________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 137 // सूत्रम् 65 / ६५समवायः सूर्यमण्डलादिः सूत्रम् 66 66 समवायः युगनक्षत्रमासादिः मणयश्चन्द्रकान्तादिरत्नविशेषाः मुक्तारूपा वा मणयो- रत्नानि मुक्तामणयस्तद्विकारो मुक्तामणिमयः।। 64 // - जम्बुद्दीवेणं दीवेपणसडिंसूरमंडलाप०, थेरेणंमोरियपुत्तेपणसट्ठिवासाई अगारमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, सोहम्मवडिंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसट्टि पणसटुिं भोमा प०॥सूत्रम् 65 // अथ पञ्चषष्टिस्थानकम्, तत्र मोरियपुत्ते णं ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिवर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तः, नवरमेतस्यैव यो बृहत्तरो भ्राता मण्डितपुत्राभिधानः षष्ठो गणधरः तद्दीक्षादिन एव प्रव्रजितस्तस्यावश्यके त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य पञ्चषष्टियुज्यते लघुतरस्य त्रिपञ्चाशदिति, सोहम्मे त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्त्ति शक्रनिवासभूतम्, एगमेगाए बाहाए त्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके // 65 // दाहिणड्डमाणुस्सखेत्ताणं छावढिचंदा पभासिंसुवा 3 छावढेि सूरिया तविंसुवा 3 उत्तरमाणुस्सखेत्ताणं छावहिचंदा पभासिंसु वा 3 छावढि सूरिया तविंसुवा 3, सेजंसस्सणं अरहओ छावटुिंगणा छावडिंगणहरा होत्था, आभिणिबोहियनाणस्स णं उक्कोसेणं छावढि सागरोवमाइं ठिई प०॥सूत्रम् 66 // अथ षट्षष्टिस्थानकम्, तत्र दाहिणे त्यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रं दक्षिणं च तत्तच्चेति दक्षिणार्द्धमनुष्यक्षेत्रं तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्राणमित्यलङ्कारे षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयं अथवा लिङ्गव्यत्ययाद्दक्षिणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणा मनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः, ते च एवं-द्वौ 0 मण्डिक० (प्र०)। // 137 //