________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 138 // सूत्रम् 67 ६७समवायः युगनक्षत्रमासादिः जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदसमुद्रे द्विसप्ततिश्च पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतम्, एतदर्द्ध च षट्षष्टिदक्षिणपङ्क्तौ स्थिताः षट्षष्टिश्चोत्तरपङ्क्तौ, यदा चोत्तरा पङ्क्तिः पूर्वस्यांगच्छति तदा दक्षिणा पश्चिमायामित्येवं सूर्यसूत्रमप्यवसेयमिति, छावढेि गण त्ति आवश्यके तु षट्सप्ततिरभिहितेतीदं मतान्तरमिति। छावट्ठी सागरोवमाई ठिइत्ति यच्चातिरिक्तं तदिह न विवक्षितम्, यत एवमिदमन्यत्रोच्यते-दो वारे विजयाइसु गयस्स तिन्नऽचुए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सव्वद्धं // 1 // (विशेषाव० ४३६)त्ति // 66 // पञ्चसंवच्छरियस्सणं जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसटुिं नक्खत्तमासा प०, हेमवयएरनवयाओणं बाहाओ सत्तढ़ि सत्तटुिंजोयणसयाइंपणपन्नाइं तिण्णि य भागा जोयणस्स आयामेणंप०, मंदरस्सणंपव्वयस्स पुरच्छिमिल्लाओ चरमंताओगोयमदीवस्स पुरच्छिमिल्ले चरमंते एस णं सत्तसढि जोयणसहस्साई अबाहाए अंतरे प०, सव्वेसिंपिणं नक्खत्ताणं सीमाविक्खंभेणं सत्तढि भागंभइए समंसे प०॥सूत्रम् 67 // अथ सप्तषष्टिस्थानके किञ्चिद्विवियते, तत्र पञ्चसंवच्छरी त्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं भुङ्क्ते, सच सप्तविंशतिरहोरात्राणि एकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः 2727, युगप्रमाणं चाष्टादश शतानि त्रिंशदधिकानीति प्राक् दर्शितं 1830, तदेवं नक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिंशदुत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापित एकं लक्षं द्वाविंशतिः सहस्राणि षट्शतानि दश चेत्येवंरूपो विभज्यमानः सप्तषष्टिनक्षत्रमासप्रमाणो भवतीति, बाहाओ त्ति लघुहिमवज्जीवायाः पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्रप्रदेशपङ्क्ती हैमवतवर्षजीवां 0 कालोदधिसमुद्रे (मु०)। (r) द्वे वारे विजयादिषु गतस्य त्रीन् वारान् अथवाऽच्युते तानि / अतिरिक्तं नरभविक नानाजीवानां सर्वाद्धा // 1 //