________________ सूत्रम् 23 23 समवायः सूत्रकृदध्ययनादिः श्रीसमवायाङ्ग'धम्मो मंगलमुक्कट्ठ'मित्यादिश्लोकोऽर्थतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छिन्नच्छेदनयवन्ति तान्यच्छिन्नच्छेदनश्रीअभय० यिकानि तानि चाऽऽजीविकसूत्रपरिपाट्यां- गोशालकमतप्रतिबद्धसूत्रपद्धत्त्यांतया वा भवन्ति, अक्षररचनाविभागस्थितान्यप्यवृत्तियुतम् // 73 // र्थतोऽन्योऽन्यमपेक्षमाणानि भवन्तीति भावना, तथा तिकणइयाई ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युच्यन्ते, त्रैराशिकसूत्रपरिपाट्या इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते, यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा- जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा- द्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति, तथा चउक्कनइयाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्ते यानि तानि चतुष्कनयिकानि, नयचतुष्कं चैवं नैगमनयो द्विविधः-8 सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स संग्रहोंन्तर्भूतो विशेषग्राही तु व्यवहारे, तदेवं संग्रहव्यवहारर्जुसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, स्वसमये त्यादि तथैवेति, तथापुद्गलानां- अण्वादीनां परिणामो- धर्मः पुद्गलपरिणामः, स च वर्णपञ्चकगन्धद्वयरसपञ्चकस्पर्शाष्टकभेदाद्विंशतिधा,तथा गुरुलघु अगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशतिः, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाय्वादि अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीति, तथा महितादीनि षड् विमानानि // 22 // तेवीसं सुयगडज्झयणा प०, तं०-समए वेतालिए उवसग्गपरिण्णा थीपरिण्णा नरयविभत्ती महावीरथुई कुसीलपरिभासिए 'विरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाथा पुंडरीए“किरियाठाणा आहारपरिण्णा अपच्चक्खाणकिरिआ 0 स्थितानप्य० (मु०)। 7 भिप्रायात्तैश्चि० (मु०)। 0 दीनि (मु०)। 0 विमाननामानि (मु०)। // 73 //