काणाम्, एकं कल्पोपपन्नवैमानिकानाम्, एवं चतुर्विंशतिः, सेन्द्राणि चमरादीन्द्राधिष्ठितानि, शेषाणि च ग्रैवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यहमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः, अत एव अनिन्द्राणि-8 अविद्यमाननायकानि अपुरोहितानि-अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति, तथोत्तरा-8 यणगतः- सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यः कर्कसंक्रान्तिदिन इत्यर्थः, चतुर्विंशत्यङ्गुलिकां पौरुष्यां- प्रहरे भवा छाया पौरुषीया / तां छायां हस्तप्रमाणशङ्कोरिति गम्यते, निवर्त्य कृत्वाणं वाक्यालङ्कारे निवर्तते सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति आह च-'आसाढे मासे दुपये' त्यादि, पवहे त्ति यतः स्थानान्नदी प्रवहति- वोढुं प्रवर्त्तते, स च पाहदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमोवा विवक्षितः, तत्र हि जम्बूद्वीपप्रज्ञप्त्यामिह च पञ्चविंशतिक्रोशप्रमाणा गङ्गादिनद्यो विस्तारतोऽभिहिता इति // 24 // ___पुरिमपच्छिमगाणं तित्थगराणं पंचजामस्स पणवीसं भावणाओ पण्णत्ता, तंजहा- ईरिआसमिई मणगुत्ती वयगुत्ती आलोयभायणभोयणं आदाणभंडमत्तनिक्खेवणासमिई 5 अणुवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे 5 उग्गहअणुण्णवणया उग्गहसीमजाणणया सयमेव उग्गहं अणुगिण्हणया साहम्मियउग्गहं अणुण्णविय परिभुंजणया साहारणभत्तपाणं अणुण्णविय पडिभुंजणया 5 इत्थीपसुपंडगसंसत्तगसयणासणवजणया इत्थीकहविवजणया इत्थीणं इंदियाणमालोयणवजणया पुव्वरयपुव्वकीलिआणं अणणुसरणया पणीताहारविवजणया सोइंदियरागोवरईचक्खिदियरागोवरई घाणिदियरागोवरई जिब्भिंदियरागोवरई फासिंदियरागोवरई 5, मल्लीणं अरहा पणवीसं धणुउद्दउच्चत्तेणं होत्था, सव्वेविदीहवेयहपव्वया पणवीसंजोयणाणि // 76 //